SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ ववहार ९०८-अभिधानराजेन्द्रः - भाग 6 ववहार आभवत्पञ्चधा--पञ्चप्रकारं भवति / तद्यथा--क्षेत्रे श्रुते सुखदुःखे चत्वारो गुरुकाः, अचित्ते उपधिनिष्पन्नम्, सपुनरभिधारयन् यैः सचित्तैः मार्गे विनये च। प्रायश्चित्तमपि पञ्चधा, तद्यथा-सचित्ते अचित्ते क्षेत्रे काले / सोऽभिधार्यते तेषां मध्ये किं लभते इत्याह-"छम्मासं चेव वल्लिदुग' भावे च / एष प्रतिद्वारगाथासमासार्थः / व्य० 10 उ० [तत्र क्षेत्रे मिति नालवद्धानि निर्मिश्राणि लभते 1 मिश्रंच २एवं रूपं निर्मिश्रतावदाभवद्व्यवहारः 'खेत्त' शब्दे तृतीयभागे 758 पृष्ठे गतः।] लक्षण चालद्विकं लभते। अधुना श्रुतद्वारमाह ____ साम्प्रतमेनामेव गाथां विवृण्वन्नाहदुविहा सुतोवसंपय-अभिधारेते तहा पढ़ते य। अभिधांते पढंते वा, छिन्नाए ठाति अंतए। एकेकाऽविय दुविहा, अणंतरपरंपरा चेव // 126|| मंडलीए उसट्ठाणं, वयतो न उमज्झिामे // 130|| द्विविधा श्रुतसंपत्, तद्यथा-अभिधारयति, पठतिचा एकैका द्विविधा- अभिधारयति पठति वा यो लाभः स छिन्नायामुपसंपदि अन्तकेपर्यन्ते अनन्तरा, परम्परा च / तत्राभिधारयत्यनन्तरा नाम-एकः साधुः तिष्ठति सर्वेषां लाभस्तत्र विश्राम्यतीत्यर्थः / मण्डल्यां तु यो लाभः स कंचिदाचार्यमभिधारयति / योऽसावभिधार्यमाणः सन् कञ्चिदन्यमभि- स्वस्थानलभते व्याख्यातुरुपतिष्ठत इत्यर्थः,नतुमध्यमे मण्डलीमध्यसंधारयति परंपरा नाम एकः साधुः कश्चिदाचार्यमभिसंधारयति वर्तिनि। सोऽप्यभिधार्यमाणोऽन्यमभिधारयति, सोऽप्यन्यम्, सोऽप्यन्यमेवम कस्मादित्याहनियतं परिमाणम्। जो उ मज्झिलए जाति, नियमा सो उ अंतिमं / तदेवाह पावते निन्मभूमिं तु, पाणीयं च पलोठियं / / 131 // एत्थं सुतं अहीहम्मि, सुत्तवं सोय अन्नहिं। यो मण्डलीमध्यवर्तिनिलाभो याति सोऽपि नियमादन्तिम व्याख्यातवचंतो सो भिधारेतो, सो वि अन्नत्तमेव वा।।१२७।। लक्षणं प्राप्नोति, निम्नभूपानीयं प्रलोठितम्। दोण्हं अन्नतरा होति, तिगमादी परम्परा। पूर्व षट् निर्मिश्राण्ययुक्तानि तानि सम्प्रति दर्शयति-- सट्ठाणं पुणरेतस्स, केवलं तु निवेयणा / / 128|| माया पिया य भाया, भगिणी पुत्तो तहेव धूया य। अत्र अस्य पार्श्वे श्रुतमध्येष्ये इति कश्चिदभिधारयन् व्रजति, सोऽपि एसा अणंतराखलु, निम्मिस्सा होति वल्ली उ॥१३२।। श्रुतवान् अन्यत्राभिधारयन् व्रजति, सोऽप्यन्यम्। यदि वा–तमेवाभि- माता पिता भ्राता भगिनी पुत्रो दुहिता च, एषा खलु अनन्तरा निर्मिश्रा धारयति / तत्र द्वयोरनन्तरा श्रुतोपसंपद्भवति त्रिकादीनां तु परम्परा भवति वल्ली। स्वस्थानं पुरागच्छतः केवलं तस्याभिधारितस्य निवेदना कर्तव्या। सेसाण उ वल्लीणं, परलाभो होइ दोन्नि चउरो वा। यथाऽहं स्वस्थानं गमिष्यामीति। एवं परंपराए, विभासतत्तो य जा परतो // 133 / / [4] साम्प्रतमनन्तरायां परम्परायां वाऽभिधारणायामाभ शेषाणां तु वल्लीनायो लाभो भवतिद्वे-पुत्र-दुहितरौ, यदिवा--चत्वारि-- वन्तमाह मातापितृभ्रातृभगिनीरूपाणि स समस्तोऽपि परलाभोऽभिधारितस्य अछिन्नोवसंपयाए, गमणं सट्ठाण जत्थ वा छिनं / लाभ इत्यर्थः / एवं परम्परायामपि विभाषा कर्तव्या। ततोऽपि याः परतो मग्गण कहण परंपर, छम्मासं चेव वल्लिदुगं // 129 / / वल्ली तस्य या परतः ताः सर्वा अपिपरलाभः। व्य०१० उ०। (मिश्रवल्ली अच्छिन्नोपसम्पदमभिधार्यमाणो यदन्यं वाऽभिधारयति तस्य हि लाभो 'मिस्सवल्ली' शब्देऽस्मिन्नेव भागे गता।) न छिद्यते / तस्मादभिन्नोपसंपदि योऽभिधारयता लाभः स स्वस्थानं दुविहो अभिधारतो, दिट्ठमदिट्ठोय होति नायवो। गच्छति,योऽभिधारितस्तस्यान्येनाच्छिन्नः सन् गच्छतीत्यर्थः / अथ अभिधारेजंतगसं-तएहिंऽदिट्ठोय अन्नेहिं।।१३६|| छिन्ना उपसंपत् तत आदित आरभ्य यत्र सर्वेषां लाभो गच्छति अभिधारयन् द्विविधो द्रष्टव्यस्तद्यथा-दृष्टोऽदृष्टश्च / तत्र दृष्टोऽभिइहाभिधारयन् योऽभिधारितस्तं प्रति संप्रस्थितः स चापान्तराले धार्यमाणसत्कैः साधुभिरन्यैर्वा, अदृष्टो-न केनापि दृष्टः / यदन्यमभिधारयति आत्मीये वा गच्छेप्रतिनिवर्तते, तदा यदभिधारयता सचित्ते अंतरालद्धे , जो उ गच्छति अन्नहिं। पथि लब्धं सचित्तं तदभिधारितस्य स्वयं वा गत्वा समर्पयति, अन्यस्य जो तं पेसे सयं वावि, नेइ तत्थ अदोसवं / / 137|| वा हस्ते प्रेषयति। अथ नार्पयति स्वयमन्यप्रेरणेन वा तत्राह-'मग्गणे' त्यादि, तत्र 'कहणपरम्पर' त्ति यैः स दृष्ट आगच्छन् तैर्यः पूर्वमभि सचित्ते अन्तरा पथिलब्धे यः अभिधारयन अन्यत्र गच्छति, स्वगच्छं धारितस्तस्य परम्परकेणाख्यातम् / यथा-युष्मानभिधारयत / तेन वा प्रतिनिवर्तते, तत्र यस्तत् सचित्तं लब्धमभिधारितस्य प्रेषयति, स्वयं संप्रस्थितेन सचित्तं लब्धम्, ततः युष्माकं तेन न प्रेषितम् 'मग्गण' त्ति स वा नयति, सोऽदोषवान्। चैतत् श्रुत्वा तं मार्गयति, व गतो भवेन्मम सचित्तहारीति मृगयमाणैश्च जो उ लद्धं वए अण्णं, सगणं पेसवेइ वा। स्नानादि-समवसरणे दृष्टः पृष्टश्च। यथा--अमुककाले अस्मानभिधारयता दिहो व अदिह्रो वा, मायती होति दोण्हि वि॥१३८|| समागच्छता सचित्तं लब्धं तन्मह्यं देहि, यदि न ददाति तदा बलात् यस्तुसचित्तं लब्ध्वा अन्यमाचार्य व्रजति, स्वगणवातत्सचित्तंप्रेषयति / व्यवहारेण दाप्यते। मायानिष्पन्नश्च तस्य गुरुको मासः प्रायश्चित्तम्। सचित्ते | दृष्टोऽदृष्टो वा सन्तौ दृष्टादृष्टरूपौ द्वावपि मायिनौ भवतः।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy