SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ संधिमग्ग 198 - अमिधानराजेन्द्रः - भाग 7 संपइ संधिमग्ग पुं० (सन्धिमार्ग) मर्मस्थाने, आ०म०१ अ०। संधिमुह न० (सन्धिमुख) खात्रद्वारे, उत्त० 4 अ०। संधिरण-पु० [सं (धी) धिरण] पितामहकृतस्वाभिधाने देवदत्त सम्भवेऽन्निकापुत्रे, ती० 35 कल्प। संधुक्क धा० (प्रदीप) प्रज्वाले,"प्रदीपेस्तेअव-संदुम-सन्धुक्काब्भुत्ताः" // 814/152 / / प्रदीप्यतेः संधुक्कादेशः। सन्धुक्काइ / प्रदीप्यते / प्रा० ४पाद। संधुक्किअ त्रि० (प्रदीप) उद्दीपिते, "संधुक्किअं उद्दीविअ" पाइ०ना० 16 गाथा। संधेमाण त्रि० (सन्दधान) सन्धानं कुर्वाणे, आचा०१ श्रु०६ अ०३ उ० / संधेयव्व त्रि० (सन्धातव्य) जोडनीये, “जंणेव छिन्दियव्वं संधेयट्वं च सिव्वियव्वं च / तं होति अधाकडयं जहण्णयं मज्झिमुक्कोसं / / 1 // " नि० चू०१ उ०। संपआ स्त्री० (सम्पद) प्राकृते “स्त्रियामादविद्युतः" / / 8 / 1 / 15 / / इति आ अन्त्यव्यञ्जनस्य। संपत्ती, प्रा० 1 पाद। संपइ अव्य० (सम्प्रति) आर्षत्वात्, “प्रत्यादौ डः / / 8 / 1 / 206 / / इति तस्य न डः / इदानींतकाले, प्रा० "इहइ संपइ इहि” पाइ० ना०६७ गाथा। सम्प्रतिजातत्वात् सम्प्रतिः। स्वनामख्याते चन्द्रगुप्तपौत्रे, बृ०। संप्रतिनृपतिदृष्टान्तमाहकोसंबाहारकते, अजसुहत्थीण दमगपव्वज्जा। अव्वत्तेणं सामा-इएण रण्णोधरे जातो॥११२७।। कौशाम्ब्यामाहारकृते आर्यसुहस्तिनामन्तिके द्रमकेण प्रव्रज्या गृहीता। स तेनाव्यक्तेन सामायिकेन मृत्वा राज्ञो गृहे जात इत्यक्षरार्थः / भावार्थस्तु कथानकगम्यः। तच्चेदम् - “कोसंबीए नयरीए अजसुहत्थी समोसढो। तया य अंबियकालो साधुजणो य हिंडमाणो गच्छति। एत्थ एगेन दमएणते दिहा, ताहे सो भत्तं जायति। तेहिं भणियं अम्ह आयरिया जाणंति। ताहे सो गतो आयरियसगासं। आयरिया उवउत्ता,तेहिं णात एस पवयणउग्गहे वड्डिहिति। ताहे भणिओ जति पव्वयसि तो दिज्जए भत्तं / सो भणइपव्वयामि त्ति / ताहे पव्वाइतो सामाइयं कारिउं / तेण अति-समुट्ठि / तओ कालगतो / तस्स अव्वत्तसामाइयस्स पभावेण कुणालकुमारस्स अंधस्स रन्नो पुत्तो जातो / को कुणालो कहिं वा अंधो त्ति- पाडलिपुत्ते असोगसिरी राया तस्स पुत्तो कुणालो / तस्स कुमारभत्तीए उज्जेणी दिण्णा / सो य अट्ठवरिसो रण्णा लेहो विसज्जितो 'शीघ्रमधीयतां कुमारः' असंवत्तिए लेहे रण्णो उहितस्स माइसवत्तीए कतं, अधीयतां कुमारः। सयमेव तत्तलोहाए अच्छीणि अंजियाणि, सुतं रण्णा गामो से दिण्णो / गंधब्बकलासि-क्खणं पुत्तस्स रज्जत्थी। आगतो पाइलिपुत्ते असोगसिरिणी जवंणिअंतरिउ गंधव्वं करेइ। आउट्टो राया भणइ-मग्गिजते अभिरुइयं ति। तेण भणिय - "चंदगुत्तपपुत्तोयं, बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो जायति काकर्णि" ||1|| चन्द्रगुप्तस्य राज्ञः प्रपौत्रो बिन्दुसारस्य नृपतेर्नप्ता पौत्रः,अशोकश्रियो नृपस्य पुत्रः, कुणालनामा अन्धः काकणीं -राज्यं याचते / तओ राइणा भणितो-किं ते अंधस्स रज्जेणं? तेण भणिय-पुत्तस्स मे कञ्जति / राइणो भणिय-अहिते पुत्तो त्ति। तेण आणित्ता दाइओ इमो मे संपइजाओ पुत्तो त्ति, ते चेव नामं कयं / तओ संवडिओ दिन्नं रज्जं / तेण संपइराइणा उज्जेणिं आयकाउं दक्खिणावहो सव्वो तत्थट्ठिएण अवि सव्वे पच्चतरायाणो वसीकया। तओ सो विउल रजसिरि भुंजइ। किंच“अज्जसुहत्थीगमणं, दटुं सरणं च पुच्छणा कहणा। पावयणम्मि य भत्ती, तो जाता संपतीरण्णो" // जीवन्तस्वामिवन्दनार्थमुज्जयिन्यामार्यसुहस्तिन आगमनम् / तत्र च रथयात्रायां राजाङ्गणप्रदेशे रथपुरतः स्थितानार्यान् सुहस्ति-गुरून् दृष्ट्वा नृपतेर्जातिस्मरणम् / ततस्तत्र गत्वा गुरुपदकमलमभि-वन्द्य पृच्छा कृता। भगवन् !अव्यक्तस्य सामायिकस्य किं फलम्?, सूरिराहराज्यादिकम् / असौ संभ्रान्तः प्रगृहीताञ्जलिरा-नन्दोदकपूरपूरितनयनयुगलः प्राह-भगवन् ! एवमेवेदं परमहं भवद्भिःकुत्रापि दृष्टपूर्वो नेवेति ? ततः सूरयः उपयुज्य कथयन्ति-महाराज ! दृष्टपूर्वस्त्वं पूर्वभवे मदीयशिष्य आसीदित्यादि / ततोऽसौ परमं संवेगमापन्नस्तदन्तिके सम्यग्दर्शनमूलं पञ्चाणु-व्रतमयं श्रावकधर्ममयं प्रपन्नवान् / ततश्चैव प्रवचने संप्रतिराजस्य भक्तिः संजाता। किंच"जवमज्झमुरियवंसे, दाणावणिविवणिदारसंलोए। तसजीवपडिक्कमओ, पभावओ समणसंघस्स॥१॥" यथा यवो मध्यभागे पृथुलः आदावन्ते च हीनः एवं मौर्यवंशोऽपि। तथाहि-चन्द्रगुप्तस्वाव बहुलवाहनादिविभूत्या विभूषित आसीत्। ततो बिन्दुसारो बृहत्तरस्ततोऽप्यशोक श्रीवृहत्तमस्ततः संप्रतिः सर्वोत्कृष्टः / ततो भूयोऽपि तथैव हानिरवसातव्या। एवं यवमध्यकल्पः संप्रतिनृपतिरासीत् / तेन च राज्ञा द्वारसंलोके चतुर्वपि नगरद्वारेषु दानं प्रवर्तितम् 'वणिविवणि' त्ति इह ये बृहत्तरा आपणास्ते आपणयः इत्युच्यन्ते, ये तु दरिद्रापणास्ते विपणयः / यद्वाये आपणान् व्यवहरन्ति ते वणिजः / ये पुनरापणेन विनाऽप्यर्द्धस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः / एतेषु तेन राज्ञा साधूनां वस्वादिकं दापितम्, स च राजा वक्ष्यमाणनीत्या त्रसजीवप्रतिक्रामकः प्रभावकश्च श्रमणसंघस्यासीत्। अथ 'दाणावणिविवणिदारसलोए' इति भावयतिओदरियमओ दारे-सु चउसु वि महाणसे स कारेइ। णिताणिं ते भोयण, पुच्छा सेसे य सुन्ने य॥११२८।। औदारिको-द्रमक. पूर्वभवेऽहं भूत्वा मृतः सन्निहायात इत्यात्मीयं वृत्तान्तमनुस्मरन् नगरस्य चतुषु द्वारेषु स राजा सत्राकारमहानसानि कारयति / ततो दीनानाथादिको लोको यस्तत्र निर्गच्छन् वा प्रविशन्वा नोक्तुमिच्छति स सर्वो भोजनं कार्यते. यच्छेषमुद्वरति तन्महानसिकानामाभवति / ततो राज्ञा ते महानसिकाः
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy