SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ संथार 161 - अभिधानराजेन्द्रः - भाग 7 संथार अन्नो वि ताव देयो, देज / णमजाणताऽऽणीयं / / 644 // | य एष भवता संस्तारको गृहीतः स भवद्विधेनैव शिष्टपुरुषेण दत्तस्ततो 'णे' -अस्माकंन नार्हसि दातुम, अतोऽपि तावद्भयता संस्तारको देयः किं पुनर्योऽन्यदनः / ततः अजानता जानता वा आनीतमतोऽस्माकं प्रयच्छ। एवम् अनुशिष्टो यदि न प्रयच्छति ततोऽयं विधिःमंतनिमित्तं पुणरा-यवल्लभेदमगभेसणमदेंते। धम्मकहा पुण दोसु वि, जति अवराहो दुहा वाहिओ!|६४५।। राजवल्लभे अददति,मन्त्रो निमित्तं वा प्रयोक्तव्यम्। द्रमकस्य तु भेषणं कर्त्तव्यम / धर्मकथा पुनर्द्वयोरपि द्रमकराजवल्लमयोः प्रयुज्यते, यथा यतयः- साधवर-तेषामुपकरणापहाराद्यपराधो हि इह लोके परलोके वाहितो भवति। - इदमेव व्यनक्तिअन्नं पिताव तेन्नं, इहपरलोके य पारिणामऽहियं / परतो जायितलद्धं,किं पुण मन्नुपहरणेसुं॥६४६|| अन्यदपि प्राकृतजनविषयमपि यत्स्तैन्यं तत्तावदिह परलोके वा परिणामेऽहितं भवति / किं पुनः परतो याचितं यल्लब्धं तदपि ह्रियमाणं मन्युप्रहरणेषु साधुषु / मन्यु:-क्रोधस्तत्प्रहरणास्तदायुधा एव ऋषयः / ततस्तेषां हियमाणमिहपरलोकयोः सुतरामहितं भवति। एवमप्युक्तो यदि न दद्यात् ततःखंते व भूणए वा, भोइगजामातुगे असइ साहे। सिट्ठम्मियजं कुणइ, सो मग्गणदाणववहारो॥६४७|| 'खंते' त्ति-पिता तेन गृहीते पुत्रस्य निवेद्यते, भूणकः-पुत्र स्तेन गृहीते पिता प्रज्ञाप्यत / यद्वा-या तस्य भोजिकाभार्या, यो वा जामाता ताभ्यामसौ भागयितव्यः / 'असइसाहे' त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते / तस्य शिष्ट कथिते यदसौ महत्तरादिः करोति तत्प्रमाणम् / एवं प्रनष्टस्य संस्तारकस्य मार्गणा, एवमप्यलभ्यमाने प्रान्तस्य संस्तारकस्वामिनो 'दाणं निवेदनं दीयते, व्यवहारो वा करण प्रविश्य कर्त्तव्य इति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिभूणगगहिते खंत, भणाइ खंतगहिते य से पुत्तं। असति त्ति नदेमाणे, कुणति दवावेति बलवाओ ||948|| भूणकेन गृहीत खन्तं-पितरं भणति-प्रज्ञापयति। खन्तेन तु गृहीते 'से' तस्य पुत्र भणति। उपलक्षणमिदं तेन भोजिकादीनपि भाणयति 'असई' त्ति एतद्ग्रहणपदं व्याचष्टे 'न देमाणे' त्ति एवमप्यददाने भोगिकादेः निवेद्यते / ततो यदसौ बन्धनरोधनादि करोति दापयति वा तत्प्रमाणम्। भोइय व उत्तरोत्तर, नेयव्वं जावऽपच्छिमो राया। दाणं विसद्धणं वा, दिट्ठमदिटे इमं होइ॥९४६|| प्रथमं भोगिकस्य निवेद्यते, यद्यसौ न दापयति ततो यस्तत्र देशारक्षिकः स ज्ञाप्यते। एवमुत्तरोत्तरं तावन्नेतव्यं यावदपश्चिमो राजा। ततो 'दाणं' ति भोगिकादयश्चौरसकाशाद् गृहीत्वा साधूनां संस्तारकं दधुः। / ‘विसज्जणं व' ति यद्वा ते भोगिकादयो भणेयुः गच्छत यूयं वयं संस्तारक सस्तारकस्वामिनं समर्पयिष्यामः, इति एष विधिदृष्ट संस्तारके मन्तव्यः / अदृष्ट इदं वक्ष्यमाणं भवति। अथैनामेव गाथा व्याचष्टेखंताइसिट्टे दिंते, महत्तरकिचकरभोइए वाऽदि। देसारक्खियमचे, करणे निवेमा गुरूदंडो॥९५०।। 'खत' त्ति-पितरि तदानीमनन्तरोक्तनीत्या शिष्ट-कथितेऽप्यददाने महत्तरस्य-ग्रामप्रधानपुरुषस्य कथयन्ति। कृत्यकरो-ग्रामकृत्ये नियुक्तो भोगिको ग्रामस्वामी तयोर्वा कथयन्ति / देशारक्षिकोमहाबलाधिकृतः अमात्यो-राजमन्त्री तयोर्वा यथाक्रम निवेद्यते / तथाप्यददाने करणेऽपि निवेदयन्ति। नृपस्य तु न निवेद्यते, मा गुरुगरीयान् सर्वस्वहारणादिको दण्डो भवेदिति कृत्वा / एए उदवावेंती,अहव भणेज्जा स कस्सदायव्यो। अमुकस्स त्तिय भणिए,वह तस्सप्पणिस्सामो।।९५१|| एते भोगिकादयो यदि दापयन्ति ततो लष्टम् / अथवा-ते भणेयुः-स संस्तारकः कस्यदातव्य इति। ततः साधुभिरमुकस्येति भणिते ते ब्रुवतेव्रजत यूयं, वयमेव तस्याप्पयिष्याम इति। जति सिं कन्जसमत्ती, वयंति इहरा उधेत्तु संथारं दिढे णाते चेवं, अदिट्ठणाए इमा जयणा।।९५२|| यदि 'सिं' तेषा साधूना तेन संस्तारकेण कार्यसमाप्तिः संजाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, इतरथासंस्तारककार्ये असमाप्ते, अपूर्ण मासकल्पे तं वा अन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते / एवं दृष्ट संस्तारके ज्ञाते वा स्तेने विधिरुक्तः / अदृष्ट अज्ञाते चैवं यतना भवतिविजादीहिगवेसण, अदिट्टे भोइयस्स वा कहिंति। जो भद्दओगवेसति, पंते अणुसिट्ठिमाईणि||६५३|| विद्यादिभिः संस्तारकस्य गवेषणा कर्त्तव्या / अथ न सन्ति विद्यादयस्ततोऽदृष्टऽज्ञाते स्तेने भोगिकस्य कथयन्ति / ततो यो भद्रको भवति स स्वयमेव गवेषयति, यस्तु प्रान्तः स स्वयं न गवेष्यति ततस्तत्रानुशिष्ट्यादीनि पदानि प्रयोक्तव्यानि। एषा पुरातनगाथा। अत एना व्याख्यानयतिआभोगिणिए पसिणे-ण देवयाए निमित्ततो वाऽवि। एवं नाए जयणा, सा चिय खंतादिजा राया।।९५४|| आभोगिनी नाम विद्या सा भण्यते, या परिजापिता सती मानस परिच्छेदमुत्पादयति। सा यद्यस्ति ततस्तया येन संस्तारको गृहीतः स आभोग्यते। एवं प्रश्नेनाङ गुष्ठस्वप्रप्रश्नादिना देवतया वा क्षपक-प्रष्टव्येन निमित्तन वा अविसंवादिना तं स्तेनं जानन्ति / एवं ज्ञाते सति सैव यतना कर्तव्या, या खन्तादिगृहीते संस्तारके भणिता। एतेषामभावे विधिमाहयावदपश्चिमा राजा। विजादसई भोइय, विकहण केण गहिओ नजाणीमो। दीहो हु रायहत्थो, भद्दो आमंतिमग्गयते॥६५५।।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy