SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ सोमिल 1165 - अभिधानराजेन्द्रः - भाग 7 सोमिलुद्देश भक्खेया अभक्खेया ?सोमिला ! कुलत्था भक्खेया वि देवाणुप्पियाणं अंतिए बहवे राईसर० एवं जहा रायप्पसेणइले अभक्खेया वि, से के णटेणं० जाव अभक्खेया वि? से नूणं चित्तो० जाव दुवालसविहं सावगधम्म पडिवजति पडिवचित्ता सोमिला! ते बंभन्नएसु नएसु दुविहा कुलत्था पं० 20 इत्थि- समणं भगवं महावीरं वंदति० जाव पडिगए। तए णं से सोमिले कुलत्था य, धनकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते / माहणे समणोवासए जाए अभिगयजीवाजाव विहरइ भंते त्ति तिविहापं०, तंजहा-कुलकन्नयाइवा कुलवहूयाति वा कुलमा भगवं गोयमे समणं भगवं महावीरं वंदति वंदित्ता नमसति 2 उयाइवा, ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते / सित्ता पभू णं भंते ! सोमिले माहणे देवाणुप्पियाण अंतिए मुंडे घन्नकुलत्था एवं जहा धन्नसरिसवा से तेणटेणं ०जाव भवित्ताजहेव संखे तहेव निरवसेसं० जाव अंतं काहिति। सेवं अभक्खाया वि। (सू०६४६+) मंते ! सेवं भंते तिजाव विहरति / (सू०६४७) 'ते ण मित्यादि, 'इमाइं च णं' ति इमानि च वक्ष्यमाणानि यात्रा 'एगे भव' मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः यापनीयादीनि 'जत्त' त्ति यानं यात्रा-संयम-योगेषु प्रवृत्तिः 'जवणिजं' कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलक्षित एकत्वं ति यापनीयं-मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादि-वश्यतारूपो दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च धर्माः 'अव्वाबाह' ति शरीरबाधानामभावः 'फासुयविहारं ति प्रासुक द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं विहारो--निर्जीव आश्रय इति, 'तवनियमसंजमसज्झायझाणावस्स दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः, अक्खर भव' मित्यादिनाच यमाइएसु'त्तिइह तपः-अनशनादि नियमाः-तद्विषया अभिग्रहविशेषाः पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः,'अणेगभूयभावभविए भव' ति अनेके यथा एतावत्तपः स्वाध्यायवैयावृत्त्यादि मयाऽवश्यं रात्रिन्दिवादौ भूता-अतीताः भावाः-सत्तापरिणामा भव्याश्च भाविनो यस्य यतथा, विधेयमित्यादिरूपाः संयमः-प्रत्युपेक्षणादिः स्वाध्यायो-धर्मकथादि अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरध्यानं धादिः आवश्यकं षड्विधम्, एतेषु च यद्यपि भगवतः किश्चिन्न परिग्रहे तस्यैव दूषणायेति, तत्र च भगवाता स्याद्वादस्य निखिलदोष गोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि अह' मित्यादि, तदानी विशेषतः संभवति तथाऽपि तत्फलसद्भावात्त-दस्तीत्यवगन्त कथमित्येतत् ? इत्यत आह-'दव्वट्ठयाए एगोऽहं' ति जीवद्रव्यस्यैव्यम्, 'जयण' त्ति प्रवृत्तिः, इंदियजवणिज्जति इन्द्रिय-विषयं यापनीयं कत्वेनैकोऽहं न तु प्रदेशार्थत्या तथा हि-अनेकत्वान्म-मेत्यवयवादीवश्यत्वमिन्द्रिययापनीयम्, एवं नोइन्द्रिययापनीयं, नवरं नोशब्दस्य नामनेकत्वोपलम्भो न बाधकः, तथा कञ्चित्स्वभाव-माश्रित्यैकत्वसंमिश्रवचनत्वादिन्द्रियैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपिन विरुद्धनोइन्द्रियाः कषाया, एषां च यात्रादिपदानां सामयिक-गम्भीरार्थत्वेन मित्यत उक्तम् 'नाणदंसणठ्याए दुवे वि अहं ति, न चैकस्य स्वभावभेदो भगवतस्तदर्थपरिज्ञानसम्भावयता तेनापभ्रजनार्थं प्रश्नः कृत इति / न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्व'सरिसव' त्ति एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः अन्यत्र भ्रातृत्वभ्रातृव्यत्वादीननेकान्स्वभावाल्लभत इति, तथा प्रदेशार्थतयासर्षपा:-थिर्धाथकाः, (द्रव्यमाषवक्तव्यता कालमासवक्तव्यता च ऽसंख्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, 'मास' शब्दे पञ्चमभागे गता।) 'कुलत्थ' त्ति एकत्र कुले तिष्ठन्तीति तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति?-- कुलस्था:-कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः सरिसवादि अवस्थितोऽप्यह-नित्योऽप्यहम्, असंख्येय-प्रदेशिता हि न कदाचनापि पदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति। व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 'उवओगट्टयाए' त्ति ___ अथच-सूरिं विमुच्य भगवतो वस्तुतत्त्व विविधविषयानुपयोगानाश्रित्या-नेकभूतभावभविकोऽप्यहम्, अतीताज्ञानजिज्ञासयाऽऽह-- नागतयोर्हि कालयोरनेकविषय-बोधानामात्मनः कथञ्चिदभिन्नानां एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवहिए भवं अणेग भूतत्वाद भावित्वाचेत्यनित्यपक्षोऽपि न दोषायेति। एवं जहा रायप्पभूयभावमविए भवं? सोमिला! एगे वि अहं० जाव अणेगभूय- सेणइज्जे' इत्यादि, अनेनचयत्सूचितंतस्यार्थलेशोदय॑ते यथा देवानांभावभविए वि अहं, से केण?णं भंते ! एवं वुचइ ०जाव भविए प्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि वि अहं? सोमिला!दव्वट्ठयाए एगे अहं नाणइदंसणठ्ठयाए दुविहे मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति, न खलु तथा शक्नोमि प्रव्रजितुअहं पएसट्टयाए अक्खए वि अहं अव्वए वि अहं अविट्ठए वि अहं,' मितीच्छाम्यहमणुव्रतादिकं गृहिधर्मं भगवदन्तिके प्रतिपत्तुम् / ततो उवयोगट्ठयाए अणेगभूयभावभविए वि अहं से तेणष्टेणं जाव भगवानाह-यथासुखं देवानुप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ भविए वि अहं / एत्थ णं से सोमिलेमाहणे संबुद्धे समर्ण भगवं प्रत्यपद्यत इति। भ०१८ श०१० उ०। महावीरं जहा खंदओ० जाव से जहेयं तुज्झे वदह जहा णे | सोमिलुहेश पुं० (सोमिलो द्देश) सोमिलब्राह्मणवक्तव्यताप्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy