SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सज्झाय 286 - अभिधानराजेन्द्रः - भाग 7 सज्झाय सोणिय मुत्तपुरीसे, घाणालोअंपरिहरिज्जा॥१४००।। जदा पढवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कड्डियव्यो / तम्मि, समत्ते पट्ठवणं समप्पइ। वितियपादोगयत्थो। 'सोणिय' त्ति अस्य व्याख्याआलोअम्मि चिलमिणी, गंधे अन्नत्थर्गतुपकरंति। वाघाइयकालम्मी, दंडग मरुआ नवरिनऽस्थि॥१४०१।। जत्थ सज्झायं करेंतेहिं साणियवचिगादीसंतितत्थ न करेंति सज्झाय / कडगं चिलिमिलि वा अंतर दातुं करेंति। जत्थ पुण सज्झायं चेव करेन्ताण मुतपुरीसकलेवरादीयाण गधे अण्णम्मि वा असुभगधे आगच्छते तत्थ | सज्झायं न करेंति। अण्णं पिबंधणसेहणादि आलोय परिहरेज्जा। एय सव्वं निव्याघाए काले भणिया वाघाइमकालो वि एवं चेव। नवरं गंडगमरुगदिहता न संभवंति। एएसामन्नयरे--सज्झाए जो करेइ सज्झायं। सो आणाअणवत्थं, मिच्छत्तविराहणं पावे॥१४०२।। निगदसिद्धा। आव० 4 अ०। से भयवं! केणं अट्ठणं गोयमा!जे भिक्खू जावजीवाए अभिग्गहेणं चाउक्कालियं वायणाइजहासत्तीए सज्झायं न करेज्जा, सेणं कुसीले जेए। अन्नं च जे केईजावजीवाभिग्गहेण अपुव्वनाणाहिगमं करेजा तस्सासत्तीए पुव्वाहीयं गुणेज्जा तस्स वि य असत्तीए पंचमंगलाणं अड्डाइज्जे सहस्से परावत्ते से भिक्खू आराहगे, तं च नाणावरणं च खवइ / तिव्वयरेइ वा भवित्ताणं सिज्झेजा। महा०३ अ०। (अत्रल्या वक्तव्यता 'कुसील' शब्दे तृतीयभागे 606 पृष्ठे गता) अहा णं पढमबीयपोरिसीए जइणं कहाइ महया कारणवसेणं अट्ठघडिगं वासज्झायंन कयंतंतत्थ मिच्छक्कड गिलाणस्स अन्नेसिं निव्विगइ। महा०१चू०। जेणं भिक्खू उभयं थंडिलाणि विहिणा गुरुपुरो संदिसावित्ताणं पागणस्सय संचरेऊणं कालवेलंजाव सज्झायं ण करेज्जा तस्स / णं छठें पायच्छित्तं / महा०१०।। (काल एव स्पध्यायः कर्तव्य इति आयार' शब्दे द्वितीयभागे 340 पृष्ठ कालाचारप्रस्तावे उक्तम्।) (अस्वाध्यायिके स्वाध्यायो न कर्त्तव्यः, तसारवध्यायिक्रमात्मसमुत्थं परसमुत्थं चेति द्विविधम् 'असज्झाइय' शब्द प्रथगभाग 827 पृष्ट व्याख्यातम्।) (प्रतिपत्सुस्वाध्यायो न कर्तव्य इत्युक्तम्-'असज्झाय' शब्दे प्रथमभागे 830 पृष्ठे।) व्यतिकृष्टकाले स्वाध्यायो न कर्त्तव्यः / सूत्रम्नो कप्पइ निग्गंथाण वा निग्गंथीण वा वितिगिट्टे काले असज्झायं उहिसित्तए वा करेत्तए वा||१०|| अस्य संबन्धमाहवितिगिट्ठ खलु पगयं, एगंतरितोय होति उद्देसो। अव्वितिगिट्ठ-विगिटुंजह पाहुडमेव नो सुत्तं / / 181 / / व्यतिकृष्टमिति खलु प्रकृतमनुवर्तनमस्ति दिकसूत्राऽव्यतिकृष्ट काले / उद्धाटायां पौर ष्यामित्यर्थः, स्वाध्यायमुद्देष्ट्रवा कर्तुं वेति सूत्राक्षरार्थः। संप्रति भाष्यविस्तर:-- लहुगा य सपक्खम्मी, गुरुगा परपक्खे उद्दिसंतस्स ! अंग सुयखंधं वा, अज्झयणुद्देसथुतिमाई॥१८॥ यदि विकृष्ट-उद्धाटापौरुषीलक्षणे सपक्ष उद्दिशति संयतः संयत-- स्योद्दिशतीत्यर्थः तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः / परपक्ष:संयतस्य संयती, संयत्याः संयतस्तत्र संयतः संयत्या उद्दिशति, कारण वा संयती संयतस्य तदा प्रायश्चित्तं चत्वारो गुरुकाः। अथ किमुद्दिशत एवं प्रायश्चित्तमह आह-अङ्गं श्रुतं स्कन्धमध्ययनमुद्देशं स्तुतिम् आदिशब्दात् (व्य०७ उ०।) शब्दसम्बन्धम्। बृ०। (स्वाध्याये प्रायश्चित्तम् 'थय' शब्दे चतुर्थभागे 2383 पृष्ठ उक्तम्।) अथ व्यतिकृष्ट काले उद्दिशतः पठतो वा को दोषः, अत आहअट्टहा नाणमायारो, तत्थ काले य आदिमो। अकालऽऽज्झाइणा सोउ, नाणायारो विराहितो।।१८४॥ ज्ञानाचारोऽष्टधा-अष्ट प्रकार: ‘काले विणए' इत्यादि प्रागुक्तलक्षणस्तषु चाष्टसु ज्ञानाऽऽचारेषु मध्ये काले इत्यादिको ज्ञानाचारः, स चाऽकालाध्यायिना ज्ञानाचारो विराधितः, न केवलमयं दोषः किं त्वन्येऽपि। तथा चाऽऽह-- कालादिउवयारेणं, न विजा सिज्झते विणा। देति रंधे अवद्धंसं, साव अण्णा वसे तहिं!|१८५।। कालाद्युपचारेण विना विद्या न सिध्यति, न केवलं न सिध्यति, किंतुकालादिवैगुण्यलक्षणे रन्धे--छिद्रे सति साऽधिकृतविद्याधिष्ठात्री देवता अन्यावा तत्रावसरे अवध्वंसं ददाति। एष दृष्टान्तः। अयमुपनयः-व्यतिकृष्ट काले सूत्रे उद्दिश्यमाने पठ्यभाने वा सूत्रं निर्जराफलदायितया तया म सिध्यति। न केवलं न सिध्यति, किन्तु-यया देवतया सूत्रमधिष्ठितं सा कालातिक्रमेण पठनतोऽक्षाम्यन्ती प्रान्ता वा काचिद्देवता अकाले पठनलक्षणं छिद्रभवाप्यावध्वंस दद्यात्। अथ कथं ज्ञायते सूर्य देवतयाऽधिष्ठितमत आहसलक्खण मिदंसुत्तं, जेण सव्वण्णुभासियं। सव्वं च लक्खणोवेयं, समहिट्ठति देवया॥१८६|| इदमधिकृतं सूत्रं सलक्षणं येन कारणेन सर्वज्ञेन भाषितं सर्वमपि च लक्षणोपेतं वस्तु जगति देवताः समधितिष्ठन्ति ततो ज्ञायते सूत्रमपि देवताधिष्ठितम्। अन्यच्चजहा विजानरिंदस्स,जं किंचिदपि भासियं / विजा भवति सा चेह, देसे काले य सिज्झइ॥१८७|| यथा विद्यानरेन्द्रस्य-विद्याचक्रवर्त्तिनो यत्किञ्चिदपि भाषितं (तत्) विद्या भवति। सा चेह जगति देशे काले वा सिध्यति। न कालाऽऽद्युपचारमन्तरेण / तथा। जहा य चक्किणो चक्कं, पत्थिवेहिं वि पुज्जइ। ण वाऽवि कित्तणं तस्स, जत्थतत्थ न जुज्जई // 188||
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy