SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ वत्थ 846 - अभिधानराजेन्द्रः - भाग 6 वत्थ हाय आयरियपायमूले ठवित्ता दोचं पिउग्गहमणुनवेत्ता परिहारं 'अभियोगे' त्ति कोऽप्युदारशरीरां संयती दृष्टवा तस्याः वशीकरणपरिहरित्तए||४|| मभियोगं कुर्यात् ततश्चारित्रविराधना, अत्र च पट्टकेन दृष्टान्तः / यत अथ भाष्यम् एषमत संयतीनां गणधरेण वस्त्राणि दातव्यानि, तदापि वस्त्रदानं सप्त बहिया व निग्गयाणं, जायणवत्थं तहेव जयणाए। दिवसानि परीक्ष्य परीक्षां कृत्वा यतनया वक्ष्यमाणया कर्तव्यमित संग्रहनिमंतणे वत्थं तहेव, सुद्धमसुद्धं च खमगादी॥६७२॥ गाथासमासार्थः। बहिर्विचारभूमौ-वा संज्ञासु विहारभूमौ च स्वाध्याय--भूमिकायां अथ विस्तसर्थमाहनिर्गतानां याञ्चावस्वं न चैव यतनया ग्रहीतुं कल्पते यथा भिक्षाचर्या- पगईपेलवसन्ना, लोमिइ जेण तेण वा इत्थी। यामुत्कं निमन्त्रणे वस्त्रमपि तथवशुद्धमशुद्धं च वक्तव्यम्। शुद्धं नाम यत् अविय हु मोहो दिप्पइ, सुइरं तासिं सरीरेसु // 676|| क्षपक इति वा धर्म इति वा कृत्या दीयते, अशुद्धं यचतुर्थेन वा वेण्टलादि- प्रकृत्या-स्वभावेनैव स्त्री प्रायः 'पेलवसन्ना' तुच्छधृतियला ततो येन कार्येण वा दीयते। वा वस्त्रादिना लोभ्यते, अपि च ताः स्वभावेनैव बहु-मोहा भवन्ति निग्गंथिं चणंगाहावइकुलं पिंडवायपडियाए अणुप्पविलु केइ अतस्तासांपुरुषैः सहसंलापं कुर्वतीनांदारंगृहृतीनांखैरस्वेच्छ्या शरीरेषु वत्थेण वा पडिगहेण वा कंबलेण वा पायपुंछणेण वा उव- | मोहो दीप्यते। अभिजोगं वा तस्या विद्याभिमन्त्रितवस्त्र प्रदानव्याजेन निमंतेजा, कप्पइसे सागारकडं गहाय पवित्तिणीपायमूले ठवेत्ता कुयात, अभियोगिता च सती चारित्रं विराधयेत्। दोचं पिउग्गहं अणुनवित्तापरिहारंपरिहरित्तए॥४१॥ निम्गन्थिं तथा चात्र दृष्टान्तमाहच णं बहिया वियारभूमि वा विहारभूमि वा निक्खंति समाणिं वियरिंग सोबारामें , ससरक्खे पुप्फदाणपट्टकया। केह वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उव- निसि वेल दारपिट्टण, पुच्छा गामेण निच्छुभणं // 677 / / निमंतेज्जा कप्पइ से सागारकडं गहाय पवित्तिणीपायमूले ठवेत्ता एगत्थ गामे वियरियो सो स आरामसभीवे ठितो, ततो य इत्थिजणो दोचं पि उग्गहमणुग्नवित्ता परिहारं परिहरित्तए॥४२॥ पाणियं वहइ। तम्मि आरामे एगोससरक्खोसो वियरियो ओरालं अविरइयं अस्य सूत्रादयस्यापि व्याख्या प्राग्वत्। दटुं तीए विजाभिमंतियाणि पुप्फाणि देइ / तीए धरं गंतुं नीसापट्टए अथ भाष्यविस्तर: ताणि ठवियाणि, सतो ते पुप्फा पट्टगं आविसिउं अड्डरत्तवेलाए घरद्वार निग्गन्थिवत्थगहणे, चउरोमासाहवन्तिऽणुग्घाया। पिटेति। ततो आगारो निग्गओपेच्छइपट्टांसमुप्फतेण आगारी पुच्छिन्ता। मिच्छत्ते संकाई, पसजणा जाव चरिमपदं॥६७३|| तीए सम्भावो कहिओ,तेण वि गामस्स कहियं, गामेण सो ससरक्खो निर्ग्रन्थीनां गृहस्थेभ्यो वस्त्रग्रहणं कुर्वतीनां चत्वारो मासा अनुद्धाताः निच्छूढो। अथाक्षरगमनिकाविदरिकः वापिकामञ्चारारामसमीपे ततः प्रायश्चित्तम्, ताश्च वस्त्रं गृह्णतीर्दष्टवा कश्चिदभिनवश्राद्धो मिथ्यात्वं सरजस्को वाटिकातटे काञ्चि-विरतिकां दृष्ट्वा विद्याभिमन्त्रितपुष्पदानं गच्छेत्, प्रसञ्जना नामभोलिका घटिकादिप्रसङ्गपरम्परा, तत्र चरमपदं करोति,तया चगृहे गत्वा तानि पट्टके कृतानि, ततो निशिरात्रौ वेलायापाराञ्चिकं यावत्प्रायश्चित्तम्। मर्द्धरात्रौ गृहद्वारस्य पिट्टनं तैः कृतम्, ततस्तेन तस्याः पृच्छा कृतासद्भावे इदमेव भावयति च कथिते ग्रामस्य कथयित्वा तेन निष्काशनं सरजस्कस्य कृतम्, यत पुरिसेहिंतो वत्थं, गिण्हंति दिस्स संकमादीया। एते दोषा अतो निर्ग्रन्थीभिरात्मना गृहस्थेभ्यो वस्त्राणि न ग्रहीतव्यानि ओभासांचउत्थे, पडिसिद्धे करेज उडाहं // 674 // किं तु गणधरेपा तासां दातव्यानि। पुरुषेभ्यः सकाशाद्वस्त्रं गृह्णन्ती निर्ग्रन्थीं दृष्ट्वा शङ्कादयो दोषाः, किमेषा (18) कः पुनरत्र विधिरित्यत आहभाटिंगृह्णाति एवं शङ्कायां चतुर्गुरु, भोजिकायाः कथितेषड्लघु, घटिकस्य सत्त दिवसे ठवेत्ता, थेरपरिच्छाऽपरिच्छणे गुरुगा। कथने षड्गुरु, ज्ञातीनां कथने छेदः, आरक्षिकेण श्रुते मूलम्, श्रेष्ठिसार्थ- देइगणीगणिणीए, गुरुगा सय दाण अद्धाणे // 678|| वाहपुरोहितश्रुते अनवस्थाप्यम्, अमाप्यनृपतिभं श्रुते पाराञ्चिकम्, स संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिवसान् स्थापयति-परिवासयति, वा गृहस्थो वस्त्राणि दत्त्वा चतुर्थविषयमेव भाषणं चरेत, तया प्रतिषिद्धे ततः कल्पं कृत्वा स्थविरो धर्मश्रद्धावान् प्रवार्यते, यदि नास्ति कोऽपि उड्डाहं कुर्यात्, एषा मदीयां भाटि गृहीत्वा संप्रति मदुक्तं न करोति। विकारः सुन्दरम्। एवं परीक्षा कर्तव्या, यद्यपरीक्ष्य प्रयच्छतिततश्चत्वारो कि चान्यत् गुरवः, एवंपरीक्षितो गणी-गणधरोगणिन्याः-प्रवर्तिन्याः प्रयच्छति, साऽपि लोभे अ आमिओगे, विराहणापट्टएण दिटुंतो। गणिनी संयतीनां यथाक्रमंददाति। अथाचार्य आत्मना प्रयच्छतिततश्चदायव्वो गणहरेणं, तं पिपरिच्छित्तु जयणाए॥६७५|| तुर्लधुकमा काचिन्मन्दधर्माब्रूयात् एतस्याः सुन्दरतरंदत्तं न मम, यस्मा'लोभे य' ति येन वा तेन वा वस्त्रादिना स्त्रीमुखेनवैव प्रलोभ्यते | दियमस्याभीष्टा, एवं स्वयं दाने विधीयमाने आचार्यस्थास्थाने स्थापनंभ तीप्रायोपविरो मायद्यान
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy