SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ लोगपाल - 720- अभिधानराजेन्द्रः - भाग 6 लोगपाल पटवाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा | सुभिक्खाति वा दुब्भिक्खाति वा कयविक्कयाति वा सन्निहियाति पाणक्खया ०जाव तेसिंवा वरुणकाइयाणं देवाणं, सक्कस्सणं | वा संनिचयाति वा निहीति वा णिहाणाति वा चिरपोरणाई देविंदस्स देवरन्नो वरुणस्स महारन्नो जाव अहावचा-भिन्नाया पहीणसामियाति वा पहीणसेउयाति वा (पहीणमग्गाणि वा) होत्था, तं जहा-ककोडए कद्दमए अंजणे संखवालएपुंडे पलासे पहीणगोत्तागाराइ वा उच्छिन्न-सामियाति वा उच्छिन्नसेउयाति मोएलए दहिमुहे अयंपुले कायरिए। सक्कस्स देविंदस्स देवरन्नों वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचचरचउम्मुहवरुणस्स महारण्णो देसूणाई दो पलिओ-वमाई ठिती पण्णत्ता, महापहपहेसु नगरनिद्धमणेसु वा सुसाणगिरिकंदरसंतिसेलोवअहावचामिनायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता, एवं ट्ठाणभवणगिहेसु संनिक्खित्ताई चिटुंति, एताई सक्कस्स महिड्डीए ०जाव वरुणे महाराया।३। (सू०१६७) देविंदस्स देवरन्नो वेसमणस्स महारनो (ण) अण्णायाई 'अतिवास' ति अतिशयवर्षा-वेगवद्वर्षणानीत्यर्थः, 'मन्द-वास' त्ति अदिट्ठाई असुयाइं अविनायाई तेसिं वा वेस-मणकाइयाणं शनैर्वर्षणानि 'सुवुट्टित्ति धान्यादिनिष्पत्तिहेतुः 'दुव्वुट्टि त्ति धान्याद्य देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे निष्पत्तिहेतुः 'उदडभेय' त्ति उदकोद्भेदाः गिरितटादिभ्यो जलोद्भवाः देवा अहावचामिन्नाया होत्था, तं जहा-पुन्नभद्दे माणिभद्दे 'उदप्पील' त्ति उदकोत्पीलाः-तडा-गादिषु जलसमूहाः 'उदवाह' त्ति सालिभद्दे सुमणभद्दे चक्के रक्खे पुन्नरक्खे सव्वाणे (पटवाणे) अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्सणं देविंदस्स प्राणक्षयादयो जलकृता द्रष्टव्याः, कक्कोडए'त्ति कर्कोटकाभिधानोऽनुवे देवरन्नो वेसमणस्स महारनो दो पलिओवमाणि ठिती पण्णत्ता, लन्धरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति तन्नि- अहावचाभिण्णायाणं देवाणं एग पलिओवडं ठिती पण्णत्ता, एवं वासी नागराजः कर्कोटकः, 'कद्दमए' त्ति आग्नेय्यां तथैव विद्युत्प्रभ महिड्डीएन्जाव वेसमणे महाराया सेवं भंते! रत्ति। (सू०१६८) पर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे' ति वेलम्बाभिधानवायु- 'वसुहाराइव' ति तीर्थकरजन्मा दिव्याऽऽकाशाद्र्व्यवृष्टिः, 'हिरण्णकुमारराजस्य लोकपालोऽञ्जनाभिधानः 'संखवालए' त्ति धरणाभिधा- वास'ति हिरण्यं रूप्यंघटितसुवर्णमित्यन्ये वर्षोऽल्पतरो वृष्टिस्तुमहतीति ननागराजस्य लोकपालः शंखपालको नाम, शेषास्तु पुण्ड्रादयोऽ- वर्षवृष्ट्योर्भेदः माल्यं तु ग्रथितपुष्पाणि वर्णः- चन्दनं चूर्णोगन्धद्रव्यप्रतीता इति। सम्बन्धी गन्धाः-कोष्ठपुटपाकाः 'सुभिक्खाइव' ति सुकाले दुष्कालेवा कहिणं भंते ! सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारनो भिक्षुकाणां भिक्षासमृद्धयः दुर्मिक्षास्तूक्तविपरीताः 'संनिहियाइ' त्ति वग्गू णामं महाविमाणे पण्णत्ते ? गोयमा ! तस्स णं सोहम्मव धृतगुडादिस्थापनानि 'संनिचयाइति धान्यसञ्चयाः 'निहीइ व' त्ति डिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाणराय- लक्षादिप्रमाणद्रव्यस्थापनानि निहाणाइ व' त्ति भूमिगतसहस्रादिहाणिवत्तथ्वया तहानेयव्वा जावपासायवडिंसया। सक्कस्सणं संख्यद्रव्यस्य सञ्चयाः, किंविधानि ? इत्याह-'चिरपोराणाई' ति देविंदस्स देवरन्नो वेसमणस्स महारनो इमे देवा आणाउव- चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव 'पहीणसामियाई' ति वायवयणनिद्देसे चिट्ठति, तं जहा-वेसमणकाइयाति वा वेस- स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई ति प्रहीणाः अल्पीभूताः मणदेवकाइयाति वा सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा सेक्तारः-सेचकाः-धनप्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाण 'पहीणगोत्तागाराई ति प्रहीणं-विरलीभूतमानुषं गोत्रागारंतत्स्वामिमंतरीओजे यावन्ने तहप्पगारा सवे ते तब्भत्तिया जाव चिट्ठति। गोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाई ति निःसत्ताकीभूतप्रभूणि जंबुद्दीवे दीवे संदरस्स पव्वयस्स दाहिणेणं जाइं इमाइं समुप्प- 'नगरनिद्धमणेसु' त्ति नगरनिर्द्धमनेषुनगरजलनिर्गमनेषु 'सुसाणगिरिजंति, तं जहा-अयागराइंवा तउयागराइ वा तंबयागराइ वा एवं कन्दरसंतिसेलोवट्ठाणभवणगिहेसुति गृहशब्दस्य प्रत्येकं सम्बन्धात् सीसागराइ वा हिरन्नसुवन्नरयणवइरागराइ वा वसुहाराति वा श्मशानगृहम्-पितृवनगृहम् , गिरिगृहम्-पर्वतोपरिगृहम् कन्दरगृहम्-गुहा हिरनवासाति वा सुवनवासाति वारयण०- वइर०-आभरण शान्तिगृहम्-शान्तिकर्मस्थानम् शैलगृहम्-पर्वतमुत्कीर्य यत्कृतम् पत्त०-पुप्फ०-फल०-बीय०-मल्ल०-वण्ण०-चुन्न०-गंध० उपस्थानगृहम-आस्थानमण्डपो भवनगृहम्-कुटुम्बिवसन-गृहमिति। वत्थवासाइ वा, हिरनवुट्ठीति वा सुव-प्रण०-रयण०-वइर० भ०३ श०७ उ०। आभरण०-पत्त०-पुप्फ०-फल०-बीय०-मल्ल०-वण्ण०- रायगिहे नगरे०जाव पञ्जवासमाणे एवं वदासी-असुरकुमाचुन्न०-गंध०-वत्थवुट्ठीति वा भायणवुट्ठीति वा खीरवुट्ठीति वा राणं भंते ! देवाणं कति देवा आहेवचं०जाव विहरंति ? सुयालाति वा दुक्कालाति वा अप्पग्धाति वा महग्धाति वा गोयमा ! दस देवा आहेवचंन्जाव विहरंति, तं जहा-चमरे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy