SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1137 - अमिधानराजेन्द्रः - भाग 7 सूरियाम सिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासण- महिड्डीए महज्जुतीए महब्वले महाजसे महासोक्खे महाणुभागे साहस्सीहिं णिसीयंति, तं जहा-पुरथिमिल्लेणं चत्तारि सूरियामे देवे, अहो णं भंते ! सूरियाभे देवे महिड्डीए० जाव साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पचत्थिमेणं चत्तारि महाणुभागे। (सू०४६) साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा (सूर्याभदेवस्य दिव्या देवर्द्धिः कथं प्राप्तेति 'पएसि' शब्दे पञ्चमभागे सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा उक्ता। बद्धआविद्धविमलवरचिंधपट्टगहियाउहपहरणा तिणयाणि से णं भंते ! सूरियाभे देवे ताओ देवलोगाओ आउक्खएणं तिसंधियाइं वयरामयाइं कोडीणि धणूइं पगिज्झ पडियाइय भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिति कैडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाइं इमाई चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपा कुलाई भवंति अढाई दित्ताई वित्थिण्णविउलाई भवणसथणाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा सणजाणवाहणेहिं बहुजातरूवरयगाइं आयपयोगं संपउत्ताई रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं वित्थडियपउरभत्तपाणाई बहुदासीदासगोमहिसगवलेगप्पभूयाई समयओ विणयओ किंकरभूया चिट्ठति। (सू०५५) बहुजणस्स अपरिभूयाइं तत्थ अन्नयरे सुकुमाले पुत्तत्ताए पचाततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं इस्सइतएणं तंसि दार सिगभगयंसि चेव समाणंसि अम्मापिआयरक्खा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मितकवचा उत्पीडित ऊणं धम्मे दढपइण्णा भविस्सइ / तएणं तस्स दारगस्सं माया नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणाणं राइंदियाणं शरासनपट्टिकाः पिनगवेयाग्रैवेयकामरणाः अविद्धविमलवरचिह्नपट्टा विइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं गृहीताऽऽयुधप्रहरणास्विनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनिधनूंषि अभिगृह्य लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायस व्वंगसुंदरंगं ससिसोमकार कंतं पियं दंसणं सुरूवं दारयं पया'परियाइयकंडकलावा' इति पयत्तिकाण्डकलापा विचित्रकाण्डकलाप हिसि, तए णं तस्सदारगस्स अम्मापियते पढमे दिवसे ठियवयोगात, केऽपि 'नीलपाणिणो' इति नीलः काण्डकलाप इति गम्यते डियं करिस्संति, ततिए दिवसे चंदसूरदंसणियं करिस्संति छठे पाणौ येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां दिवसे जागरियं जागरिस्संति एकारसमे दिवसे विइक्कते संपत्ते ते चापपाणायः चारु:-प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म बारसमे दिवसे निव्वत्ते असुइजाइकम्मकरणे चोक्खे संमजितोअङ्गुष्ठागुल्योराच्छादनरूपं पाणौ येषां ते चर्मपाणयः, एवं दण्डपाणयः वलित्ते विउलं असणं पाणं खाइमं साइमं उवक्खडावेसंति 2 खङ्गपाणयः पाशपाणयः, एतदेव व्याचष्टे यथायोगं नीलपीतरक्त त्ता मित्तगायनियगसयणसंबंधिपरिजणं आमंतिस्संति आमंतेत्ता चापचारुचर्म दण्डखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छन्ति तदेक तओ पच्छा०जाव अलंकितसरीराभोयणवेलाए भोयणमंडवंसि चित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः, सुहासणवरगया ते णं मित्तनाइनियगसयणसंबंधि सद्धिं विउलं तथा गुप्तापराप्रवेश्या पालिः सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः असणं पाणं खाइमं साइमं आसाएमाणा वासाएमाणा परिभुजेसेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा माणा परिभाएमाणा एवं च णं विहरिस्संति। जिमियभुत्तुत्तरागया पालिर्येषां ते युक्तपालिकाः, समयतः-आचारतः; आचारेणेत्यर्थः, वियणं समाणा आयंतो चोक्खा परिस्सुतिभूया न मित्तनाइजाव विनयतश्च किंकरभूता इव तिष्ठन्ति, न खलु ते किंकराः, किन्तु तेऽपि परिजणं विउलेणं वत्थगंधमल्लालङ्कारेण सकारिस्संति तस्सेव मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ते तदानीं निजाचार- मित्त जाव परिजणस्स पुरतो एवं वदिस्संति जम्हा णं परिपालनतो विनीतत्येन च तथाभूता इव तिष्ठन्ति, तत उक्तं किंकरभूता देवाणुप्पिया अम्हंइमंसिदारगंसिगन्मगयंसिचेवसमाणंसिधम्मे इवेति, "तेहिं चउहिं सामाणियसाहस्सीहिं ' इत्यादि सुगम, यावत् दढा पतिण्णाजायाणं होऊणं अम्हएसदारगे दठपइण्णे णामेणं / 'दिव्वाइं भोगभोगाई भुंजमाणे विहरति' इति। तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेनं सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पण्णता? करिस्संतिदढपइण्णोय। ततेणं तस्स दढपइण्णस्स अम्मापियरो गोयमा ! चत्तारि पलिओवमाई ठिती पण्णत्ता, सूरियाभस्स णं अणुपुटिवणं ठिइवडियं चंदसूरदरिसणंचजागरियं नामधेनं करणं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं परं गमणं च पंचगमणं च पञ्चक्खाणगं च जमेणं च पिडबद्धाणं च ठिती पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिती पण्णत्ता, | वजपमाणां च कण्णवेहणगं च संवच्छरपडिलेणगं च चूलाव
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy