SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ लोगपाल 719 - अमिधानराजेन्द्रः - भाग 6 लोगपाल या तब्भारिया, सक्कस्स देविंदस्स देवरन्नो जमस्स महारनो आणाए जाव चिट्ठति / / जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं समुप्पाजंति, तं जहा-डिंवाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वामहासत्थनिवडणाति वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति वा मंडलरोगाति वा नगररोगाति वा सीसवेय-णाइ वा अच्छिवेयणाइ वा कन्ननहदंतवेयणाइ वा इंदग्गहाइ वा खंदग्गहाइ वा कुमारग्गहाइ वा जक्खग्गहाइ वा भूयग्गहाइ वा एगाहियातिवा बेआहियाति वा तेआहियाति वा चाउत्थ-हियाति वा उद्वेगाति वा कासाति वा सासाति वा सोसेति वा जराइ वा दाहाति वा कच्छकोहाति वा अजीरया पंडुरगा हरिसाइ वा | भगंदराइ वा हिययसूलाति वा मत्थयसूलातिवाजोणि-सूलाति वा पाससूलाति वा कुच्छिसूलाति वा गाममारीति वा नगरमारीति वा खेडमारीति वा कम्वडमारीति वा दोणमुह-मारीतिमडं बमुहमारीति वा पट्टणमुहमारीति वा आसमसंवाहमुहमारीति वा संनिवेसमारीति वा पाणक्खया धणक्खया जणक्खया कुलवसणभूयमणारिया जे यावन्ने तहप्पगारा न ते सकस्सदेविंदस्स देवरन्नो जमस्स महारनो अण्णाया०५ तेसिं वा जमकाइयाणं देवाणं / सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा अहावचा अमिण्णाया होत्था, तंजहा-"अंबे 1 अंबरिसे चेव 2, सामे 3 सबले त्तियावरे / रुद्दो 5 वरहे 6 काले य 7, महाकाले त्ति यावरे 8 // 1 // असिपत्ते / धणू 10 कुंभे 11, बालू 12 वेयरणीति य 13 / खरस्सरे 14 महाघोसे 15, एए पन्नरसाहिया // 2 // " सक्कस्सणं देविंदस्स देवरन्नो जमस्स महारनो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावचाभिण्णायाणं देवाणं एग पलिओवमं ठिती पण्णत्ता, एवं महिड्डिए जाव जमे महाराया॥२॥ (सू०१६६) 'पेयकाइय' त्ति प्रेतकायिकाः व्यन्तरविशेषाः 'पेयदेवतका-इय' त्ति प्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्प' त्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाश्च,कन्दर्पश्च-अतिकेलिः,'आहियोग' त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगधर्तिनश्च, अभियोगश्चआदेश इति // 'डिंबाइव' त्ति डिम्बाविघ्नाः 'डमर' त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः कलह' त्ति वचनराटयः 'बोल' ति अव्यक्ताक्षरध्वनिसमूहाः 'खार' ति परस्परमत्सराः 'महायुद्ध' त्ति महायुद्धानिव्यवस्थाविहीन महारणाः 'महासंग्राम' त्ति सव्यवस्थचक्रादिव्यूहरचनोषेतमहारणाः महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः, 'दुत्भूय त्ति दुष्टा-जनधान्या-दीनामुपद्रवहेतु- | त्वाद्भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिकुप्रभृतयो दुर्भूता-ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एका-हिकादयोज्वरविशेषाः, उव्वेयग' त्ति उद्वेगका-इष्टवियोगादि-जन्या उद्वेगाः उद्वेजकावालोकोद्वेगकारिणश्चोरादयः 'कच्छ-कोह' त्ति कक्षाणां-शरीरावयवविशेषाणां वनगाहनानां वा कोथाः-कुथितत्वानि शटितानि वा कक्षाः कोथा कक्षकोथा वा। अम्ब' इत्यादयः पञ्चदशासुरनिकायान्तवर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्वा विमुञ्चत्यसौ अम्ब इत्यभिधीयते 1, यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोन्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष एवोच्यते 2, यस्तु तेषां शातनादि करोति वर्णतस्तु श्यामः स श्याम इति 3, 'सबले त्ति यावरे' त्ति शबल इति चापरो देव इति प्रक्रमः स च तेषामन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबलः-कर्बुर इत्यर्थः 4, यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति 5, यस्तु तेषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति 6, यः पुनः कण्ड्वादिषु पचति वर्णतश्च कालः स काल इति 7; 'महाकाले त्ति यावरे त्ति महाकाल इति चापरो देव इति प्रकमः, तत्र यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति 8, 'असी य'त्ति यो देवोऽसिना तान छिनत्ति सोऽसिरेव 6, असिपत्ते ति अस्याकारपत्रवद् वनविकुर्वणादसिपत्रः 10, 'कुंभे' त्ति कुम्भादिषु तेषां पचनात्कुम्भः 1, क्वचित्पठ्यते - 'असिपत्ते धणुं कुंभे' त्ति तत्रासिपत्रकुम्भौ पूर्ववत् , 'धणु' त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिभिर्वाणैः कर्णादीनां छेदनभेदनादिकरोति सधनुरिति ११,'बालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति 12, 'वेयरणीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पुयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति 13, 'खरस्सर' त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४,'महाघोसि' त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्वि स महाघोष इति 15, 'एए पन्नर-साहिय' त्ति 'एवम्' उक्तन्यायेन-एते यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति / भ० 3 श०७ उ०। (शतञ्जलमहाविमानस्य वक्तव्यता। 'सयंजल' शब्दे वक्ष्यामि) सक्कस्सणं वरुणस्समहारनो इमे देवा आणाए० जाव चिट्ठति, तं जहा-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओ उदहिकुमारा उदहिकुमारीओ थणियकुमारा थणियकुमारीओजे यावण्णे तहप्पगारा सवे ते तब्मत्तियाजाव चिट्ठति। जंबुहीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पचंति, तं जहा-अतिवासाति वा मंदवासाति वा सुवुट्ठीति वोदुव्वुट्ठीति वा उदन्भेयाति वा उपप्पीलाइ वा उदवाहाति वा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy