SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 645 - अभिधानराजेन्द्रः - भाग 6 लक्णसमुह तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येकासर्वरत्नमयी अग्निपीठिक', सा व योजनायामविष्कम्भप्रमाणा गव्यूत द्वयबाहल्या. तर याश्च मणिपीठिकाया उपरि महदेकं सिंहासनम्, तचेन्द्रमामानेकादिदेवयोग्येर्भद्रासनः परिवृतमिति / / 'से केणद्वेणं भत! इत्यादि. अध केनार्थेन भदन्त ! एवमुच्यते गोर तूप आवासपर्वतो गोस्तूप आवारापठनः ? इते. भगवानाह-गोतम ! गोस्तूपे आवासपर्वते क्षुल्लासु झुल्लिकासुदापीषुयावद्विलपतिकषु बहून्यपलानि यावत् शतसहस्रपाणि गोर नूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवाभापतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात सद्गत्यात्तवर्णसा दृश्याच गोस्तूपानीति प्रसिद्धानि, तद्योगादावासपर्वताऽपि गोस्-पः अनादिकालप्रवृतोऽयं व्यवहार इति तेन नेतरेतराश्रय देषः, एवमुरारत्रापि भावनीयम, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महको यावत्करणात्- महाद्युतिक इत्यादि परिग्रहः / स च चतुर्णा सामानिकसहस्राणां चतसृणामग्रहिषीणा सपरिवाराणा तिसृणां पर्षदा रमत नामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहवाणाम, गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां 5 बहूनां गस्तूरपराजधानीवास्तव्यानां देवाना देवीनां चाधिपत्यं याददिहरति. ततो गोस्तूपदेवरवामिकत्वाचा गोस्तूपः, ‘से एए?ण' मिन्याद्युपसंहारवाक्यं प्रतीतम्। सम्प्रति गोस्तूपा राजधानी पृच्छति - 'काले ण भंते !' इत्यादिक्क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गास्तूचा नाग राजधानी प्रज्ञप्ता ?. भगवानाह - गौतम ! गोस्तूपस्यावास्पर्वतररः पूर्वया दिशा तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लाण समुद्रे द्वादशयोजनसराहस्राण्यवगाया जा रे गोर सूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता, सा च विज्यराजधानीसदृशी वक्तव्या।। तदेवमुक्तो गोस्तूपः / (23) अधुना दकाभासवक्तव्यतामाह-- कहि णं भंते ! सिवगस्स वेलंधरणागरायस्स दओभासणामे आवासपव्वते पण्णत्ते ?, गोयमा ! जंबूद्दीवे णं दीवे मंदरस्स पव्ययस्स दक्खिणेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थणं सिवगस्स वेलंधरणागरायस्स दोभासे णाम आवासपव्वते पण्णत्ते, तं चेव पमाणं जं गोथूभस्स, णवरि सव्वअंकामए अच्छे० जाव पडिरुव० जाव अट्ठो भाणियव्वो, गोयमा ! दओमासे णं आवासपव्वते लवणसमुद्दे अट्ठजोयणिय खेत्ते दगं सव्वतो समंता ओमासेति उज्जोवेति तवति पभासेति सिवए इत्थ देवे महिड्डिए० जाव रायहाणी से दक्खिणेणं सिविगा दओभासस्स सेसं तं चेव।। "कहिण नंते ! शिवगरस' इत्यादि प्रश्नसूत्रां पाठसिद्धम्, भगवानाह - गौतम ! जम्बूद्वीप द्वीपे मन्दरस्य पर्वतस्य दक्षिणतो लवणसमुद्रं | द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्य अत्रान्तरे शिवकस्य भजुगेन्द्रस्य / भुजगराजस्य दकाभासो नामावासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् / / अधुना नामनिमित्त पिपरिछषुराह- 'से केणट्टेण मित्यादि प्रश्नसूत्र सुगमम, भगवानाह - गौतम ! टकाभास आवासपर्वतो लवणसमुद्दे सर्वासु दिक्षु स्वसीमातोऽ रायोजनिक-अष्टयोजनप्रमाणे क्षेत्रो यदुदकं लत् समन्ततः-सामस्त्येनातिविशुद्धाङ्कनामरत्नमयत्वेन स्वप्रभयाऽवभासयति, एतदेव पर्यायायेण व्याचष्टे -. उदद्योतयति चन्द्र इव, तापयति सूर्य इव, प्रभासयति ग्रहादिरिव, ततो दकं पानीयमाभासयति - समन्ततः- सर्वासु दिक्षु अवभासयतीति दकाभाराः, अन्यच शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महर्द्धिको यावतपल्योपमस्थितिकः परिवसति। 'सेणं तत्थ चउण्ह सामाणियसाहस्सीण' मित्यादि प्राग्वत् नवरमा शिवका राजधानी वत्ताव्या, तरिमंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवाऽऽभासते-शोभते इति दकाभासः, ‘से एएणद्वेण' मित्याधुपसंहारवाक्यं गतार्थम्, शिवका राजधानी दकाभासस्यावासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्दे विजयराजधानीव भावनीया / (24) अधुना शंखनामकावासपर्वतवक्तव्यतामाहकहिणं भंते ! संखस्स वेलन्धरणागरायस्स संखे णामं आवासपव्वतें पणत्ते?, गोयमा ! जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स पचत्थिमेणं बायालीसं जोयणसहस्साइं एत्थ णं संखस्स० वेलंधरणागरायस्स संखे णामं आवास पव्वते तं चेव पमाणं णवरं सव्वरयणाए अच्छे। से णं एगाए पउमवरवेदियाए एगेण य वणसंडेण० जाव अट्ठो बहूओ खुड्डाखुडिआओ० जाव बहूई उप्पलाई संखाभाई संखवण्णाई संखवण्णभाई संखे एत्थ देवे महिड्डिए० जाव रायहाणीए पचत्थिमे संखस्स आवास पव्वयस्स संखा नाम रायहाणी तं चेव पमाणं। 'कहिणं भते!' इत्यादि,क्क भदन्त! शंखस्य भुजगेन्द्रस्य भुजगराजस्य शंखो नामावासपर्वतः प्रज्ञप्तः, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमाया दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्यात्रान्तरे शंखस्य भुजगेन्द्रस्य भुजगराजस्य शंखो नामवासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषेण तावद्वक्तव्यो यावत्सपरिवार सिंहासनम् / इदानीं नामनिबन्धनमभिधित्सुराह - 'सेकेणतुण' मित्यादि प्रश्नसूत्रां सुगमम्, भगवानाह -- शखे आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहसपत्राणि शंखाभानि - शखाकाराणि शंखवर्णानिश्वेतानीति भावः, शंखवर्णाभानिप्रायः शखवर्णसदृशवर्णानि, शंखचात्रा भुजगेन्द्रो, भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति। 'से ण तत्थ चउण्ह सामाण्यिसाहस्सीण मित्यादि प्राग्वत, नवरमा शखा राजधानी वक्तव्यता, तदेवं यतस्तद्रतान्युत्पलादीनि शंखाकाराणि शंखदेवस्वामिकश्चायमतः शख इति, 'सेएएणडेण' मित्याद्युपसंहारवाक्यं गतार्थम्, शंखा राजधानी शंख स्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसंख्येयान्
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy