SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ सरीर 552 - अभिधानराजेन्द्रः - भाग 7 सरीर संखेजगुणा, ओरालियसरीरा दव्वट्ठयाए असंखेज्जगुणा तेयाकम्मगसरीरा दो वि तुल्ला दव्वट्ठयाते अणंतगुणा, पदेसट्टयाए सव्वत्थोवा आहारगसरीरा पदेसड्ढयाए वेउव्वियसरीरा पदेसट्ठयाए असंखेजगुणा, ओरालियसरीरा पदेसट्टयाए असंखेज्जगुणा, तेयगसरीरा पदेसट्टयाए अणंतगुणा, कम्मगसरीरा पदेसट्टयाए अणंतगुणा, दवट्ठपदेसट्ठयाए सव्वत्थोवा आहारगसरीरा दव्वट्ठयाते वेउव्वियसरीरा दव्वट्ठयाए असंखेज्जगुणा / ओरालियसरीरा दव्वट्ठयाए असंखेजगुणा ओरालियसरीरेहिंतो दव्वट्ठयाएहितो आहारगसरीरा पदेसट्ठयाए अणंतगुणा वेउव्वियसरीरा पदे सट्टयाए असंखेज्जगुणा, ओरालियसरीरा पदे सट्टयाए असंखेज्जगुणा / तेयाकम्मा दो वि तुल्ला दव्वट्ठयाए अणंतगुणा, तेयगसरीरा पदेसट्टयाए अणंतगुणा, कम्मगसरीरा पदेसट्ठयाए अणंतगुणा। (सू०२७७) एतेसिणं भंते ! ओरालियवेउव्वियआहारगते यगक म्मगसरीराणं जहणियाए ओगाहणाए उक्कोसियाए ओगाहणाए जहण्णुक्कोसियाए ओगाहणाए कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा ओरालियसरीरस्स जहणिया ओगाहणा, तेयाकम्मगाणं दोण्ह वि तुल्ला जहणिया ओगाहणा विसेसिया वे उव्वियसरीरस्स जहणिया ओगाहणा असंखेज्जगुणा, आहारगसरीरस्स जहणिया ओगाहणा असंखेज्जगुणा, उक्कोसियाए ओगाहणाए सव्वत्थोवा आहारगसरीरस्स उक्कोसिया ओगाहणा ओरालियसरीरस्स उक्को सिया ओगाहणा संखेज्जगुणा, वेउव्वियसरीरस्स उक्कोसिया ओगाहणा संखेजगुणा, ते याकम्मगाणं दो वि तुल्ला उक्कोसिया ओगाहणा असंखेज्जगुणा, जहण्णुक्कोसियाते ओगाहणाते सव्वत्थोवा ओरालियसरीरस्स जहणिया ओगाहणा तेयाकम्माणं दोण्ह वि तुल्ला जहणिया ओगाहणा विसेसिया वेउव्वियसरीरस्स जह-णिया ओगाहणा असंखेजगुणा। आहारगसरीरस्स जहणियाहिंतो ओगाहणाहिंतो तस्स चेव उक्कोसिया ओगाहणा विसेसिया, ओरालियसरीरस्स उक्कोसिया ओगाहणा संखेज्जगुणा, वेउव्वियसरीरस्स णं उक्कोसिया ओगाहणा संखेजगुणा, तेयाकम्माणं दोण्ह वितुल्ला उक्कोसिया ओगाहणा असंखिज्जगुणा। (सू०२७८) 'रसिक भते!' इत्यादि, सर्वस्तोकान्याहारकशरीराणि द्रव्यार्थतया, शरीरमात्रद्रव्यसंख्यया इत्यर्थः, उत्कृष्टपदंऽपि तेषां सहस्रपृथक्त्वस्य प्राप्यमाण वात, 'उकोसेण उ जुगवं पुहुतमेत्तं सहस्साण' मिति वचनात् नभ्योऽपि वैक्रियशरीराणि द्रव्यार्थतया असंख्येयगुणानि, सर्वेषां नरपि काणां सर्वेषां च देवानां कतिपयतिर्यपञ्चेन्द्रियमनुष्यबादरवायुकायिकाना च वैक्रियशरीरसम्भवात्, तेभ्योऽप्यौदारिकशरीराणि द्रव्यार्थतया असंख्येयगुणानि, पृथिव्यतेजोवायुवनस्पति-द्वित्रिचतुरिन्द्रियतिर्यक्पक्षेन्द्रियमनुष्याणामौदारिकशरीरभावात, पृथिव्यप्तेजोवायुवनस्पतिशरीराणां च प्रत्यकमसंख्येयलोकाकाशप्रदेशप्रमाणत्वात, तेभ्योऽपि तजसकार्मणशरीराणि द्रव्यार्थतयाऽनन्तगुणानीति, सूक्ष्मबादरनिगोदजीवानागनन्तानन्तानां प्रत्येक तैजसकार्मणशरीरभावात्, स्वस्थाने तु परस्परं तुल्यानि, परस्पराविनाभाक्त्विादेकस्याभावऽन्यस्याप्यभावात् / प्रदेशार्थचिन्तायां सर्वस्तोकान्याहारकशरीराणि सहरम्पृथक्त्वमात्रशरीरप्रदेशानामल्पत्वाल, तेभ्योऽपि वैक्रियशरीराणि प्रदेशार्थतया असंख्येयगुणानि / इह यद्यपि वैक्रियशरीरयोग्यवर्गणाभ्यः आहारकशरीरवर्गणाः परमाण्वपेक्षया अनन्तगुणास्तथापि स्तोकाभिर्वर्गणाभिराहारकशरीरं निष्पद्यते हस्तमात्रत्वादतिप्रभूताभिक्रियशरीरवर्गणाभिक्रियम् उत्कर्षतः सातिरेकलक्षयोजनप्रमाणत्वात्, अतिस्तोकानि याहारकशरीराणि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् अतिप्रभूतानि वैक्रियशरीराणि असंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् तत उपपद्यन्त आहारकशरीरेभ्यः प्रदेशार्थतया वैक्रियशरीराण्यसंख्येयगुणानि, तेभ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असंख्ययगुणानि, असंख्येयलोकाकाशप्रदेश-प्रमाणतया तेषां लभ्यमानत्वेन तत्प्रदेशानामतिप्रभूताना सम्भवात, तेभ्योऽपि तैजसशरीराणि प्रदेशार्थतया अनन्तगुणानि, द्रव्यार्थतयाऽपि तेभ्यस्तेषामनन्तगुणत्वात, तेभ्योऽपि कार्मणशरीराणि प्रदेशार्थतया अनन्तगुणानि, तैजसवर्गणाभ्यः कार्मणवर्गणानां परमाण्वपेक्षयाऽनन्तगुणत्वात् / द्रव्यार्थप्रदेशार्थचिन्तायां 'सव्वत्थोवा आहारगसरीरा दवट्टयाए वेउब्वियसरीरा दव्यद्वयाए असखेजगुणा ओरालियसरीरा दव्वट्टयाए असंखेजगुणा इत्यत्र भावना प्रागुक्ताऽनुसर्त्तव्या, तेभ्यो द्रव्यार्थतयौदारिकशरीरेभ्य आहारकशरी-- राणि प्रदेशार्थतयाऽनन्तगुणानि, औदारिकशरीराणि सर्वसंख्ययाऽप्यसंख्येयलोकाशप्रदेशप्रमाणानि, आहारकशरीरयोग्यवर्गणायां त्वेककरयामप्यभव्येभ्योऽनन्तगुणाः परमाणव इति, तेभ्योऽपि वैक्रियशरी-राणि प्रदेशार्थतया असंख्येयगुणानि, तेभ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असंख्येयगुणानि / अत्र भावना प्रागेव कृता, तेभ्योऽपि तेजस्कार्मणाने द्रव्यार्थतया अनन्तगुणानि अतिप्रभूतानन्तसंख्यो-पेतत्वात्, तेभ्योऽपि तैजसशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अनन्तपरमाण्वात्मिकाभिरनन्ताभि (वर्ग-णाभि) रेकैकस्य तैजस-शरीरस्य निष्पाद्यत्वात, तेभ्योऽपि कार्मणशरीराणि प्रदेशार्थतयाऽनन्तगुणानि / अत्र कारणं प्रागेवोक्तम् / तदेवं पशानामपि शरीराणां द्रव्यप्रदेशो भयेरल्पवहुत्वमुक्तम् / / इदानीं जघन्योत्कृष्टोभयावगाहनाविषयमल्पबहुत्वमाह- 'एएसि / ' मित्यादि रावस्तीका औदारिकशरीरस्य जघन्याऽवगाहना, अडगुला
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy