SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ सयंपव्वज्जा 521 - अभिधानराजेन्द्रः - भाग 7 सयंपव्वज्जा णे / आयरियउवज्झायवोयणायरियथेरपवत्तगरायणियपूआपरमपूआसिरिपूआइ पइट्ठायणाए बूइया अक्खलिअचरित्ता,णो गिहत्थीणं आवजगा,णो लोगस्स रंजणाए उट्ठिया, णो अप्पपसंसं परनिंदं कुणंता, णो परघररक्खणपरा, णो णिच्चादेसणाकुसला,णो अप्पथुति-कारगा। तेसिं महाणुभागाणं पाडिसिद्धं कियमाणा तुमे तुम्हाणं सावयसावियाइ सव्वे मिच्छादिट्ठिया भवह / अनाथिहरिके सिपमुहा अन्ने देवयादत्तलिङ्गा पव्वइया णो तेहिं गणहिती मंडिया / एयारिसाणं मयहराणं तुलणा पवट्टमाणा एगंतपावदिट्ठिया तुमं ति निद्धाडिया संता मिसमिसेमाणा सायारसगारविया कुमयमयालिवासिणो संसारे परिवडंति अवोहिकलुसकदा चिट्ठति / पुणरवि ते एवं भासिस्सति अम्हाणं वायपडिवाए न किं पि पओ-यणं / अम्हे पावभीरू, अप्पणो कजं साहेमो किं वारण किं जुइवाए कियमाणे ण किंचि कुसलत्तणं हवइ एवं भासंता ते आयरियाणं पडिकूला अणारिया एव भवंति / कलहकोहणसीला ते सीलं पालंता वि कुसीला / अज्जमग्गं मुहे बूअमाणा वि अणज्जा, उम्मग्गपइआ तेसिं दसणं पि दिद्विमिच्छत्तजणयं / एवं जंबू ! ते पास-डिया पुवायरियपडणीया उवज्झायपडणीया आयरियउवज्झायाणं परंपराए पडिणीया। चाउव्वणस्स समण-संधस्स पडिणीया, एरिसाणं महाणुभागाणं गीयत्थाणं अणवकं खा अयसका अकित्तिकारका बहूहिं असब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा, उप्पाएमाणा तवतेणिया सुत्ततेणिया अत्थतेणिया तदुभयतेणिया समणस्स भगवओ महावीरस्स आणाए बहिया संघबहिया सयमेव मुंडे भवित्ता मम गणपरंपराणं साहूणं साहुणीणं आयारवंताणं आयारं दठूणं पुच्छित्ता सिक्खित्ता तेणियं करंता अभिमाणं धरंता ण वाहका भविस्संति / कहिस्संति अम्हाणं अमुगो गच्छो तेसिं सीसस्स सीसा वइस्संति अम्हाणं धम्माय-रिएणं निद्दिटुं तं करिस्सामो / अम्हाणं अमुगरिसीहिंतो गणपरंपरा पवट्टिया। तस्स पदाऽणुक्कमेणं अम्हे विपुव्य-पट्टधारगा अम्हे विजोगवाहगा आलोअणादायगा चाउव्वण्णस्स समणसंघस्स अण्णो वि गणवासी आयरिय-उव्वज्झायसीसो जो अम्हाणं मिलिस्सइ। अम्हाणं मंडलीए पवेसं करिस्सइ सो वि जिणाणाए आराहगो भविस्सइ : एयं बुअंताणं ण को वि तारिसे तित्थयरस्स समो | आयरिओ। सारणचोयणकुसलो भविस्सित्ता तेसिं पाविट्ठाणं निद्धाडिस्सइ / तेसिं सावए कलहकरे दठूण तुसिणीए चिट्ठिस्संति / णो पमायमवि वइस्सति / तेसिं पाविट्ठाणं सुत्तत्थे अत्थलोभेण दाइस्संति। ते वि विराह-गा भविस्संति। अविहीए सुत्तत्थपाढगाणं बोहिनासो त्ति / परं जंबू ! विक्कमवच्छराओ पच्छा सोलसवाससए वइकते पन्नासवासमझे गणे एगे केइ महाणुभागा सूरिणो पमायं पमुत्तूणं संजमधरा भारवसहा इव जिण-पन्नत्ते मग्गे उहिस्संति। तेसिं अबलं गहिऊ ण निरालंबणाणं निच्छोडिस्संति। कओ रेपाविट्ठा? तुम्हाणं गणो कओ? केहिं तुमे पाढिया? केहिं तुमं अणुण्णा गहिऊण जोगे वहणे? केहिं तुम्हाणं उद्देससमुद्देसे संदिसाविए? आगासे कुसुमं केरिसं होइ? वज्झाए पुत्ता के रिसा हुति? ससविसाणे के रिसे होइ? तहा तुमे वि गुरुपरंपराबाहिरा कओ साहू? तया के वि तब्भत्तिया सावयसा-विया तेसिं सूरीणं नाऊण नियणियगणपरंपराए सामा-यारिं ठाइस्संति। के विदूरभविया तेसिं परम्मुहो होऊण परगणस्स सामायारिं गहिस्संति / के वि कुग्गहग्गहग-हिया अणंतकालदुक्खगमणसीला णो तेसिं मोइस्संति णो परिहरिस्संति सेवं भंते ! सेवं भंते तमेव सच्चं णिस्संकं जं णिणेहि पवेइयं / हंता जंबू ! तमेव सञ्चं निस्संकं जं जिणेहिं पवेइयं / कहं आगासमंडलाओ निवडिया इव भासह अम्मापिउणं संजोए अ संताणे भवति किं अन्नहा वि भवति हि? पवेइयं हंताजंबू! तमेव सच्चं निस्संकं जं जिणेहिं पवेइयं / कहं णं भंते ! तेसिं सावयसाविया सम्मत्तमूला ण दुवालस वयाइं धरि-स्संति णो वा ते वयधारगा आराहगा वा हविजा / एवं खलु जंबू ! पुट्विं जेसिं पासे वयाणि पडिवजियाणि तेसिं पासे वयाणि पत्थि, तेसिं आलोयणा णो तेसिं सम्मत्तधारणं तओ सावयसावियाणं कहं समत्तगुणे भवति? वयगुणे भवति? आलोयणगुणे भवति? कओ एमवीयगुणे सावयाणं भवंति तेहिं सावएहिं परंपरागयं सावयकुलं भंडियं / एवं खलु जंबू ! महाणुभावेहिं सूरिवरेहिं मिच्छत्तकुलाओ उस्सग्गववाएणं पडिबोहि-ऊण जिणमए टाविया, वत्तीसअणंतकायभक्खणाओ वारिया महुमज्जमसाइ वावीस अभक्खणाओ णिसेहिया सम्मत्तमूलाई दुवालस वयाई गाहिया जीवाऽजीवाई नवपरूवणा सिक्खाविया चाउद्दसट्ठपुण्णमासिणीसु पोसहपडिपुण्णपालणा य ठाविया / कुदेवकुगुरुकुधम्माओवारियालोइयलोउत्तरदेवगुरुसंबंधमिच्छताओ णिसेहिया। णि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy