________________ सोमिलुद्देश 1165 - अभिधानराजेन्द्रः - भाग 7 सोयरंध तिपादके भगवत्या अष्टादशशतस्य दशमोद्दशके , भ०२५ श०७ उ०! पयोगस्वभावमिति, तेन श्रोत्रेण परिः समन्ताद्धट-पटशब्दादिविषयाणि सोम्म त्रि० (सौम्य) सर्वजननयनमनोरमणीयगणुशतकलिते, आचा० ज्ञानानि परिज्ञानानि तैःश्रोत्रपरिज्ञानर्जरा-प्रभावात्परिहीयमानः 1 श्रु०१ अ०१ उ०। नीरोगे, औ०। शान्तदृष्टितया प्रीत्युत्पादके, ग० सद्भिस्ततोऽसौ प्राणी एकदा वृद्धावस्थायां रोगोदयावसरे वा मूढभावं१ अधि०। दर्शनमात्रादेवाह्लादके, दर्श०४ तत्त्व। उपशान्ते, ज्ञा०१ श्रु० मूढतां कर्त्तव्याकर्त्तव्याज्ञता-मिन्द्रियपाटवाभावादात्मनो जनयति; 10 / सुखदर्शने, ज्ञा०१ श्रु०६ अ०। अरौद्रे, ज्ञा०१ श्रु०१ अ०। हिताहितप्राप्तिपरिहार-विवेकशून्यतामापद्यत इत्यर्थः, 'जनयन्तीति' शीतले. विशे०। औ०। ओघ०। चैकवचनावसरे "तिडां तिडो भवन्ती' ति बहुवचनमकारि। अथवासोम्मया स्त्री० (सौम्यता) अक्रूराकारे, क्रूरो हि लोकस्योद्वेगकारणं तानि वा श्रोत्रविज्ञानानिपरिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतासौम्यश्च सर्वजनसुखाराध्यो भवति। ध०१ अधि०। मापादयन्तीति श्रोतादिविज्ञानानां च, तृतीया प्रथमार्थे सुब्व्यत्ययेन सोम्मवयण त्रि० (सौम्यवदन) सौम्य-सुन्दरं वदनं-मुखं यस्य स तथा! द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्। आचा०१श्रु०२ अ०१ उ०। सुन्दरास्ये, प्रश्न० 4 आश्र0 द्वार। * स्रोतस् न० प्रवाहे, स्था० 4 ठा०४ उ०। सूत्र०। जलावतरणद्वारे, सोय न० (शौच) शुचेविः शौचम्। शुद्धौ, स्था०। सूत्र० 1 श्रु०१५ अ० / मिथ्यात्वविरतिप्रमादकषायात्मके कर्माश्रवद्वारे, पंचविहे सोएपण्णत्ते,तं जहा-पुढविसोए आउसोएतेउसोए सूत्र०१ श्रु०६ अ० पापोपादाने, आचा०१ श्रु०४ अ०४ उ०। मंतसोए बंभसोए। (सू०४४९) भावश्रोतः शब्दादिकामगुणविषयाभिलाषः। आचा०१ श्रु०२ अ०१ उ०। 'पंचविहे' त्यादि व्यक्तं, नवरं शुचेर्भावः शौचं, शुद्धिरित्यर्थः, तच्च उडुं सोया अहे सोया, तिरियं सोया वियाहिया। द्विधा-द्रव्यतो, भावतश्चातत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमंतुभावशौचम्, एते सोया वियक्खाता, जेहिं संगंति पासहा॥१॥ तत्र पृथिव्या-मृत्तिकया शौचं-जुगुप्सितमलगन्ध-योरपनयनं शरीरा आचा० 1 श्रु०५ अ०६ उ०। (व्याख्या 'लोगसार' शब्दे षष्ठे भागे दिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचम्, इह च पृथिवी शौचाभि उक्ता।) द्विविधानि श्रोतांसि द्रव्यश्रोतांसि स्वविषये इन्द्रियवृत्तयः धानेऽपि यत्परैस्तल्लक्षणमभिधीयते, यदुत-''एका लिङ्गे गुदे तिस भावश्रोतांसि तु शब्दादिष्वेव अनुकूलप्रतिकूलेषु रागद्वेषोद्भवः मानसस्तथैकत्र करे दश। उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ विकारः। सूत्र०१ श्रु०१६ अ०। भावश्रोतः संसारपर्यटन-स्वभावम् / एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं वानप्रस्थानां यतीनां सूत्र०१ श्रु०११ अ० / वेगे, ज्ञा० 1 श्रु०८ अ०। आचा० / इन्द्रिये, आ०म०१ अ०। छिद्रे, औ०। स्था०। नासामुखादिरन्ध्रे, प्रश्न०१ च चतुर्गुणम्।२।" इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य शौचत्वेन आश्र० द्वार। विवक्षितत्वात्, तस्यैव च युक्तियुक्तत्वात् इति 1, तथा अद्विः शौचम *शोक पुं० इष्टानिष्टवियोगसंप्रयोगकृते मानसे दुःखे, सूत्र०२ श्रु०१ पशौचं प्रक्षालनमित्यर्थः, 2, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं अ०। ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे चस्मृत्यनुबन्धे, आचा०१ श्रु० तेजःशौचम् 3, एवं मम्वशौच शुचिविद्यया 4 ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं 2 अ०५ उ०1 तदेव शोचं ब्रह्मशौचम् 5, अनेन च सत्यादिशौचं चतुर्विधमपि संगृहीतं, सोयकारि(ण)पुं० (श्रोतकारिन्) यथोपदेशकारिणि, सूत्र० 2 श्रु० तचदेम्-"सत्यं शौचंतपः शौचं, शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं, 14 अ०। जलशौचञ्च पञ्चमम्॥ १॥"स्था० 5 ठा०३ उ०। ('सुइ'शब्दे अस्मिन्नेव सोयगय त्रि० (स्रोतोगत) नद्यादिप्रवाहपतिते, दश०६ अ०२ उ०! भाग उदाहरणानि।) "सोयमूले धम्मे पन्नत्ते' परिव्राजकाना शौचमूलो सोयणया स्त्री० (शोचनता) दीनतायाम्, स्था०४ ठा० 1 उ० / भ०। धर्मः / ज्ञा०१ श्रु०५ अ०। (अयं 'थावचापुत्त' शब्दे चतुर्थभागे आ००। व्याख्यातः।) तृतीये महाव्रते, स्था०६ ठा०३ उ०। (शौचफलं 'तारा' सोयणवत्तिया स्त्री० (स्वप्नप्रत्यया) स्वप्रनिमित्तविराधनायाम, आव० शब्दे चतुर्थभागे गतम्।) (शौचं कृत्वैव जिनपूजा कर्तव्येति चेइय' शब्द 4 अ०। तृतीयभागे 1277 पृष्ठे गतम् / ) शरीरसंस्कारे / तं०। संयमनिरुप-. सोयतत्त त्रि० (शोकतप्त) शोकवितप्ते, सूत्र०१श्रु०५ अ०३ उ०। लेपतायां निरतिचारतायाम्, ध०३ अधि० / आव० / शौचं भावतो | सोयमय पुं० (शौचमद) स्नानचन्दनादिना पवित्रत्वविधेये पवित्रत्वानिरुपलेपता अचौर्यमिति सद्भावसारतायाम,बृ०१उ०२ प्रक०। पञ्चा०। गीकारे, शौचेन वस्त्रचन्दनाभरणादिना मदो यत्र स तथा। शौचजमसर्वोपाधिशुचित्वे समताव्रतधारणे, आचा०१ श्रु०६ अ०५ उ०। दोपेते, तं०। *श्रोत्र न० श्रूयतेऽनेनेति श्रोत्रम्। कर्णे, विशे०। उत्त०। तं० शृणोति | सोयमादि त्रि० (शौचादि) शौचमाचमनं तदादिर्येषाम्। आचमनप्रभृतिषु, भाषापरिणतान्पुद्गलानिति श्रोत्रम्। कदम्बपुष्पाकारे शब्दग्राहके इन्द्रिये, | प्रश्न०१ आश्र० द्वार। द्वा० 26 द्वा० / आचा० / शृणोति भाषापरिणतान्पुद्गलानिति श्रोत्रम्। | सोयर पुं० (सोदर) भ्रातरि, सूत्र०१ श्रु०३ अ०२ उ० अष्टः / आघा० / तच कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्यु- | सोयरंध न० (स्रोतोरन्ध्र) मुखे, स०३० सम०।