SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ संथार 163 - अभिधानराजेन्द्रः - भाग 7 संथार भद्दो सो मम नट्ठो, मग्गामि न तो पुणो दाहं / / 665 / / इतिःपुरः प्रदर्शने, एवं भद्रकप्रान्तदोषोपदर्शनेन नोदकदृष्टान्त पराभिप्राय प्रतिहन्य तत्त्वमुच्यते / तस्यसंस्तारकस्वामिनः सद्भावः शिष्यते-निवेद्यते। निवेदितेच भद्रको भणति-स संस्तारको मम नष्टोन युष्माकम्, अद्य प्रभृति नाहं मार्गयामि लब्धं तु तं पुनरपि युष्मभ्यं दास्यामि। तुज्झे वि ताव मग्गह,अहं पिझूसेमि मग्गह व अण्णं। नटे वितुम्भ णट्ठा, वदंति पंतेऽणुसिट्ठादी।।६६६|| यूयमपि तावत्त संस्तारकं मार्गयत, अहमपितं'झुसेमि' त्ति-गवेषयामि। अथयुष्माकं चरित-संस्तारकेण प्रयोजनंतदा यावदसौ लभ्यते तावदन्यं मार्गयत्। यस्तु प्रान्तः स सद्भावे कथिते भणति-नष्टऽपि संस्तारके यूयं मम नष्टाः, यतो जानीथ ततः संस्तारकं मार्गयत। इयं यतनामोल्लं णत्थिऽहिरण्णा, उवधिं मे देहपंतदायणया। अन्नं वदंतिफलगं,जयणाएमग्गिउंतस्स॥९६७|| अहिरण्या वयं नास्ति मूल्यम् / स ब्रूयात-उपधिं प्रयच्छ। ततो येन साधुना स संस्तारक आनीतः तस्य सत्कमन्तप्रान्तमुपकरणं दर्शनीयम्। अन्य वा फलकं यतनया मार्गयित्वा ददाति। तत्र प्रथमतः शुद्धम्। तदभावे पञ्चकपरिहाण्या राजकुले वा गत्वा व्यवहारः क्रियते। दत्त्वा दातुमनीश्वर इति एतेन 'अग्गहदाणं व ववहारों'त्ति पदं व्याख्यातम्। सव्वे वितत्थरुंमति, भद्दो मुल्लेण जाव अवरण्हे। एगठवेउगमणं,सो वियजा अट्ठमं काउं।।६६८|| कोऽपि राजवल्लभादिः सर्वानपि साधून् तत्र निरुणद्धि, ततो यदि कश्चिद्यथाभद्रको मूल्येन मोचयति स न प्रतिषेद्धव्यः / अथ प्रतिषेध कुर्वन्ति तदा चतुर्गुरु। अथ नास्ति मोचयिता ततोऽपराह्ने यावत् सर्वेऽपि सबालवृद्धास्तिष्ठन्ति, यदि न मुञ्चति तत एक क्षपकादिकं स्थापयित्वा शेषाः सर्वेऽपि गच्छन्ति / सोऽपीदृशः स्थाप्यते योऽष्टमं कर्तु समर्थो भवति / असमर्थस्थापने चतुर्गुरु। ततोऽसावष्टमं कृत्वा पलायते। लद्धे तीरियकजा, तस्सेवऽप्पंति अहव भुंजंति। पमु लद्धेवऽसमत्तं, दोचोग्गहो तस्स मूलाउ ||6|| लब्धे संस्तारके यदि तीरितकार्याः समाप्तप्रयोजनास्ततस्तस्यैव संस्तारकस्वामिनोऽप्यन्ति / अथ कार्यमसमाप्त ततो भुञ्जते / अथ पभुणा-संस्तारकस्वामिना साधूनां च कार्यमद्याप्यसमाप्तं ततस्तस्य मूलाधद्वितीयं वास चावग्रहोऽनुज्ञाप्यते एष सूत्रोक्तो द्वितीयोऽवग्रहः। अथ द्वितीयपदमाहवितियं पभुनिव्विसए, णठुलियसुण्णमयमणप्पज्झे। असहू य रायदुटे, वोहिकभयमद्धसीसे वा / / 670|| द्वितीयपदमत्र भवति-संस्तारकेण कार्य समाप्तम्, योऽपि संस्तारकस्य | प्रभुः स राज्ञा निर्विषय आज्ञतः, देशभड़े वा नष्टः, दुर्भिक्ष वा उत्थितउदसितः, 'सुन्ने' त्ति सपुत्रदारः कुत्राप्यामन्त्रितः सन् गतो गृह शून्यं संजातम्, मृतो वा कालगतः / एतानि गृहस्थ-कारणानि। अमूनि तु संयतकारणानि / स साधुरसहिष्णुर्न शक्रोति गवेषयितुम,राजद्विष्ट वोधिकभये वा अध्वशीर्षके वा सार्थवशतः एतैः कारणैर्विप्रनष्ट शय्यासंस्तारकं न गवेषयेत्, न च प्रायश्चित्तमाप्नुयात्। बृ० 3 उ० / विप्रनष्ट शय्यासंस्तारकं गवेषयेत्जे भिक्खू वा भिक्खुणी वा पाडिहारियसंतियं वा सेज्जासंथारयं विप्पणतुण गवेसइन गवसंतंवा साइज्जइ॥५७|| जे भिक्खू वा भिक्खुणी वा सागारियसंतियं वा सेजासंथारयं विप्पणटुंण गवेसइण गवसंतं वा सातिजइ॥५८।। वि इति विधीए प इति प्रकारेण पक्खिज्जमाणो णट्टो विप्पणट्ठो शेष पूर्ववत् / नि०यू० 2 उ० (यस्मिन् दिवसे निर्ग्रन्थाः शय्यासंस्तारक विप्रजहतितत्रापरे आगच्छेयुः, तत्रावग्रहः 'उग्गह' शब्दे द्वितीयभागे७१५ पृष्ठे उक्तः।) (रात्रावपि संस्तारको ग्राह्य इति 'राइभोयण' शब्दे षष्ठभागे उक्तम्।) साम्प्रतं वसतौ वसतां विधिमधिकृत्याहसे भिक्खू वा भिक्खुणी वा समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे वा पुव्वामेव पण्णस्स उच्चारपासवणभूमि पडिलेहिज्जा, केवली बूया-आयाणमेयं अपडिलेहियाए उच्चारपासवणभूमीए / से भिक्खू वा भिक्खुणी वा राओ वा वियाले वा उच्चारपासवणं परिट्ठवेमाणे पयलेज वा पवडेज वा से तत्थ पयलमाणे वा पयडमाणे वा हत्थं वा पायं वा०जाव लूसिज्ज या पाणाणि वा ४०जाव ववरोविज्जा। अह मिक्खू णं पुष्वोवदिट्ठा जं पुव्यामेव पण्णस्स उचारपासवणभूमि पडिलेहिज्जा। (सू० 106) 'से' इत्यादि सुगम नवरं साधूनां सामाचार्येषा, यदुत विकाले प्रस्रवणादिभूमयः प्रत्युपेक्षणीया इति। साम्प्रतं संस्तारकभूमिमधिकृत्याहसे भिक्खू वा भिक्खुणी वा अभिकंखेज्जा सेज्जासंथारगभूमि पडिले हित्तए णण्णत्थ आयरिएण वा उवज्झाएण वा०जाव गणावच्छेएण वा बालेण वावुद्वेण वासेहेण वा गिलाणेणवा आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पवा-एणवा णिवाएण वा तओ संजयामेव पडिलेहिय 2 पमञ्जिय 2 तओ संजयामेव बहुफासुयं सेज्जासंथारगं संथरेजा। (सू०१०७) स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्सरणाय प्रत्युपेक्षेत, शेष सुगमम् / नवरमादेशः-प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy