SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ सूरियाम 1136 - अमिधानराजेन्द्रः - भाग 7 सूरियाम दर्चनिकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रानिकां पूर्ववत्कृत्वा पूर्वस्य / मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य चक्रमेण पूर्ववदर्चनिकां मुखमण्डपस्यदक्षिणद्वारे पश्चिमस्तम्भपक्त्योत्तरपूर्वद्वारेषुक्रमेणोक्त- करोति, तत्रापिक्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करूपांपूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् रिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपङ्क्त्योत्तरपूर्वद्वारेषु पूर्ववदर्चनिकां व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदककरोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्ष- धारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यामहेन्द्रध्वजनन्दापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्वद्वारेण रोपणं धूपदानं च करोति / तदनन्तरं मणिपीठिकायाः सिंहासनस्य प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, आलोके च जिन- बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्चनिकां करोति, तदनन्तरमत्रापि प्रतिमानां प्रणाम करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज़मया सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्धनिका गोलवृत्ताः समुद्रकाः तत्रागत्य समुद्रकान् गृह्णाति, गृहीत्वा विघाटयति वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यविघाठ्य च लोमहस्तकं परामृश्य तेन प्रमाोदकधारया अभ्युक्ष्य देशभागवत् अर्चनिकां करोति कृत्वा चाभियोगिकदेवान् शब्दापयति, गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयति धूपं दहति, शब्दापयित्वा एवमवादीत्-'खिप्पामेवे' त्यादि सुगम यावत् 'तमाणत्तियं तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमद्केषु प्रतिनिक्षिपति, प्रतिनि- पञ्चप्पिणंति नवरं शङ्गाटकं शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानं क्षिप्त तान् वज्रमथान् गोलवृत्तसमुद्रकान् स्वस्थाने प्रतिनिक्षिपति, तेषु त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं-चतुष्पथयुक्तं, चत्वरंबहुरथ्यापुष्पगन्धमाल्यवस्त्राभरणानि चारोपयति, ततो लोमहस्तकेन माणक- पातस्थानं, चतुर्मुखंयस्माचतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, चैत्यस्तम्भं प्रभार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाधारोपणं महापथो-राजपथःशेषः सामान्यः पन्थाःप्राकारः प्रतीतः, अट्टालिकाःधूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः प्राकारस्योपरि भृत्याश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणो नगरप्रासिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्चनिकां करोति, कारान्तरालमार्गः द्वाराणि-प्रासादादीनां गोपुराणिप्राकारद्वाराणि कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया तोरणानि-द्वारादि-सम्बन्धीनि आरमन्ते यत्र माधवीलतागृहादिषु देवशनीयस्य च द्वारवदर्चनीकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्र- दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादी बहुजनोपभोध्वजे पूजां करोति, ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य / ग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टं वनम्, लोमहस्तकेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, प्रमार्यो- एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो दकधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, ततः वनराजी, 'तए ण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जन सभायाः सुधर्माया बहुमध्यदेशभागेऽर्चनिकां पूर्ववत् करोति, कृत्वा करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेसुधर्मायाः सभाया दक्षिणद्वारे सभागत्य तस्य अर्चनिका पूर्ववत् कुरुते, नानुप्रविशति, अनुप्रविश्य च हस्तौ पादौ प्रक्षालयति प्रक्षाल्य नन्दापुततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्वं यथैव सिद्धायतनानिष्क्रामतो | ष्करिण्याः प्रत्यवतीर्य सामानिकादि-परिवारसहितः सर्वद्ध्या यावद् दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्य मध्येन समागच्छन् यत्र उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारान्निष्क्रामतः सुधर्मा सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव उपरि सिंहासने पूर्वाभिमुखो निषीदति। सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या तएणं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं अर्चनिकां कृत्वा उपपातसभांपूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठि- दिसि माए णं चत्तारिय सामाणियसाहस्सीओ चउसु महासणकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिकां साहस्सीसु निसीयंति, तए णं तस्स पुरथिमिल्लेणं चत्तारि विदधाति, ततो दक्षिणद्वारे समागत्य तस्यानिकां कुरुते, अतऊर्ध्वम- अग्गमहिसीओ चउसु भदासणेसु निसीयंति तए णं दाहिणत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाs- पुरस्थिमेणं अभिंतरियपरिसाए अट्ठ देवसाहस्सीओ अहसु र्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य हृदे समागत्य पूर्ववत् भद्दासणसाहस्सीसु निसीयंति, तएणं तस्स सूरियाभस्स देवस्स तोरणार्चनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभां प्रविशति, प्रविश्य दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च भद्दासणसाहस्सीसुनिसीयंति,तएणंदाहिणपञ्चत्थिमेणं बाहिक्रमेण पूर्ववदनिकां करोति ततोऽन्यत्रापि सिद्धायतनवत् दक्षिणद्वा- रियाएपरिसाएबारस देवसाहस्सीतोबारससुभद्दासणस, हस्सीसु रादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्यता, ततः निसीयंति, तएणंदेवस्स पचत्थिमेणं सत्त अणियाहिवइणोसत्तहिं पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणालङ्कारिकसभा प्रविशति, प्रविश्य | भद्दासणेहिं णिसीयंति,तएणं तस्स सूरियाभस्स देवस्स चउहि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy