________________ सद्दालपुत्त 385 - अभिधानराजेन्द्रः - भाग 7 सद्दालपुत्त वइत्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए / तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए० 4 समुप्पन्ने-एवं खलु मम धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसंपयासंपउत्ते सेणं कल्लं इह हव्वमागच्छिस्सइ / तए णं तं अहं वंदिस्सामि० जाव पज्जुवासिस्सामि पाडिहारिएणं 0 जाव उवनिमन्तिस्सामि। (सू०४०) 'एहिइ' त्ति-एष्यति, 'इह' ति-अस्मिन्नगरे, 'महामाहणे' ति-मा हन्मिन हन्मीत्यर्थः,आत्मना वा हनननिवृत्तः परं प्रति मा हन इत्येवमाचष्टे यः स माहनः स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महान्माहनो महामाहानः, उत्पन्ने-आवरणक्षयेणाविर्भूत ज्ञानदर्शने धारयति यः स तथा, अत एगातील पत्युः पन्नानागतज्ञायकः 'अरह' त्ति-अर्हन, महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो रागादिजेतृत्वात् केवलानिपरिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अतीता-- दिज्ञानेऽपि सर्वज्ञान प्रति शङ्का स्यादित्याह सर्वज्ञः साकारोपयोगसामर्थ्यात, सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा / तेलोकबहियमहियपूइए' त्ति-त्रैलोक्येन-त्रिलोकवारिसना जनेन 'बहिय' ति-समगैश्वर्याद्यतिशयसन्दोहदर्शनरामाकुलचेतसा हर्षभरनिभरण प्रवलकुतूहलबलादनिमिषलोचनेनावलोकितः 'महिय' त्ति- सेव्यतया वाच्छितः, पूजितश्च-पुष्पादिभिर्यः स तथा, एतदेव व्यनक्ति-सदवा मनुजासुरा यस्मिन् सदेवमनुजासुरस्तस्य लोकस्यप्रजायाः अर्चनीयः पुष्पादिभिःवन्दनीयः स्तुतिभिः, सत्करणीयः-आदरणीयः सन्माननीयोऽभ्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवं बुद्ध्यापर्युपासनीय इति, 'तचकम्म' ति-तथ्यानि-सत्फलानिअव्यभिचारितया यानि कर्माणि-क्रियास्तत्सम्पदा-तत् समृद्ध्या यः सम्प्रयुक्तो-स तथा, 'कल्ल' मित्यत्र यावत्करणात् पाउप्पभायाए रयणीए' इत्यादिः 'जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः,स चोत्क्षिप्तज्ञातवद् व्याख्येयः। तएणं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया. जाव पज्जुवासइ, तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लद्धट्टे समाणे--एवं खलु समणे भगवं महावीरे 0 जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वन्दामिजाव पज्जुवासामि,एवं सम्पेहेइ संपेहेइत्ता | बहाए जाव पायच्छित्ते सुद्धप्पावेसाइं० जाव अप्पमहग्घाऽऽभरणालकिय-सरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ साओ गिहाओ पडिणिक्खमित्ता पोलासपुरं नयरं मज्झं मज्झेणं निग्गच्छइ णिग्गच्छित्ता जेणेव सहस्सम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेइत्ता वन्दइरत्ता नमंसइ नमसइत्ता 0 जाव पज्जुवासइ / तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ० जाव धम्मकहा समत्ता, सद्दालपुत्ताइसमणे भगवं सहावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-से नूणं सहालपुत्ता! कल्लं तुमं पुव्वावरण्हकाल-समयंसि जेणेव असोगवणिया. जाव विहरसि / तए णं तुब्भं एगे देवे अन्तियं पाउन्भवित्था। तए णं से देवे अन्तलिक्ख-पडिवन्ने एवं वयासी-हं भो सद्दालपुत्ता ! तं चेव सव्वं० जाव पज्जुवासिस्सामि, से नूणं सद्दालपुत्ता ! अढे समढे ? हंता अत्थि, नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वुत्ते, तएणं तस्स सद्दालपुत्तस्स आजीविओवा-सयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिप०४ एस णं समणे भगवं महावीरे महामहाणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसंपयासम्पउत्ते, तं सेयं खलु ममं समणं भगवं महावीरं वन्दित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए, एवं सम्पेहेइ संपेहेइत्ता उठाए उठेइ उठूइत्ता समणं भगवं महावीरं वन्दइ नमसइ वंदइत्ता नमसइत्ता एवं वयासी-एवं खलु भंते ! ममं पोलासपुरस्स नयरस्स बहिया पञ्चकुम्भकारावणसया, तत्थ णं तुम्मे पाडिहारियं पीढ० जाव संथारयं ओगिण्हित्तां णं विहरइ / तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमढें पडिसुणेइ पडिसुणेइत्ता सद्दालपुत्तस्स आजीविओवासगस्स पंचकुम्भकारावणसएसु फासुएसणिज्ज पाडिहारियं पीढफलग० जाव संथारयं ओगिण्हित्ता णं विहरइ 1 (सू०४१) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभण्डं अन्तोसालाहिंतो बहिया नीणेइनीणेइत्ता आयवसि दलयइ। तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासीसद्दालपुत्ता ! एसणं कोलालभण्डे कओ? तएणं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी- एस णं भन्ते ! पुट्विं मट्टिया आसी, तओ पच्छा उदएणं निगिजइ निगिजइत्ता छारेण य करिसेण य एगयओ मीसिज्जइ मीसिज्जइत्ता चक्के आरोहिजइ, तओ बहवे करगा य० जाव उट्ठियाओ य कज्जति।