________________ लडण 566 - अमिधानराजेन्द्रः - भाग 6 लद्धि लडण-न०(लडन) स्त्रीपुंसयोरन्योन्यं प्रेमकलहे. बृ०१ उ० 3 प्रक०। प्रतिका लब्धिनलाभभोगो-पभोगवीर्यभेदात् पञ्चधा / सूत्र०१ श्रु० धा पं०भा० नि०चू०। आधाo 12 अ०। योग्यतायाम्, अनु०। पा०। ध०२०। "आहारे उवओगे, लद्धीए लडह-त्रि०(लडभ) सलावण्ये, औ०। जं०। मनोज्ञे, प्रश्न० 4 आश्र० वा हविजऽवत्थाणं' (716) आधारोपयोगलब्धिविषयमवधेरवद्वार / ललिते, ज०२ वक्ष०। "लडह मडह जाणुए।'' उपा०२ अ०। स्थानम् / अवधिज्ञानस्यावस्थाने, विशे०। (अभ्यन्तरलब्धिलक्षणम् रम्ये, विदग्धे, इत्यन्ये। देखना०७ वर्ग 17 गाथा। 'ओहि' शब्दे 3 भागे 145 पृष्ठे गतम्।) गुणप्रत्ययो हि सामर्थ्यविशेषो लडहक्खमिअ-(देशी) विघटिते, दे०ना०७ वर्ग 20 गाथा। लब्धिरिति प्रसिद्धिः / आ०म० 10 // लढ-धा०(स्मृ) आध्याने, "स्मरेझर-झूर-भर-भल-लढवि-म्हर-- अथ लब्धिऋद्धीर्वर्णयितुमाहसुमर-पयर-पम्हुहाः" ||1/474|| इति स्मरे लढादेशः। लढइ / आमोसहि विप्पोसहि,खेलोसहि जल्लओसही' चेव। स्मरति / प्रा० 4 पाद। सवेसहि संमिन्ने", "ओहि रिउ विउलमइलद्धी॥१५०६|| लढिय-त्रि०(स्मृत) चिन्तिते, "भरिअंलढिअं सुमरिअं" पाइ० ना० चारण आसीविस" के-वलियरगणहारिणो या पुव्वधरा"। 164 गाथा। अरहंत चक्कवट्टी, बलदेवा" वासुदेवाय // 1507|| लण्ह-त्रि०(श्लक्ष्ण) क-ग-ट-ड-त-द-प-श-ष-स-~-क-४ लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् आमीषधिलब्धिः, विपुडौषपामूज़ लुक" ||8/277 / / इति श्लक्ष्णशब्दस्य शकारस्य लोपः। घिलब्धिः, खेलौषधिलब्धिः, जल्लौषधिलब्धिः, सवौषधिलब्धिः, संभिन्नेति-सूचकत्वात्सूत्रस्य संभिन्नश्रोतोलब्धिः, अवधिलब्धिः, लण्हं / प्रा०ा घुण्टितभढवत्मसृणे, रा०जी०। प्रज्ञा०ा आ०म० औ०। ऋजुमतिलब्धिः, विपुलमतिलब्धिः, चारणलब्धिः, आशीविषलब्धिः, 이 이 이 केवलिलब्धिः, गणधरलब्धिः, पूर्वधरलब्धिः, अर्हल्लब्धिः, चक्रवर्त्तिलत्तिया-स्त्री०(लत्तिका) काशिकायाम, आचा०२ श्रु०२ चू०४ अ०| लब्धिः, बलदेवलब्धिः, वासुदेवलब्धिः। पाणिप्रहारे, स्था०२ ठा०३ उ०। आतोद्यभेदे, आ०चू० १अ०। (१)-आमीषधिलब्धिव्याख्या 'आमोसहि' शब्दे द्वितीय-भागे 262 लत्तियासह-पुं०(लत्तिकाशब्द) पाणिप्रहारशब्दे, स्था०२ ठा०३ उ०। पृष्ठेगता।)(२)-(विप्रौषधिलब्धिं विप्पोसहि शब्देव्याख्यास्यामि।) लद्ध-त्रि०(लब्ध) प्राप्ते, उत्त०२ अ०। आचा०। ज्ञा०। सूत्र० / दश०। (३)-(खेलौषधिलब्धिः 'खेलोसहि' शब्दे तृतीयभागे 772 पृष्ठे द्रव्या०। संथा०। प्रश्न०। भवान्तरोपार्जिते, ज्ञा०२ श्रु०२ वर्ग 1 अ०। विस्तरतो व्याख्याता।) (४)-(जलौषधि-लब्धिः 'जल्लोसहि' शब्द स्था०। आतु०॥ विपा०ा नि०। अवाप्ते, औ०। चतुर्थभागे 1426 पृष्ठे प्रतिपादिता)(५)-सर्वोषधिलब्धिं 'सव्वोसहि' लह-त्रि०(लब्धार्थ) लब्धोऽर्थो गुर्वादिभिः सकाशादिति गम्यते येन स शब्दे व्याख्यास्यामि।) (६)-(संभिन्नश्रोतोलब्धिं 'संभिन्नसोय' शब्दे लब्धार्थः / दर्श०३ तत्त्व / श्रवणतो गृहीतार्थे, उपा०७ अ०। सूत्र व्याख्यास्यामि।) (७)-(अवधिलब्धिः ओहि' शब्देतृतीयभागे 137 अर्थश्रवणात् (भ०२ श०५ उ०। रा०) स्वतः (भ०११ श०११ उ०) पृष्ठे विस्तरतः प्रतिपादिता।) (८)-(ऋजुमतिलब्धिः 'उज्जुमई शब्दे ज्ञाततत्त्वे, सूत्र०२ श्रु०७ अ०। "बहुपुक्खला लट्ठा" लब्धः-प्राप्तः द्वितीयभागे 736 पृष्ठे गता।) (8)-(विपुलमतित्वलधिं 'विउलमई' पुण्डरिकिणीशब्दान्वर्थतया अर्थो यया सा लब्धार्था / स्वबुद्ध्याऽ- शब्दे दर्शयिष्यामि।) (अत्र बहुविशेषः 'मणपज्जव–णाण' शब्दे पञ्चमभागे वगतार्थायाम, कल्प०१अधि० ४क्षण। 87 पृष्ठे द्रष्टव्यः।) (१०)-(चारणलब्धयो बहुविधा इति 'चारण' शब्दे *लब्धास्थ- त्रिआस्थानमास्था-प्रतिष्ठा सालब्धायेन सलब्धार्थः / तृतीयभागे 1173 पृष्ठे उक्तम्।) (११)(आसीविषलब्धिः आसीविस' शब्दे द्वितीयभागे 487 पृष्ठे विस्तरतो व्याख्याता / ) (१२)आस्थायुक्ते, सूत्र०२ श्रु०१ अ० (केवलित्वलब्धिः प्रसिद्धा, सा च 'केवलणाण' शब्दे तृतीयभागे 642 लद्धाणुमाण-त्रि०(लब्धानुमान) लब्धमनुमानं पराभिप्रायपरिज्ञानं येन पृष्ठे विस्तरतो दर्शिता।) (१३)-(गणधरत्वलब्धिः 'गणहर' शब्दे सलब्धानुमानः। पराभिप्रायज्ञे, सूत्र०१ श्रु०१३ अ० तृतीयभागे 815 पृष्ठे उक्ता)(१४)-(पूर्वधरत्वलब्धिः 'पुव्वहर' शब्दे लद्धावलद्धवित्ति-त्रि०(लब्धापलब्धवृत्ति) सन्मानादिना लब्धैः पञ्चमभागे 1064 पृष्ठे गता।) (१५)-(अर्हल्लब्धिः 'अरह' शब्दे न्यक्कारपूर्वकतया चोपलब्धैः भक्तादिभिर्निर्वाह, स्था०६ ठा० 'अरहंत' शब्दे च प्रथमभागे 755 पृष्ठे उक्ता / ) (16) लद्धि-स्त्री०(लब्धि) आत्मनो ज्ञानादिगुणानां तत्तत्कम्मक्षयादितो लाभे, (चक्रवर्तिलब्धिलक्षणं 'बल' शब्दे पञ्चमभागे 1287 पृष्ठे गतम्।) (१७)भ०५ श०२ उ०। गुणप्रत्यये सामर्थ्य विशेषे, आ०म०१अ०॥ अष्टाविंशति- (बलदेवत्वलब्धिः 'बलदेव' शब्दे पञ्चमभागे 1258 पृष्ठे गता।) (१८)सिद्धिषु, प्रव० 270 द्वार। आत्मनःशुभभावावरण–क्षयोपशमे, विशे०। (वासुदेवत्वलब्धिः 'बल' शब्देपञ्चमभागे १२८७पृष्ठउक्ता।) अन्येत्वा :केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः। अहिंसायाम्, प्रश्न०१ संव० विङ्-उच्चारः प्रेति-प्रश्रवणम्। खेलः-श्लेष्मा, जल्लो मल्लः, औषधिद्वार / वस्त्वादीनां प्राप्तौ, प्रव०४ द्वार / श्रोत्रेन्द्रियादिविषये, जी०१ | शब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिम