SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सद्दालपुत्त 386 - अभिधानराजेन्द्रः - भाग 7 सद्दालपुत्त तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता ! एस णं कोलालभण्डे किं उट्ठाणेणं 0 जाव / पुरिसक्कारपरकमेणं कज्जति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कजति? तएणं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी--भन्ते! अणुट्ठाणेणं 0 जाव अपुरिकारपरक्कमेणं,नऽत्थि उट्ठाणे इवा० जावपरक्कमे इवा, नियया सव्वभावा।तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासीसद्दालपुत्ता! जइणंतुभं केइ पुरिसे वायाहयं वा पक्केलयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेज्जा वा भिन्देजा वा आच्छिन्देजा वा परिट्टवेज्जा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं भुजमाणे विहरेजा, तस्सणं तुमं पुरिसस्स किं दण्डं वत्तेज्जासि? भन्ते! अहंणं तं पुरिसं आओसेञ्जावा हणेला वा बन्धेज्जा वा गहेज्जा वा तज्जेज्जा वा तालेज्जा वा निच्छोडेजा वा निन्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेजा। सद्दालपुत्ता! नो खलु तुब्भं केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरइ वा जाव परिट्ठवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं भुजमाणे विहरइ,नो वा तुमं तं पुरिसं आओसेज्जसि वा हणिज्जसि वा जाव अकाले चेव जीवियाओ ववरोवेज्जासि, जइ नत्थि उट्ठाणेइवा० जाव परक्कमेइवा नियया सव्वभावा। अहंणं तुब्भ केइ पुरिसे वायाहयंजाव परिहवेइवा अग्गिमित्ताए वा० जाव विहरइ तुमंता तं पुरिसं आओसेसि वा० जाव ववरोवेसि तो जं वदसि नऽत्थि उट्ठाणेइ वा० जाव नियया सव्वभावा तं ते मिच्छा, एत्थ णं सद्दालपुत्ते आजीविओवासए सम्बुद्धे ।तएणं से सद्दालपुत्ते आजीविओवासएसमणं भगवं महावीरं वन्दह नमसइवंदित्ता नमंसित्ताएवं वयासी-इच्छामिणं भंते ! तुब्भं अन्तिए धम्मं निसामेत्तए। तएणं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्सतीसे य० जाव धम्म परिकहेइ। (सू०४२) 'वायाहयगं' ति-वाताहतं वायुनेषच्छोषमानीतमित्यर्थः 'कोलालभण्ड' ति–कुलालाः-कुम्भकारा तेषामिदं कोलालं तच्च तद्भाण्ड च-पण्यं भाजन वा कोलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियेत इति भगवता पृष्टे स गोशालकमतेन नियतिवादलक्षणन भावितत्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमता-- भ्यनुज्ञानलक्षण दोषमाकलयन् अपुरुषकारेण इत्यवोचत् / ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्रयन्नाह-'सद्दालपुत्त' इत्यादि,यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः, 'पक्केलयं व' त्ति पक्कं वा अग्निना कृतपाकम् अपहरेद्वा-चोरयेत् विकिरद्वा इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन, आच्छिन्द्याद्वा हस्तादुद्दालनेन, पाठान्तरेण विच्छिन्द्याद्वा विविधप्रकारेश्छेद कुर्यादित्यर्थः, परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति टत्तेज्जासि' त्तिनिवर्तयसि 'आओसेजा व' ति–आक्रोशयामि वा मृतोऽसित्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बध्नामि वा रज्ज्वादिना, तर्जयामि वा ज्ञास्यसिरे दुष्टाचार! इत्यादिभिर्वचनविशेषैः, ताडयामि वा चपेटादिना, निच्छोटयामि वा धनादित्याजनेन निर्भर्सयामि वा परुषवचनैः, अकाल एव च जीविताद्वा व्यपरोपयामि,मारयामीत्यर्थः / इत्येवं भगवास्तं सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगम ग्राहयित्वा तन्मतविघटनायाह'सद्दालपुत्त' इत्यादि, न खलु तव भाण्ड कश्चिदपहरति न च त्वं तमाशयसि यदि सत्यमेव नास्त्यु-थानाऽदि / अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वदसिनास्त्युत्थानादि इति तत्ते मिथ्या, असत्यमित्यर्थः। तएणं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्ठतुट्ठ० जाव हियए जहा आणंदो तहा गिहिधम्म पडिविज्जइ, नवरं एगा हिरण्णकोडी णिहाणपउत्ता एगा हिरण्णकोडी बुड्डिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसहस्सिएणं वएणं० जाव समणं भगवं महावीरं वन्दइ नमसइवंदित्ता नमंसित्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ उवागच्छित्ता पोलासपुरं नयरं मज्झं मज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ उवागच्छित्ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि 0 जाव पच्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पंचाऽणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि। तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासमस्स तह त्ति एयमढें विणएण पडिसुणेइ / तए णं से सद्दालपुत्ते समणोवासए कोडुम्बियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंबूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघण्टसुत्तरज्जु गवरक आणखइयनत्थापग्गहोग्राहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टिय जालपरिगयं सुजायजुगजुतउज्जुगपसत्थसुविर
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy