SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 644 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द इत्यादि लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहया नागकुमाराणां भवनपतिनिकायान्तर्वतिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखा वेला-शिखोपरिजल शिखां च-अर्वाक पतन्ती धरन्ति-वारयन्ति ? कियन्तो नागसहस्रा बाह्यां-घातकीखण्डाभिमुखां वेला धातकीखण्डद्वीपमध्ये प्राविशन्जी धरन्ति वारयन्ति ?, कियन्तो वा नागसहस्रा अग्रोदकं देशोनयोजनार्द्धजलादुपरिवर्द्धमान जल धरन्ति- वारयन्ति, भगवानाह-गौतम ! द्विचत्वारिंशन्नागसहस्राण्यान्य तरिकी वेला धरन्ति द्वासप्तति गसहस्राणि वाह्या वेलां धरन्ति, पष्टिनांगसहस्राण्यग्रोदक धरन्ति / उत्कञ्च "अभितरियं वेल, धरति लवणोदहिस्स नागाण। बायालीससहस्सा, दुसत्तरिसहस्सॉ बाहिरियं / / 1 / / सहि नागसीस्सा, धरंति अग्गोदयं सगुद्दस्स' इति एवमेव सपूर्वापरेण' पूर्वापरसमुदायेन एक नागशतसहसं चतुःसप्ततिश्च नागशतसहस्राणि भवन्जीत्यारख्याजानि मया शेषैश्च तीर्थकृद्धि। (22) वेलन्धरनागराजसंख्यादिकमाहकतिणं भंते ! वेलंधरा णागराया पण्णता?, गोयमा ! चत्तारि वेलंधरा णागराया पण्णत्ता, तं जहा-गोथूभे सिवए संखे मणोसिलए। एतेसि णं भंते ! चउण्हं वेलधरणागरायाणं कति आवासपव्वता पण्णत्ता ?, गोयमा ! चत्तारि आवासपव्वता पण्णत्ता, तं जहा-गोथूभे उदगभासे संखे दगसीमाए / कहिणं भंते ! गोथूभस्स वेलंधरणागरायस्स गोथूभे णामं आवासपव्वते पण्णते?, गोयमा ! जंबूदीवे दीवे मंदरस्स पुरित्थिमेणं लवणं समुई बायालीसं जोययणसहस्साई ओगाहित्ता एत्थ णं गोथूभस्स वेलंधरणागरायस्स गोथूभे णामं आवासपव्वते पण्णत्ते सत्तरस एकवीसाई जोयसताई उद्धं उच्चमेणं चत्तारि तीसे जोयणसते कोसं च उव्वेघेणं मूले दस बावीसे जोयणसते आयामविक्खंभेणं बत्झे सत्त तेवीसे जोयणसते उवरिं चत्तारि चउवीसे जोयणसए आयामविक्खंभेणं मूले तिण्णि जोयणसहस्साइं दोण्णि य बत्तीसुत्तरे जोयसए किंचि विसेसूणे परिक्खेवेणं मज्झे दो जोयणसहस्साई दोण्णि य छलसीते जोयसते किंचिविसेसाहिए परिक्खेवणं उवरिं एग जोययणसहस्सं तिण्णि य ईयाले जोयणसते किंचिवेसूणे परिक्खेणं मूले विस्थिपणे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे० जाव पडिरूवे / से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खित्ते, दोण्हं वि वण्णओ गोथूभस्स णं आवासपव्वतस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते ०जाव आसयंति। तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं पासायवडेंसए बावट्ठ जोयणद्धं च उढे उच्चत्तेणं तं चेव पमाणं अद्ध आयामविक्खंभेणं / वण्णओ० जाव सीहासणं सपरिवारं / से केणऽटेणं भंते ! एवं | वुच्चइ गोथूभे आवासपव्वए गोथूभे आवासपदए ?, गोयमा ! गोथूभे णं आवासपव्वते तत्थ तत्थ देसे तहिं तहिं बहुओ खुड्डाखुड्डिओ० जाव गोथूभवण्णाई बहूई उप्पलाइं तहेव० जाव गोथूभे तत्थ देवे महिड्डिए० जाव पलिओवमट्टितीए परिवसति, से णं तत्थ चउण्हं सामाणिायसाहस्सीणं० जाव गोथूभ(य)स्स आवासपव्वतस्स गोथूभाए रायहाणीए ०जाव विहरति, से तेण?णं जाव णिच्चे / रायहाणिपुच्छा, गोयमा ! गोथूभस्स आवासपव्वतस्स पुरित्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवइत्ता अण्णम्मि लवणसमुद्दे तं चेव पमाणं तहेव सव्वं / 'कतिण भते' इत्यादि, कर्तिभदन्त ! वेललन्धरनागराजा प्राप्ताः ?, भगवानाह- चत्वारो वेलन्धरनागराजा: प्रज्ञप्तास्तद्यथा-गोस्तूयः शिवकःशको मन शिलाकः / / एएसिण मित्यादि, एतेषां भदन्त ! चतुर्णा वेलन्धरनागगराजाना कति आवासपर्वता प्रज्ञप्ता ? भगवानाहगौतम ! एकैकस्य एकैकभावेनचत्वार आवासपर्वता प्रज्ञप्तास्द्यथागोस्तूप उदकभारा शंखो दकसीमः / / कहिणं भंते' इत्यादि प्रश्नसून सुगमम, भगवानाह-गौतम ! अस्मिन जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वरयां दिशि लवणसमुद्रं द्वाचत्वारिंशत योजनसहस्राण्यवगाहात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नान आवासपर्वतः प्रज्ञाप्तः, सप्तदश योजनशतानि एकविंशान्यूर्द्धवमुरत्वेन, चत्वारि यो जनशतानि त्रिशदधिकानि कोशं चैक मुद्वेषान, उच्छूया क्षयाऽवगाहस्य चतुर्भागभावात, मूल दश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भत:, मध्ये सप्तयेजनशतानि त्रयोविंशत्युत्तराणि, उपरि चत्वारि योजनशतानि चतुर्विशत्युत्तराणि, मूले त्रीणि योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किश्चिद्विशेकषोने परिक्षेपेण, मध्ये द्वेयोजनसहसे द्वे च योजनशते चतुरशीते किशिद्विशेषाधिके परिक्षेपेण, उपर्येक योजनसहरसं त्रीणि योजनशतानि एकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततो मूले विस्तीर्णो मध्ये सङ्गिप्त उपरि जनुकः, अल एव गोपुच्छरास्थानसंस्थितो गोपुच्छस्याप्येवमाकारत्वात्. सर्वात्मना जाम्बूनदमयः, अच्छे० जाव पडिरुवे' इति अप्राग्वत्। 'से ण' मित्यादि स:-गोस्तूपनामा आवासपर्वत एकया पद्मवरवेदिकया एकेन च वनखप्छन सर्वतःसर्वासु दिक्षु समन्ततः-सामस्त्येन 'संपरिक्षिप्तः, द्वयोरपि चानयोर्वेदिकावनखण्डयोवर्णकः प्राग्वत्। 'गोथूभरण' मित्याकद, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूनिभान: प्रज्ञप्तः, से जहानामए आलिगपुक्खरेइ वा इत्यादि प्राग्मत् याव नत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति। तस्स ग मित्यादि तम्स बहुसमरमणीयस्य भूमिभागस्य बहुमध्य देशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च विजयदेवस्य प्रासाद वन्तसरूसदृशो वक्तव्यः, स चेवम् साििन द्वाषष्टिोजना नि उचैस्त्वेन, स्क्रोशानेकत्रिशदयोजनान्यायामविष्कम्भाभ्यां, प्रासादवर्णनमुल्लोचापन च प्राग्वट /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy