SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ बडभिया 501 - अमिधानराजेन्द्रः - भाग 6 वण गाथा। पडभियास्त्री० (वटभिका) वकाधः कायायाम, औ०।मडहकोष्ठा धिपत्यां वड्डइ। वर्धते! प्रा०४ पाद। दास्याम्, रा०। वडा पुं० (वर्धकि) सूत्रधारे, स्था० 7 ठा० 3 उ० / सूत्र० / रथादिबडरपुं० (वटर) सूखें, अष्ट०२३ अष्ट०। निर्मापयितरि, स०१४ सम०।नं०1"रहयारा वलइणो" पाइ० ना० बडरक्खपुं०(वटवृक्ष) वटवृक्षे, "नग्गोहं बडरुक्खं" पाइ० ना०२५७ / 103 गाथा। वहरयण न० (वर्धकिरत्न) अत्युत्कृष्ट सूत्राधारे, स्था०७ ठा० 3 उ०। वडवडधा० (विलप) विलपने, "विलपेख-वडवडौ' ||8|4|148|| | वडंतय पुं० (वृद्ध्यन्तक) क्रमशो वृद्धि प्राप्ते विहारे, पं० चू०। "वखंतउंति इति विपूर्वकस्य लपेर्वडवडादेशः। वडवडइ। विलपति। प्रा०४ पाद। जहा भट्टारओ एगागी पव्वज्जइओ पच्छा केवलाना णाइविभूई पत्तो बडवा स्त्री० (वडवा) घोटक्याम्, "तुरंगिआ वडवा" पाइ० ना०२२६ इंदभूइप्पमुहा चोइससमणसाहस्सीसं परिखुडा'। पं० चू०२ कल्प। गाथा। वडणी स्त्री० (वार्धनी) गलन्तिकायाम्, जं०२ वक्ष०। वडवामुहन० (वडवामुख) चतुर्षु महापातालेषु मध्ये प्रथमे महापाताले, वडप्पणन० (वृद्धत्व) त्वस्थाने-प्पणादेशः। महत्वे, "त्वतलोः प्पणः" स्था० 4 ठा०२ उ०। ||814 / 437 / / अपभ्रंशे त्वतलोः प्रत्यययोः प्पण इत्यादेशो भवति / बलया (य) पुं० (मुख) चतुर्षु महापातालेषु मध्ये प्रथमे महापाताल, "वड्डप्पणु परिपाविअइ'' प्रायोऽधिकाराद्-"ववृत्तणहो तणेण'' प्रा० स्था०४ ठा०२ उ०। 4 पाद। वडह-देशी-पक्षिभेदे, दे० ना०७ वर्ग 33 गाथा। वङ्घमाण पुं० (वर्धमान) उत्पत्तेरारभ्य ज्ञानादिभिवर्धते इति वर्द्धमानः / वडार पुं० (वटाचार) वडो वण्टगो वा एगहूँ। आरितो आयरितो वडारो ध०२ अधि०। कल्प०1"वड्डइ नायकुलं तिय, तेण जिणो वद्धमाणो इति / विभागव्यवहारे, नि० चू०२ उ०। आ० चू० ! त्ति ॥ध०२ अधि०। स्वकुलं समृद्धिहेतुतया पितृभ्यां कृतवर्धमानावडाली-देशी-पत्की , दे० ना०७ वर्ग 36 गाथा। भिधाने, पा०। वीरजिनेन्द्रे, अस्यामवस पिण्यां जाते चतुर्विशे तीर्थकरे, पढिसय पुं० (अवतंसक) शेखरके, कर्णपूरे च। अवतंसक इवावतंसकः। सानाआ० चू० ('वीर' शब्देसर्वां वक्तव्यतांवक्ष्यामि) स्वनामख्याते प्रधाने, स० 200 सम०। रा०।और।ज्ञा०। स्था० / श्रेष्ठ, जं०१ वक्ष०। चान्द्रकुलीये, आचार्ये, “चान्द्रे कुले सदनकक्षकल्पे, महाद्रुमो धर्मफल बडिंसा स्त्री० (अवतंस (सि) का) किन्नरनाम्नः किन्नरेन्द्रस्या ग्रम- प्रदानात्। छायान्विताशस्तविशालशाखः, श्रीवर्धमानो मुनिनायकोsहिष्याम्, स्था० 4 ठा० 1 उ०। भ०।। भूत॥१॥"भ०४१श०। द्वाषष्टितमे महाग्रहे, स्था०२ ठा०३ उ०१० वडिया स्त्री० (वटिका) वरी इति ख्याते पदार्थे , प्रज्ञा० 1 पद। प्रव०। | प्र०। कल्प०१ वर्धपट्टिकायाम, औ०। वड्डिय-देशी-कृलतुलायाम, दे० ना०७ वर्ग 36 गाथा। वडिस न० (वडिश) प्रान्तन्यस्तामिषे लोहकीलके, उत्त० 3 अ०। वडिय त्रि० (वर्धित) वृद्धिमुपनीते, भ०७ श०३३ उ०। वडिसामिसन० (वडिशामिष) मत्स्यगलमीसे, द्वा०२३ द्वा०॥ वडियग पुं० (वर्द्धितक) कृत्रिमनपुंसके, यस्य हि आयत्यां राजान्तः वडु पुं० (वटु) ब्राह्मणे, ब्रह्मचारिणि, विशे०। पुरमहल्लकपदप्राप्तयादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ बडुअन० (वटुक) कमठके, बृ०३ उ०। स्वनामख्याते वाणा रसीराजे, गालितौ भवतः। ग०१ अधि०।०॥ पं० भा०। पं० चू०। आ० म०१ अ०। वण न० (वन) एकजातीयवृक्षसमुदाये, भ० 1 श० 8 उ० / कल्प० / वडुकर पुं० (वटुकर) गुडाकरपुरजाते स्वनामख्याते वाद पराजित- जी० / अनु० ज्ञा०। स्था०। उद्याने, न० "खंडं वणं / " पाइ० ना० परिव्राजकजीवे, आ० क०१ अ०। आ० म०। 266 गाथा / नगरविप्रकृष्ट गहने, सूत्र०१ श्रु०१४ अ०। भ० / ज्ञा०। वडेंसगपुं० (अवतंसक) अवतंसक इवावतंसकाः / शिखरे, ज्ञा०१श्रु० अटव्याम्, सूत्रा०१ श्रु०३ अ०२ उ०। तरुविशेषे, जी०३ प्रति 4 10 / अधि० / वनस्पती, कर्म०४ कर्म०। सलिले, न०"अंबु सलिलं वर्ण वडुत्रि०(वृद्ध)"शीध्रादीनां बहिल्लादयः।८।४।४२२।। इतिवृद्धस्थाने वारि नीरं उदयं दयं पयं तोय'' पाइ० ना०२८ गाथा। वड्डादेशः। प्रा०। महति, आव० 4 अ०। *वण-पुं०। व्रणतिगच्छतीति व्रणः। अनु० / विस्फोटकादिक्षते, जं० बहुअर त्रि० (वृहत्तर) गोणादित्वादूपसिद्धिः। अतिशयेन महत्तरे, प्रा०। २वक्ष०ा दश०। (द्रव्यव्रणभावव्रणयोर्विस्तरः पच्छित्त' शब्दे पञ्चमभागे दे० ना०। 126 पृष्ठे गतः 1) ('काउस्सम्ग' शब्दे तृतीयभागे व्रणचिकित्सायां बडकुमारी स्त्री० (वृद्धकुमारी) विन (ण) यशब्दे उदाहरिष्यमाणे मालिने व्याख्यातोऽयं व्रणः।) (व्रणमालिम्पति अत्र सूत्राणि 'कायवण' शब्दे आत्मसमर्पयति स्त्रीभेदे, नि० चू०१ उ० दश०। कौमार्य वस्थायामेव तृतीय भागे 463 पृष्ठे गतानि।) लाञ्छने, अनु० / व्रण इत्यरत्कद्विष्टेन वार्द्धक्यमनुभवन्त्यां स्त्रियाम्, नि० चू०१ उ०। व्रण लेपादानवद्भोक्तव्यमित्यर्थः / सूचकत्वाद्रुमपुष्पिकाध्ययने, दश० वड पुं० (वृद्ध) वृद्धौ, "क्वथ वर्धा ढः ||841220 // इति धस्य ढः। अ० 1 उ० / प्रहारे, "वणं पहारो'' पाइ० ना० 224 गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy