SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ संभोग 210 - अभिधानराजेन्द्रः - भाग 7 संभोग शय्यातरपिण्ड भुजते अस्माभिः कथमप्यपरोधवशादप्रीत्या | तेन यद्यवि चार्य विसंभोगः क्रियते तदा अत्र सूत्रोपनिपातः। . प्रथमालिका भुक्ता, एवं श्रुत्वाऽऽचार्योऽपि अविचिन्त्य यदि विसंभोगं 'दीपो / ' त्यस्य व्याख्यानम्तं करोति तदा अत्रैतदधिकृतसूत्रं पतति। छिण्णाणिवा विहरिताणि,पविहो दीवएणवा। तथा चाह भाष्यकार: कयकजस्स पम्हुढे, सो विजाणे दिणे दिणे॥५३॥ नवघरकवोतपविसण, दोण्हं नेमित्तिजुगव पुच्छाय। यस्यां शय्यायां संयताः स्थिताः तत्र शय्यातरः केनापि कारणेन अण्णोण्णस्स घराई, पविसधनेमित्तिओ भणई॥४८|| प्रदोषदीपकेन सह प्रविष्टस्ततो येन कार्येण समागतस्तत्कार्यं कृत्वा आदेसागम पढमा, भोत्तुंलज्जाऍ गंतु गुरुकहणं। निर्गतः, दीपस्तत्रैव विस्मृतः, तत्र च तस्मिन् दिवसे सांभोगिकाः सोजइ करेज वीसु,संभोग एत्थ सुत्तं तु // 46|| समागताः / स च प्राघूर्णको बृहत्तरः शय्यातरस्य कृतकार्यस्य विस्मृतं नवयोहयोः कपोतानां प्रविशनं, ततो द्वयोरपि गृहस्वामिनोर्यु- | दीपं जानाति दिने दिनेक्सतौदीपः क्रियते। एतच ज्ञात्वा गुरोः प्राधूर्णकन गपन्नैमित्तिको भणति-अन्योन्यस्य गृहं प्रविशताम्। तौ च प्रविष्टावन्यदा कथितं, स च विचिन्त्य विसंभोगं कृतवान् / अत्राप्यधिकृतसूत्रआदेशानां प्राघूर्णकानामागमस्ततो वास्तव्यैर्जम्बूगृहि-कस्य वटगृहिक स्योपनिपातः। गृहं प्रविष्टस्य गृहात्प्रथमालिका आनीता तां लज्जया भुक्त्वा ततो निर्गत्य एतानि सन्ति तानि कारणानि। अत्र प्रायश्चित्तविधिमाहगुरुसमीपं गत्वा गुरोः कथनं, स यद्यविचार्य विष्वक्संभोगं तं करोति। दलु साहण लहुओ, वीसुकरेंताणलहुगआणादी। अद्धाणनिग्गयादी, दोण्हंगणभंडणं चेव॥५४॥ / तदा अत्र सूत्रमापतितं द्रष्टव्यम् / अत्र विचारो यदि तावित्वरं गृहपरिवर्त योऽसन्ति कारणान्यविवेच्य गुरोर्निवेदयति तस्य प्रायश्चित्तं लघुको कृतवन्तौ तदा स जम्बूगृहिकोऽशय्यातर एव / अथ यावत्कथिकस्तदा जम्बूगृहिक एव शय्यातरः। मासः, कथितेऽपि यद्याचार्यान विवेचयन्ति अविवेच्यच विसंभोगं कुर्वन्ति तदा तेषां विष्वक् कुर्वतां चत्वारो लघुकाः / न केवलं प्रायश्चित्तं किं 'धम्मिय' त्ति अस्य व्याख्यानमाह त्वाज्ञाभङ्गादयश्च दोषाः। तथा अध्वादिनिर्गतानामादिशब्दाद-शिवादिधम्मितो देउलंतस्स, पालेइजइ भद्दओ। कारणपरिग्रहः द्वयोरपि गणयोर्भण्डनं च। सोयसंवट्टियं तत्थ,लद्धं देखा जईण उ॥५०॥ ___एतदेव च स्पष्टं भावयतितस्य शय्यातरस्य किंचित् देवकुलं तत्धार्मिकः पालयति, सच यतीनां तं सोउं मणसंतावो, संतईए ति तुट्टई। भद्रकस्ततः संवर्द्धितमग्रकूरं तस्मिन् शय्यातरगृहे लब्धं साधूनामानीय अण्णे विते विवज्जंति, वज्जिया अमुएहि वा / / 55|| ददाति, अत्रापि तथैव प्राधूर्णकागमनं, धामिकात् प्रथमालिकानयन येतेषां सांभोगिकास्तैःतत् शय्यातरपिण्डाद्यासेवनं श्रुत्वा मनःसंतापः मित्यादि सर्वं तथैव वाच्यम्। क्रियते, यथा तेन धर्मश्रद्धिकेनापि भवतां शय्यातरपिण्डाद्य'गुलावाणिय' इत्यस्य व्याख्यानम् कल्पिकमासेवितमतोऽद्य प्रभृत्यस्माकं संततेस्त्रुट्य (स्तुद्य) तिवाणियओयगुलं तत्थ, विकिणंतोउदंतए। पृथविभिन्न इत्यर्थः / ततो येऽन्ये तेषां सांभोगिकास्तेऽपि तान् तत्थमोबाहिरेहुजा, अडं कच्छपुडेणवा // 11 // विवर्जयन्ति, यतस्तेऽवसन्ना जातास्ततोऽमुकेनाचार्येण विवर्जिताः। शय्यातरगृहे स्थितो गुडवणिक्, स तत्र गुडं विक्रीणन् साधूनां गुडं ततो वा अन्नतो वा वि, तं सुचा इह निग्गया। ददाति / अथवा-शय्यातरस्यापवरिकायामात्मीयभाण्डे निक्षिप्तं, ततः वछत्ताजंतु पार्वति, निजरातोय हावित्ता॥५६|| कच्छपुटेनाटित्वा तत्रैव समागच्छति,स चाटन् यदा तदा वा साधूनां ततस्ते विवर्जिता अध्वनिर्गता अशिवादिकारणेन वा निर्गताः, इह यत्र भिक्षां ददाति। ततः प्राघूर्णकागमनमित्यादि विभाषा। ते पूर्वसांभोगिकास्तिष्ठन्ति तत्र प्राप्तास्ततो यैरविवेच्य शय्यातरतथैव 'हरितोपलिप्तेः' इत्यस्य व्याख्यानम् पिण्डादिकमासेवितमित्याचार्याणां कथितं, तेभ्योऽन्येभ्यो वा श्रुत्वा यूयं हरितोलित्ता कया सेजा, कारणे ते य संठिया। पृथकृता इत्याकर्ण्य तं गणं वर्जयित्वा यतः प्रथमद्वितीयपरीषहापसज्झावसहिपालस्स, चेइयट्ठागणागए॥५२॥ भ्यामनागाढादि परितापनं प्राप्नुवन्ति। तन्निष्पन्नमविवेच्य विसंभोगछिन्नानि वा हरितानि, छगणेन वसतिरधुनोपलिप्ता कृता, हरितानि कारणं प्रायश्चित्तम् / 'निजरातो य हाविता' इति तेषाम्-अध्वादिच तत्र परिसाटितानि / तस्यामधुनोपलिप्तायां पातितेषु वा हरितेषु निर्गतानां ते वास्तव्या वैयावृत्त्यं कृत्वा निर्जरां प्राप्नुयुस्तेततो हापिताः साधवः कारणेन स्थिताः / अथवा-पूर्वस्थितानां चैत्यवन्दनार्थ गणे प्रभूते च कर्म अविवेच्य न तवध्यते,यन्महता संसारेण निस्तरीतुं निर्गते पश्चात् वसतिपालस्य प्रसह्य बलात्कारेणोपलिप्ता कृता, शक्यते। हरितानि च पातितानि / अत्रा वसरे प्राघूर्णकाः समागतास्ते वसतिं तं कज्जतो अकजे, वा सेवियं जइ वितं अकज्जेण। दृष्ट्वा चिन्तयन्ति प्रतिदिवसमुपलिप्यते शय्या आचार्यस्य कथितम्। नहु कीरइ पारोक्खं, सहसा इति भंडणं हुया / / 57||
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy