SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सद्द 358 - अभिधानराजेन्द्रः - भाग 7 सह नुग्रहः कृतो भवेत्। तथाहि-यदि श्रोतुः कचिदर्थे समुत्पन्नी संशय- तदभ्युपगमे च सामर्थ्यात् साकारमेव ज्ञानमभ्युपगतं स्यात् आकारविपर्यासौ निवर्त्य निस्सन्दिग्धप्रत्ययमुत्पादयेत् प्रतिपादकः एवं व्यतिरेकेणान्यस्य स्वभावविशेषत्वेनावधारयितु-मशक्य-वात्, अतो तेनास्यानुग्रहः कृतो भवेत् नान्यथा। नच केवलेन शब्देन प्रयुक्तेन भवता 'स्वभावविशेषः' इति स एव शब्दान्तरेणोक्तः अस्माभिस्तु तथाऽनुग्रहः शक्यते कर्तुम, तस्मात् संशयादिनिवर्त्तने निश्वयोत्पादने 'आकारः' इति केवलं नाम्नि विवादः / ‘एवमित्थम्' इत्यादावपि धश्रोतुरनुग्रहात् शब्दप्रयोगसाफल्यमिति वाक्यस्थस्येवास्य प्रयोगः / 'एवमेतनवम्' इति वा 'प्रकारान्तरमारोपितमेवम्' इत्यादिशब्दै~अथ वाक्यस्थमेव ज्ञेयादिशब्दमधिकृत्योच्यते, तद् असिद्धभ, तत्र वच्छिद्यमानं स्फुटतरमवसीयते चेति नाव्यापिता शब्दार्थव्यवस्थायाः। हि वाक्यस्थेन प्रमेयादिशब्देन यदेव मूढमतिभिः संशयरथान मिप्यते एवं कुमारिलेनोक्तं दूषणं प्रतिविहितम्। तदेव निवर्त्यत इत्यतोऽ-सिद्धमेतत् 'प्रमेयादिशब्दानां निवर्त्य नास्ति' (उद्द्योतकरोक्तानामाक्षेपाणां प्रतिविधानम्)इति; अन्यथा यदि श्रोता न कृचिर्थ संशेते सत् किमिति इदानीमुद्द्योतकरेणोक्तं प्रतिविधीयते-तत्र युदक्तम- 'सर्वशपरस्मादुपदेशमपेक्षते? नि-श्चयार्थी हि परं पृच्छति अन्यथोन्मत्तः ब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्पयते' इति, अत्रापि ज्ञेयादि-पदवत् स्यात्।यदिनाम श्रोतुराशङ्कास्थानमस्तितथापि शब्देन तन्त्र निवर्यंत केवलस्य सर्वशब्दस्याप्रयोगात् वाक्यस्थस्यैव नित्यं प्रयोग इति यदेव इत्येतच न वक्तव्यम्, श्रोतृ संस्कारायैव शब्दानां प्रयोगात् मूढमतेराशङ्कास्थानं तदेव निवर्त्य मस्ति।तथाहितदसंस्कारकं वदतो वक्तुः-अन्यथाउन्मत्तताप्रसक्तिः। तथाहि- "सर्वे धर्मा निरात्मानः,” सर्वे या पुरुषा गताः'। 'किं क्षणिकाऽनात्मादिरूपेण ज्ञेया भावाः, आहोश्विन्न' किं सामस्त्यं गम्यते तत्र,कश्चिदंशस्त्वपोह्यते" / / सर्वज्ञचेतसा ग्राह्याः उतन' इत्यादि-संशयोद्धती 'क्षणिकत्वादिरूपेण (तत्त्वसं० का० 1186) ज्ञेयाः सर्वधर्माः' तथा 'सर्वज्ञज्ञानविज्ञेयाः' इतिसंशयव्युदा- कोऽसावंशोऽपोह्यतेऽत्र इति चेत्, उच्यते-- सार्थ शब्दाः प्रयुज्यन्त इति / यदि(द) क्षणिकत्वाऽज्ञयत्वादि "केचिदेव निरात्मानो, बाह्या इष्टा घटादयः। समारोपितं तद् निवर्त्यते,क्षणिकत्वादिरूपेण तेषां प्रमाणसिद्धवात्। गमनं कस्यचिच्चैव, भ्रान्तैस्तद्विनिवर्त्यते"। अथ कि मनित्यत्वेन शब्दाः प्रमेयाः' इति आहोश्चिन्न' इति प्रस्तावे (तत्त्वसं० का०११८७) 'प्रमेयाः' इति प्रयोगे प्रकरणानभिज्ञस्यापि प्रतिपत्तुः 'प्रमेयाः' इति 'एकाद्यसर्वम्' इत्यादावपि यदि हि सर्वस्याङ्गस्य प्रतिषधो वाक्यकेवलं शब्दश्रवणात्प्लवमानरूपा शब्दादिबुद्धिरुपजायत एव। तद् स्थे सर्वशब्दे विवक्षितः स्यात् तदा स्वार्थोऽपोहः प्रसल्यते यावता यदि केवलस्य शब्दस्यार्थो नास्त्येव तत् कथमर्थप्रतिपत्तिर्भवति? नैव यदेव मूढधिया शङ्कितं तदेव निषिध्यत इति कुतः स्वार्थाकेवलशब्दश्रवणादर्थप्रतिपत्तिः किमिति वाक्येषपलब्धस्यार्थवतः पवादित्वदोषप्रसङ्गः? एवं व्यादिशब्देष्वपि वाच्यम् / यच्चोक्तम्शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणादर्थ प्रति- 'किं भावोऽथाभावः' इत्यादि, तत्रापि यथाऽसौ बाह्यरूपतया पत्त्यभिमानः। तथाहि-येष्वेव वाक्येषु 'प्रमेय' शब्दमुपलब्धवान् श्रोता भ्रान्तैरवसीयते न तथा स्थित इति बाह्यरूपत्वाभावान्न भावः, न तदर्थेष्वेव सा बुद्धिरप्रतिष्ठितार्था प्लवमानरूपा समुपजायते, तच चाभावो बाह्यवस्तुतयाऽव्य (ध्य) वसितत्वात् इति कथ 'यदि भावः घटादिशब्दानामपि तुल्यम् / तथाहि- 'किं घटेनोदकमानयामि, स किं गौः' इत्यादि (दे) विपक्षभाविनः 'प्रेषसम्प्रतिणत्योरभावः' उताञ्जलिना' इति प्रयोगे प्रस्तावानभिज्ञस्य यावत्सु वाक्येषु तेन इत्यादेवाभावपक्षभाविनो दोषस्यावकाशः? अथ पृथयत्यैकत्वा'घटेन' इति प्रयोगो दृष्टस्तावत्स्वर्थेषु आकाङ्गावती पूर्ववाक्या- दिलक्षणः कस्मान्न भवति? व्य-तिरको (काs) व्यतिरेकानुसारादेव प्रतिपत्तिर्भवतीति घटादिशब्दा (शब्दा इव) विशिष्टा- ऽऽश्रिताऽनाश्रितत्वादिवस्तुगतधर्माणां कल्पनाशिल्पिघटितचिर्थवचनाः प्रमेयादिशब्दाः। यदुक्तम्- 'अपोहकल्पनायां च' इत्यादि, ग्रहेऽपोहेऽसम्भवात् / यच्चोक्तम्- ‘क्रियारूपत्वादपोहस्य विषयो तत्र, वस्त्वेव ह्यध्यवसायवशाच्छब्दार्थत्वेन कल्पितं यद् विवक्षितं वक्तव्यः' इति, तदसिद्धम्; शब्दवाच्यस्यापोहस्य प्रतिबिम्बानावस्तु, तेन तत्प्रतीतो सामर्थ्यादविवक्षितस्य व्यावृत्तिरधिगम्यत त्मकत्वात् / तच प्रतिबिम्बकम् अध्यवसितबाह्यवस्तुरूपत्वाद् न एवेति नाव्यापिनी शब्दार्थव्यवस्था। यदेव च मूढमतेराशङ्कास्थानं प्रतिषेधमात्रम; अत एव 'किं गोविषयः अथाऽगोविषयतः (षयः)' तदेवाधिकृत्योक्तमाचार्यण- 'ज्ञे (अज्ञे) यं कल्पितं कृत्वा इत्यस्य विकल्पद्वयस्यानुपपत्तिः गोविषयत्वेनैव तस्य विधिरूपतयातव्यवच्छेदेन ज्ञेयेऽनुमानम्' [हेतु०] इति / 'ज्ञानाकारनिषेधाच' ऽध्यवसीयमानत्वात्।यचोक्तम्-केन ह्यगोत्वमांसक्तं, गोर्येनैतदइत्यादी ज्ञानाकारस्य स्वसंवेदनप्रत्यक्ष-सिद्धत्वात् कथमभावः? पोह्यते' इति, अत्रापि, यदि हि प्राधान्येनान्यनिवृत्तिमेव शब्दः तथाहि-स्वप्नादिषु अर्थमन्तरेणापि निरालम्बनमागृहीतार्थाकार- प्रतिपादयेत् तदैतत् स्यात् यावतार्था (र्थ) प्रतिबिम्बकमेव शब्दः समारोपकं ज्ञानमागोपालमतिस्फुटं स्वसंवेदनप्रत्यक्षसिद्धम्। न च करोति, तद्गतौ च सामर्थ्यादन्यनिवर्तनं गम्यत इति सिद्धान्तानदेशकालान्तरावस्थितोऽर्थस्तेन रूपेण संवेद्यत इति युक्तं वक्तुम, भिज्ञतया यत् किञ्चिदभिहितम् / व्यतिरेकाऽव्यतिरेकादिविकल्पः तस्य तद्रूपाभावात्; न चान्येन रूपेणान्यस्य संवेदनं युक्तम् पूर्वमेव निरस्तः / यदुक्तम्-'किमयमपोहो वाच्यः' इत्यादि, तत्राअतिप्रसङ्गात् / किश-अवश्यं भवद्भिनिस्यात्मगतः कश्चिद् न्यापोहे 'वाच्यत्वम्' इति विकल्पो यद्यन्यापोहशब्दमधिकृत्याभिविशेषोऽर्थकृतोऽभ्युपगन्तव्यः येन बोधरूपतासाम्येऽपि प्रतिविषयं धीयते तदा विधिरूपेणेवासौ तेन शब्देन वाच्य इत्यभ्युपगमान्ना'नीलस्येदं संवेदनम् न पीतस्य' इति विभागेन विभज्यते ज्ञानमः | निष्टापत्तिः / तथाहि- 'किं विधिः शब्दार्थः आहोश्विदन्या
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy