SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सज्झंतिय 280 - अभिधानराजेन्द्रः - भाग 7 सज्झाय सज्झंतिय पुं० (साह्यान्तिक) ब्रह्मचारिणि, बृ० 4 उ०। सझंतिया स्त्री० (साह्यान्तिका) भगिन्याम्. व्य०३ उ०। सज्झंभराग पुं० (सन्ध्याभराग) वर्षासु सन्ध्यासमयभाविनि अभ्ररागे, रा०। सज्झय पुं० (सध्वज) कल्पपाले. बृ०५ उ०1 सज्झवयणणिद्देस पुं० (साध्यवचननिर्देश) साध्यत इति साध्यम, उच्यत इति वचनम् अर्थः, यस्मात्स एवोच्यते। साध्यं च तद्वचनं च साध्यवचनं साध्यार्थ इत्यर्थस्तस्य निर्देश:-- प्रतिज्ञा। अनुमानकोटौ प्रतिज्ञावचने, दश० 1 अ०। सज्झस न०(साध्वस) “साध्वस--ध्य-ह्यां झः" ||8/2 / 26 / / इति संयुक्तस्य ध्यस्थ झः। सज्झसं। भये, प्रा०२पाद। सज्झाइय पुं० (स्वाध्यायिक) अध्ययनम-अध्यायः, शोभनो ऽध्यायः स्वाध्यायः स एव स्वाध्यायिकः / स्वाध्याये, आव०१४ अ० / सज्झाण न० (सध्यान) शोभनध्याने, षो०१ विव०। सज्झाय पुं० (स्वाध्याय) अध्ययनम्-अध्यायः, शोभनोऽध्यायः स्वाध्यायः, सएव स्वाध्यायः। आव०४ अ० / सुष्ठ आमर्यादया अधीयते इति स्वाध्यायः। स्था०२ ठा०२ उ०। सुछ आ-मर्यादया-कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायः अध्ययनं स्वाध्यायः / ध०३ अधि० / “साध्वसध्य-ह्यां झः" . ||8 / 2 / 26 / / इति ध्पस्य झः। प्रा० / अणुव्रतविद्यादिस्मरणे नमस्कारपरावर्त्तने, ध० 2 अधि० / अधीतगुणने, प्रश्न० 1 संक० द्वार। सूत्रपौरुष्याम्, आव० 4 अ०। अधुना स्वाध्यायमाहयत्तु खलु वाचनादे-रासेवनमत्र भवति विधिपूर्वम्। धर्मकथान्तं क्रमश-स्तत्स्वाध्यायो विनिर्दिष्टः / / 3 / / यत्तु-यत्पुनः खलुशब्दो वाक्यालङ्कारे, वाचनादेचिनाप्रधानुप्रेक्षादेरासेवनमभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवन करणमत्र प्रक्रमे भवति-जायते। विधिपूर्व-विधिमूलं धर्मकथान्त धर्मकथाsवसानं क्रमशः-क्रमेण तदासेवनं स्वाध्ययोऽपि पूर्वाक्तनिर्वचनो विनिर्दिष्टः--कथित इति / षो० 13 विव० / “वारसंगो जिणक्खाओ, सज्झाओ कहिओ वुहे / तं उवइसति जम्हा, उवझाया तेण वुचंति" // 3167 / / विशे० / (व्याख्यातैषा गाथा 'उवज्झाय' शब्दे द्वितीयभागे 882 पृष्ठे।) स्वाध्यायस्य भेदानाहसे किं तं सज्झाए ? सज्झाए पंचविहे पण्णत्ते, तं जहा-वायणा पडिपुच्छा परिअट्टणा अणुप्पेहा धम्मकहा। से तं सज्झाए। सू०२०) औ०॥ 'पंचविहे' इत्यादि सुगमम्, नवर शोभनम् आ-मर्यादया अध्ययन श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः गृहीतवाचनेनापि संशयाद्युत्पत्ती पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः / सूत्रवदथेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्त-निकेत्यर्थः / एवमभ्यस्तश्रुतेन धर्मकथा विधयेति, धर्मस्यश्रुत-रूपस्य कथा-व्याख्या धर्मकथेति स्था०५ ठा०३ उ० / औ०। (पञ्चविधस्वाध्यायः 'पडिक्कमण' शब्दे पञ्चमभागे 266 पृष्ठ व्याख्यातः / ) (स्वाध्यायार्थ कालवेलाग्रहणम् 'जोगविहि' शब्दे चतुर्थभागे 1643 पृष्ठ उक्तम्।) अस्वाध्यायविषयमाह एसो उ असज्झाओ, तव्वजिउ (स) झाउ तत्थिमा मेरा। कालपडिलेहणाए, गंडगमरुएहि दिटुंतो॥१३६१।। एसो संयमधाताइओ पंचविहो असज्झाओ भणिओ। तेहिं व पंचहिं वजिओ सज्झाओ भवति / 'तत्थ' त्ति-तम्मि सज्झाय-काले इमावक्ष्यमाणा 'मेर' वि नामाचारी-पाडेक्कमित्तु जाव वेला न भवति ताव कालपडिलेहणार याए गहणकाले पत्ते गंड-गदिट्टतो भविस्सइ। गहिए सुद्धे काले पठ्ठवणः / लाए मरुयगदिट्टतो भविस्सति त्ति गाथार्थः / स्याद् बुद्धिः किमर्थ कालग्रहणम् ? अत्रोच्यतेपंचविह असज्झाय-स्स जाणणट्टाए पेहए कालं / चरिमा चउभागवसे-सियाइभूमिं तओ पेहे // 1362 / / पञ्चविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते कालकालवेलां निरुपयतीत्यर्थः / कालो निरूपणीयः, काल-निरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकम्- “जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडिलेहणाए इमा सामाचारी-दिवसचरिम - पारिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियव्वा, अहवा-तओं उच्चारपासवणकालभूमी य" ति गाथार्थः / अहियासियाइँ अंतो, आसन्ने चेव मज्झे दूरे य / तिन्नेव अणहियासी, अंतो छ दच बाहिरओ॥१३६३।। 'अंतो' त्ति-निवेसणस्स तिन्नि उच्चारअहियासियथंडिले आसण्णे मज्झे दूरे य पडिलेहेइ। अणहियासियाथंडिले वि अंतो एवं चेव तिण्णि पडिलेहेति। एवं अंतो थंडिल्ला छ, बार्हि पि निवेसणस्स एवं चेव छभवंति। एत्थ अहियासिया दूरयरे अणहियासिया आसन्नयरे कायव्वा। एमेव य पासवणे, बारस चउवीसतिं तु पेहेत्ता। कालस्स य तिन्नि भवे, अह सूरो अत्थमुवयाई / / 1364 / / पासवणे एएणेव कर्मणं बारस एवं चउवीसं अतुरियमसंभंत उवउत्तो पडिलेहेत्ता पच्छा तिन्नि कालग्गहणथंडिले पडिलेहेति / जहण्णेण हत्थतरिए, 'अह' त्ति-अनंतर थंडिलपडिलेहा जोगाणंतरमेव सूरी अत्थमेति, ततो आवस्सग करेइ। तस्सिमो विहीअह पुण निव्वाघाओ, आवासं तो करेंति सव्वेऽवि / सडाइकहणवाधा-ययाइपच्छा गुरू ठंति।।१३६५।।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy