________________ संथणा 197 - अभिधानराजेन्द्रः - भाग 7 संधिवाल भावं संदधाति एषाऽप्यच्छिन्ना भावसंधना / शुभभावसंधनस्या- भावसन्धीनिदर्शनचारित्राध्यवसायस्य कार्मोदयात् त्रुटवतःपुनः व्यवच्छिन्नत्वात्। सन्धानं-मीलनम् / एतत्क्षायोपशमि-कादिभावलोकस्य विभक्ति(भाष्यम्) इयं पुनश्छिन्नसंधना परिणामाद्वा लो के ज्ञानदर्शनचारित्राहे भावसन्धिं ज्ञात्वा मीसत्तो ओदइयं गयस्समीसगमणे पुणो छिन्नं। तदक्षुण्णप्रतिपालनाय विधेयमिति / यदि वा-सन्धिः-अवसरो अपसत्थपसत्थंवा, भावे पगयं तु छिन्नेण // 34 // धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं न 'छन्नाभावे संधनामिश्रः क्षायोपशमिको भावः / तस्मात् मिश्रात् कुर्यात् / सर्वत्रात्मौपम्यं समाचरेदिति। आचा० 1 श्रु०१ अ० 3 उ०। क्षायोपशमिकभावात् यदा औदयिकभाव संक्रामन्ति तदा तस्य औदयिक 'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो,यथा गतस्य छिन्नभावसधना भावान्तरे संक्रान्तत्वात्। तथा तस्मादोदयिक- पश्य मृगो धावति एवमत्राप्यद्राक्षीदित्येतत्क्रियायोगे अप्ययं सन्धिरिति भावात् यदा पुनर्मिश्रगमनं भवति-मिश्रं भावं संक्रामति, तदापि प्रथमा कृतेति। 'अय' मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रिछिन्नभावसंधना, एवं शेषेष्वपि भावेषु यथा-योग भावनीयम्। अथवा- यनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिःअवसरो मिथ्यात्व क्षयानुद-यलक्षणो द्विविधा छिन्नभावसंधनाप्रशस्ता, अप्रशस्ता च / तत्र यदा प्रशस्ते वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः संन्धिः शुभाध्यवसायचरणादिभावे स्थितः सन तथा-विधकर्मोदयवशतोऽप्रशस्तमचरणभावं सन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भगवास्क्रामति तदा प्रशस्ता छिन्नभावसंधना। अत्र प्रकृतमधिकारः, छिन्नेन नित्यतः क्षणमप्येक न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् / भावरांधानेन तत्राप्रशस्तेन / तथाहि-प्रायश्चित्तस्थानं तदा प्रतिसेवतो, आचा०१ श्रु०५ अ०२ उ०। “तेणावि संधि व्व णं णचा" -संधि छिद्रं या प्रशस्तादावादप्रशस्त भावं संक्रान्तो भवति तदेवं स्थाननिरूपणा। विवरम् / संधि ज्ञानावरणादि-कर्मविवररूपं नापिनैव ज्ञात्वा व्य० / स्था० / आचा० / ग्रहणे गुणने, नि० चू०१ उ०। अज्ञात्वेत्यर्थः / ण वाक्यालंकारे, यथा जीवकर्मणोःसंधिः-भिन्नत्व संदोह पु० (संदोह) निकुरम्चे, “संदोहो निकुरंबो" पाइन्ना० 16 गाथा। भवति तथा ज्ञात्वा मोक्षार्थ प्रवृत्ता इत्यर्थः / संधिर्द्विविधः-द्रव्यसंधिः संधाण न० (सन्धान) पाटितसीवने, आचा० 1 श्रु०६ अ०३ उ०। कुड्यादेः,भावसंधिः कर्मविवररूपस्तमुत्तरोत्तरपदार्थपरिज्ञान वा मीलने, आचा०१ श्रु०३ अ०३ उ० / अर्द्ध सन्धियोग्ये, पं०चू०४ सधिस्तं ज्ञात्वा प्रवृत्ताः / सूत्र० दी०१ श्रु० / 1 अ० 1 उ०। फलककल्प / सूत्रादेः प्रदेशान्तरे नष्टस्य मीलने, आ० म०१ अ०। आत्मना द्वयापान्त-रालदेशे, जी०३ प्रति०४ अधि०। रा०। जं०। आ०म०। सहाविच्छेदेन संघटने. (अचार) अथाणाख्याते नानाद्रव्यसंयोगजे रस्ये, संधाने, प्रश्न०१आश्र० द्वार। अड् गुल्याद्यस्थिमेलापकस्थाने, तं०। आचा० 1 श्रु० 1 अ०१ उ० / संधानं निम्बकविल्वकादीनामनेक- जानुकूपरादिके, सूत्र० 1 श्रु०१५ अ० / गृहट्यान्तराले, उत्त० 20 संसक्तिनिमित्तत्वाद् वय॑म् / ध०२ अधि०। ('संधावण' इत्यस्य अ०। सन्निकर्षे , प्रश्न० 2 संव० द्वार। पं० चू० / खात्रे, सूत्र०२ श्रु०२ व्याख्या 'उवभोगपरिभोगपरिणाम' शब्दे द्वितीयभागे 101 पृष्ठे गता।) अ० / चोरखात्रे भित्तिसन्धौ च / आचा०२ श्रु०१ चू०१ अ० 6 उ०। विस्मृतस्य पुनरनुसन्धाने, पञ्चा० 12 विव०। विप्रतिपत्तौ संस्थायाम, प्रश्न०३ आश्र0 द्वार। संघावण न० (संन्धावन) पौनःपुन्येन गमने, आचा० 1 श्रु०१ अ०१ संधिअ (देशी) दुर्गन्धे, देना०८ वर्ग 8 गाथा। उ। संधिकरण न० (सन्धिकरण) खात्रच्छेदे स्थूलमृषावादविरतेरसंधि पुं० (सन्धि) सुरङ्गादी, सन्धान सन्धिः कर्मसन्ततिः। है। सन्धीयते तिचारे,उपा०१०। इति वा भवात् भवान्तरमनेनेति सन्धिः। अष्टप्रकारे कर्मसन्ततिरूपेऽर्थे, | संधिच्छेयग पुं० (सन्धिच्छेदक) खात्रखानके, प्रश्०३ आश्र० द्वार। 'नहेल्थ मए संधी झोसिए एवमणत्थसंधी दुज्झोसिए भवति' आचा० __आ० म०। सन्धिच्छेदका ये गृहभित्तिसन्धि विदारयन्ति / ज्ञा० 1 श्रु० 1 श्रु० 5 अ० 2 उ० 1 मीलने, ज्ञा० 1 श्रु०६ अ० / संथा० / द्रव्यतो 18 अ० / विपा०। विवरे, भावतः कर्मविवरे, आचा। सन्धिर्दव्यतो, भावश्च / तत्र द्रव्यतः संधिच्छेययत्त न० (सन्धिच्छेदकत्व) सन्धिच्छेदकभावे, खात्रखननत्वे, कुङ्यादिविवर, भावतः कर्मविवरम्, तत्र दर्शनमोहनीय यदुदीर्ण तत्क्षीणं सूत्र०२ श्रु०२ अ०। ज्ञा०1 शेषमुपशान्तमित्ययं सम्यक् त्वावाप्तिलक्षणो भावसन्धिः, यदि वा- संघदोस पुं०(सन्धिदोष) विश्लिष्टसहितत्वे, सन्ध्यभावे च। आ० म० ज्ञानावरणीय विशिष्ट क्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञाना 1 अ० / विशे० / यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र वाप्तिलक्षणः सन्धिः / अथवा-चारित्रमोह नीयक्षयोपशमात्मकः सन्धिदोषः / अनु०। सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति यथाहि-लोकस्य चारकाद्यवरु- संधिबन्धण न० (सन्धिबन्धन) जानुकूपरादिषु सन्धिषु संयमने, प्रश्न० द्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादःश्रेयान्, 3 आश्र० द्वार। एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुख- | संधिवाल पुं० (सन्धिपाल) राज्यसन्धिरक्षके, ज्ञा०१ श्रु०१ अ०॥ घ्यामोहो न श्रेयसे भवतीति / यदि वा-सन्धान सन्धिः स च / कल्प० भ०।