SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ सयंपव्वजा 522 - अभिधानराजेन्द्रः - भाग 7 सयंभुकड यणियगणसामायारीए समणसंघमज्झे आरोविया / तेसिं भावणाए परिग्गहिया संता अप्पणो आयारे हीलंता पासंडिअज्जयपज्जएहिं सा सामारी सुसेविया पालिया फासिया तीरिया याऽऽयारे पसंसंता ते वि तारिसा चेव, जहा पासत्थाणं संसग्गीए किट्टिया सा सेवमाणा ण कयावि दुट्ठा / परं जंबू! तेसिं / सुसाहू विणस्सइ तहा चोरपल्लीए वसंता माहणा विहीणगा विणयं संताणिएहिं महाभगाणं सूरीणं निरीहाणं पट्टपरंपराए के इ मुंचंति / तहा तेसिं संसग्गीए बहुलोगाणं उवद्दयो भविस्सइ, मणणायमे सिढिलकिरिए दठूण सगसामायारि चइस्संति / जम्मि रायकुले तब्भत्तिया वि सावया पहाणपुरिसे किजंति, ताणं पासंडियाणं किरियाण फडाडोवं पासित्ता तेसिं दुट्ठवयणेणं अणुक्कमेणं तं रायकुलमविक्खयं भविस्सइ / णूणं जहा पढमा अणुमोदणं करता हु कुलक्कम लंघित्ता पमादपराणं पमादे वाही कोढपमुहा उववजमाणा तं सरीरं भासुरं दीसति तओ आलोइत्ता तं गणं हीलंता जिंदंता खिंसंता गरिहित्ता। कहं ते पच्छा अणुक्कमेणं हत्थंगुलिया ओगलंति पायंगुलिया ओगलंति कुलक्कमओ भट्ठा आराहया हवंति? कहं तेसिं पासंडियाणं नासा ओगलति पूअरुहिरे कलेवरे छरति तहा तब्भत्तिअणुराएणं किरियाए फडाडोयं अणुमन्निऊण कुलक्कमागयगणसामायारी धणकणगाइरिद्धिमंता भवंति पच्छा ते यि असंभाणिया दोण्हमलंघिया? कहं ते वि पासंडिया णिचकालं तारिसी किरिया क्खाणिया अपसंखाणिया भवन्ति / जंबू ! तेसिं संसग्गीए णो पवटुंता चिट्ठिस्संति। जंबू ! ते वि पासंडिया पुव्वकिरियाडम्बरं कल्लाणे भविस्सइ / तन्मत्तियाणं सेवं मंते ! सेवं भंते ! अङ्ग। दंसित्ता तेसिं मुद्धरूवयाणं विमोह-इत्ता पुरिसदुगं ति। तिगं० सयंपालण--न०(स्वयंपालन) आत्मनैव सेवायाम्, पञ्चा०५ विव०। जाव किरिया फडाडोवं करिस्संति / पच्छातीया हसणसीला सयंपालणा-स्त्री०(स्वयंपालना) आत्मनैव प्रत्याख्याताहारपालकोउहलसीला कलहसीला भूइकम्मसीला। जोइसविज्जामंत नायाम्, पञ्चा०५ विव०। तंतसीला कम्मणमोहणवसीकरणाइपओगेणं सावयसावियाणं सयंबुद्ध-पुं०(स्वयंबुद्ध) स्वयमात्मनैव बुद्धस्तत्त्व ज्ञातवान् / पा०। आवज्जगा गीयनायनट्टविहीए नारीजणमोहगा सव्वपाणाइवाय अपरोपदेशेन सम्यगवरबोधिप्राप्त्यो मिथ्यात्वनिद्रापगमेन सम्बोधनं मुसावायअदत्तादाणमेहुणपरिग्गहकोहमाणमायालो भपिज्ज प्राप्ते, रा०। कल्प०। आ० म०। औ० (प्रत्येकबुद्धेभ्य एषा बाध्युपधिदोसकलहअब्भक्खाणअर इपेसुन्नपरिवायमायामोसमिच्छा श्रुतलिङ्ग कृतो विशेषः पत्तेयबुद्ध' शब्दे पञ्चमभागे 424 उक्तः।) दंसणसल्लइन्चेइयाइं अट्ठारस पावट्ठाणाई सेवमाणा भविस्संति। सयंबुद्धसिद्ध-पुं०(स्वयंबुद्धसिद्ध) स्वयंबुद्धेषु सत्सु सिद्धेषु, पा०। श्राधा अप्पत्थुर्ति पसंसमाणा परेसिं शिंदणपरा सङ्कसंगहे कुसला एवं ध० प्रज्ञा०ा ला नं जंबू ! जहा सूअगडंगस्स बीयए सुअक्खंधे पुंडरीकज्झयणे स्वयंभु-पुं० स्वयं(भ)| स्वयं भवतीति स्ययंभूः / विष्णौ, ब्रह्माण, सूत्र० चत्तारि पुरिसा पुंडरियं घेत्तकम्मा णो पराए णो हव्वाए जाव 1 श्रु०१ अ०३ उ० / देवेषु, सूत्र०१ श्रु०६ अ० नं० स्वयं भवनात तहा ते विजयभासाभासयमाणा जाणियव्वा / जंबू ! जद्दिआहो स्वयंभुः / जीवे, भ०२० श०२ उ० / स्वयम्-आत्मनैव परोपदेशतेसिं सामायारी पयडिस्सइतद्दिआहो इहेव भारहे वासे पडोयारे निरपेक्षतयाऽवगततत्त्वा भवतीति स्वयंभूः। स्वयंसम्वुद्धे, स्या)। भारते भविस्सइ / महारायमरणाणि अभक्खभक्खणाणि धणकणग वर्षेऽवसर्पिण्या जाते तृतीयवासुदेवे,ति० / प्रव० / तृतीयदेवलोकस्थे रयणसंतसारसावतेयनासणाणि कुलबहूण मिच्छकुले गमणाणि स्वनामख्याते विमाने,नपुं० स०६ समका णिस्संततीओ उच्छालिस्संति / एवमाइए उवद्दये उट्ठिस्संति भरहे। तए णं से जंबू अज्जसुहम्म एवं वयासी-कहं णं भंते ! सयंभुकड-त्रि० स्वयम्भु(म्भू)] कृत स्वयं भवतीति स्वयम्भुर्विष्णुरन्यो तब्मत्तियाणं एवं भविस्मइ ! अन्नेसिमवि एवं भविस्सइ? एवं वा तत्कृतः / विष्णुकृते, 'सयंभुणा कडे लोए' सूत्र० 1 श्रु०१ अ० खलु जंबू ! तब्भत्तियाण वि अभत्तियाण वि। से केणतुणं भंते ! 3 उ०। (अस्य व्याख्या कडवाइ' शब्दे तृतीयभागे 204 पृष्ठ गता।) एव वुच्चइ / जंबू ! जहा केइ गामागरणगरणिगमखेडकव्वडमडं स्वयंभूनिर्मितजगद्वादिनो भणन्तिवदोणमुहपट्टणे सिया तव्वासिएणं एगेणं पररटे विणासे कर "आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम्। तद्दोसेणं पररट्ठिया रायाणो सन्नद्धबद्धकवया चाउरंगिणीए सेणाए अप्रतळमविज्ञेयं,प्रसुप्तमिव सर्वतः।।१।। सन्निहिया आगया। जुज्झेजिणित्ता तव्वासिया सव्वे विणासिज्जंति। तरिमन्नेकार्णवीभूते, नष्टस्थावरजङ्ग मे। तहा तेसिं कुमयमईणं संसग्गाओ वि बहूगं चित्ते मलिणे भावि- नष्टामरनरे चैव,प्रणष्टोरगराक्षसे / / 2 / / स्सइ। जइ वि संठाणसामायारीसु दहव्वा तह वि मणे कलुस- कवलं गहरीभूते,महाभूतविवर्जित
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy