SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ वत्थ 548 - अभिधानराजेन्द्रः - भाग 6 वत्थ (16) इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह - से एगइओ मुहुत्तगं मुहुत्तगं पाडिहारियं वत्थं जाइज्जा० जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छिज्जा, नो तह वत्थं अप्पणी गिहिज्जा, नो अन्नमन्नस्स दिजा, नो पामिचं कुज्जा, नो वत्थेण वत्थ परिणामं करिजा, नो परं उदसंकमित्ता एवं वइजाआउ. समणा ! अमिकंखसि वत्थं धारित्तए वा परिहरित्तए वा? थिरं वा संतं नो पलिच्छिंदिय पलिच्छिंदिय परिद्वविजा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिजानो णं साइजिज्जा। से एगइओ एयप्पगारं निग्धोसं सुच्चा निसम्म जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं मुहुत्तगं० जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय 2 उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हति नो अन्नमन्नस्स दलयंतितं चेव० जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमपि मुहत्तगं पाडिहारियं वत्थं जाइज्जा० जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिना।। (सू.-१५०) स-कश्चित्साधुरपरं साधुंमुहूतादिकालोद्देशेन प्रतिहारिकं वस्त्रयाचेत्, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः-तत्रा चासावेकाहं यावत्पञ्चाई वोषित्वाऽऽगतः, तस्य चैका, कित्वात्स्वपतोवस्त्रमुपहतम्, तच्च तथाविधं वस्त्रं तस्य समपर्यतोऽपि वस्त्रस्वामी न गृह्णीयात्, नापि गृहीत्वाऽन्यस्मै दद्यात्, नाप्युच्छिन्नं दद्याद्, यथा गृहाणेदम्, त्वं पुनः- कतिभिरहोमिममान्यद्दद्याः, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत्, तद्यथा आयुष्मन् ! श्रमण ! अभिकासि इच्छस्येवंभूतं वस्त्र धारयितुं परिभोक्तुं चेति ? यदि पुनरेकाकी कश्चिदग्च्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिरं-दृढं सत् परिच्छिद्य परिच्छिद्यखण्डशः खण्डशः कृत्वा परिष्ठापयेत्- त्यजेत्, तथाप्रकारं वस्त्रं 'ससंधियं ति उपहतं स्वतोवस्त्र-स्वामी नास्वादयेत्-न परिभुञ्जीत, अपितुतस्यैवोपहन्तुः समर्पयेत्, अन्यस्मै वैकाकिनो गन्तुः समर्पयेदिति / एवं बहुवचनेनापि नेयमिति / किञ्च-सः-भिक्षुः एकः-कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहारिक वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्य काहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैवं भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति। तथासे भिक्खू वा भिक्खुणीवानो वण्णमंताई वत्थाई विव-प्रणाई करिजा, विवण्णाईनवण्णमंताई करिज्जा, अन्नं वा वत्थं लभिस्सामि त्ति कट्ट नो अन्नमन्नस्स दिखा, ना पामिचं कुज्जा, नो वत्थेण वत्थपरिणामं कुञ्जा, नो परं ऊवसंकमित्तु एवं वदेजा, आऊसो ! समभिकंखसि मे वत्थं धारित्तए वा ? परिहरित्तए वा? थिरं वा संतं नो पलिच्छिंदिय पलिच्छिंदिय परिवविञ्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा० जाव अप्पुस्सए, तओ संजयामेव गामाणुगामं दुइजिजा। से भिक्खु वा० गामाणुगाामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं भीओ उम्मग्गेणं गच्छेखा० जाव गामाणुगामं दूइजेजा।। से मि० दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेजा, ते णं आमोसगा एवं वदेजाआउसं०! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु . सया जइजासि। (सू.- 151) स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयान्नो विगतवर्णानि कुर्यात्, उत्सर्गस्ताद्दशानि च ग्राह्याण्येव, गृहीतानां वा परिकर्म न विधेयमिति तात्पर्यार्थः। तथा विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगममिति / नवरं 'विहं ति अटवीप्रायः पन्थाः / तथा तस्य भिक्षोः पथि यदि आमोषकाः-चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादिपूर्वोक्तयावदेतत्तस्य भिक्षोः सामग्यमिति। आचा. 2 श्रु.१चू. 5 अ०२ उ०। याञ्चावस्त्रं निमन्त्रणावस्त्रं वा ज्ञात्वा पृथग्वा धरेत्जे भिक्खू वा मिक्खुणी वा जायणावत्थं वा णिमंतणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेइ पडिग्गाहंतं वा साइजह || जायणावत्थं जं मग्गिजति, कस्सेयं ति अपुच्छिय, कस्सट्ठा कडं ति अगवेसिय, णिचणियंसणं जं दिया रातो य परिहरिज्जति मज्झिउ तिण्हातो जं परिहेति, देवघरपवेसंवा करेंतोतं मजणजयं। जत्थ एकेण विसेसो कजतिसो छणो, जत्थसामण्ण-भत्तविसेसो कजति सोऊसवो। अहवा छणो चेव ऊसवो छणोसवो तम्मि जं परिहिज्जति तत्थ णं सचियरायकुलंपविसंतोजंपरिहेतितंरायदारियं एवं वत्थंजो अपुच्छ्यि अगवेसिय गेण्हति तस्स चउलहु, आगादिया य दोसा। एस सुत्तत्थो। नि० चू०१५ उ०। (17) निर्ग्रन्थीनां वस्त्रग्रहणम् - निग्गंथिं च णं बहिया वियारभूमि वा विहारभूमि वा निक्खंते समाणं, के इ वत्थेण वा पडिग्गहेण वा केवलेण वा पायपुंछणेण वा उवनिमंतेजा कप्पई से सागारकडं ग
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy