________________ लज्जाणास 565- अभिधानराजेन्द्रः - भाग 6 लट्टि लजाणास-पुं०(लज्जानाश) गुर्वादिसमक्षमपि तद्गुणोत्कीर्तने, दश०६अ। योषितो हि सङ्गे पुरुषस्य लज्जानाशो भवतिगोविन्द-द्विजपुत्रवत्।। लज्जातवस्सीजिइंदिय-पुं०(लज्जातपस्विजितेन्द्रिय) लज्जाप्रधानास्तपस्विनः शिष्या जितेन्द्रियाश्च ये ते लजातपस्विजितेन्द्रियाः / व्युत्पत्तिलब्धार्थकषु साधुषु, औ०। लज्जातप:श्रीजितेन्द्रिय-पुं० लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपः श्रीजितेन्द्रियाः। व्युत्पत्तिलब्धार्थकेषु साधुषु, औ०। लज्जादाण-न०(लज्जादान) लज्जया-हिया दानं यत्तल्लज्जादानमुच्यते। "अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः / परचित्तरक्षणार्थ, लज्जायास्तद् भवेद्दानम् "||1|| इत्युक्तलक्षणे दानभेदे; स्था० 10 ठा०३ उ०। लज्जालाघवसंपण्ण-त्रि०(लज्जालाधवसम्पन्न) तत्र लज्जा प्रसिद्धा संयमो वा लाघवं द्रव्यतोऽल्पोपधित्वं,भावतो गौरवत्यागस्ताभ्यां संपन्नः / लज्जालाघवयुते, भ०२ श०५ उ०। * लज्जालु-त्रि०(लज्जालु) अकार्यप्रवर्तनं प्रति लज्जते सशङ्को भवतीति लज्जालुः / दर्श०२ तत्त्व। अकार्यवर्जक, ध०२ अधिol लज्जावत्-त्रि० / आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा मतोः" // 8 / 2 / 156 // इति मतोः आल्वादेशः। लजालुः। व्रीडके, सखल्वाकृत्या सेवनवार्तया व्रीडति स्वयमङ्गीकृतमनुष्ठितं च परित्यक्तु न शक्नोति इति आलोचकेन लज्जावता न भवितव्यम्। प्रव०२३६ द्वार। लज्जालुइणी-स्वी०(लज्जावती) "गोणादयः" ||52 / 174 / / इति निपातः / लज्जावती। लज्जालुइणी / लज्जाविशिष्टायाम्, प्रा०२ पाद / लज्जावण-त्रि०(लजापन) लज्जामापयन्ति प्रापयन्तीति / लज्जाजनकेषु, प्रश्न०१ आश्र0 द्वार। लज्जाविय-त्रि०(लज्जापित) प्राप्तलज्जे, प्रश्र०३ आश्र० द्वार। लज्जासंपण्ण-त्रि०(लज्जासम्पन्न) लज्जया अपवादभीरुतया संयमेन वा सम्पन्ने, औ लज्जिय(अ)-त्रि०(लज्जित) लज्जायुक्ते, ज्ञा०१ श्रु०८ अ० "हित्थं विलियं लज्जियं" पाइ० ना० 167 गाथा। लजिर-त्रि०(लजिन्) "शीलाद्यर्थस्येरः" |2|145 // इति प्रत्ययस्य इरादेशः / लज्जिरो। लज्जाशीले, प्रा०] लजु-स्त्री०(रज्जु) रश्मौ, रज्जुरिव रज्जुः / सरलत्वात् / प्रश्न०५ संव० द्वार / अवक्रव्यवहारे, भ०२ श०१ उ० लट्ट()-त्रि०(लष्ट) मनोज्ञे, ज्ञा०१ श्रु०१अशोभने, प्रश्न० 4 आश्र० द्वार / मनोहरे, रा० / जं० औ० भ० जी०। ज्ञा०ा तं०। समीचीने, व्य०३ उ०।सुन्दरे, पाइना०ा अन्यासक्ते, मनोहरे, प्रियंवदेचा दे०ना० ७वर्ग 26 गाथा। लट्ट(ह)तर-त्रि०(लष्टतर) शोभनतरे, पं०व०४द्वार। अतिकल्याणे, तं० | लट्ट(ह)दन्त-पुं०(लष्टदन्त) मेघमुखस्यान्तीपस्य नैर्ऋत्यको णे नव योजनशतानि व्यतिक्रम्य लवणसमुद्रे अन्तीपविशेष, प्रज्ञा०१ पद। स्थान पं०व० नं०। राजगृहे श्रेणिकस्य राज्ञो धारिण्यां जाते कमारे, अणुन "विजये दोण्णि" (विजये विमाने उपपद्येत्यादि सर्वम् 'महासीहसेण' शब्दे पञ्चमभागे 222 पृष्ठे गतम्) लहबाहू-पुं०(लष्टबाहू) चम्बूद्वीपे भरतक्षेत्रे दशमतीर्थकरपूर्वभवजीवे, स० लट्ठय-(देशी) कुसुम्भे, देवना०७ वर्ग 17 गाथा। लट्ठसंद्विय-त्रि०(लष्टसंस्थित) मनोज्ञसंस्थाने, जी०३ प्रति० 4 अधिका लहसाग-न०(लष्टशाक) कौसुम्भशालनके,बृ०१ उ०२ प्रक०। लट्ठा-स्त्री०(लष्टा) कुसुम्भे, स्था०७ ठा०३ उ०। लट्ठि-स्त्री०(यष्टि) "यष्ट्यां लः" / / 8 / 1 / 247 / / इति यस्य लः। प्रा०। "ष्टस्यानुष्ट्रेष्टासंदष्ट" ||8||34|| इति ष्टस्य ठः। काष्ठयष्टिकायाम्, औ० सूत्र। यष्टिप्रमाणम्दुट्टपसुसाणसावय-विजलविसमेसु उदगमाईसु। लट्ठी सरीररक्खा, तव संजमसाहिआ भणिआ॥१॥ मोक्खट्ठा नाणाई, तणू तयट्ठा तयडिआ लट्ठी। दिट्ठा जहोवयारे, कारणतक्कारणेसुतहा // 2 // " ध०३ अधिo गाहामंडक-विडंडए य, लट्ठि-विलट्ठीय तिविधतिविधा तु। वेणुमयवेत्तदारुग, बहू अप्प अहाकडा चेव // 202 / / एगेण तिविहसद्देण वेणुवयादी, वितियेण तिविहसद्देण बहुपरिकम्मादी। गाहातिण्णि तु हत्थे दंडो, दोणि उ हत्थे विदंडओ होति। लट्ठी आतपमाणा, विलहिचउरंगुलेणूणं / / 203 / / कंठा॥ अद्धंगुलेण ऊणं,ण छिज्जंता हॉति सपरिकम्माओ। अद्धंगुलेण ऊणं, छिज्जंता अप्पपरिकम्मं // 20 // पूर्ववत्। गाहाजे पुथ्ववट्टिता वा, जमिता संठविव तत्थिता वाऽवि। होति तु पमाणजुत्ता, ते णायव्वा अहाकडका / 20 / / पूर्ववत्। गाहा-किं पुण लट्ठीए, पओयणं इम-- दुपदचउप्पदणिवा-रणवायरक्खणाहेउं। अद्धाण-भरणभय-वु-स्स वऽवटुंभणा कप्पे // 206|| दुपया-मणुस्सादि, चउप्पदा-गाविमादि बहुप्पाता डंडग गिम्हिमादि अद्धाणे पलंबमादि वुज्झति, मतो वा वुज्झति, बोहिगादिभए वा पहरणं भवति। वुड्डस्स वा अबटुंभणहेऊ लट्ठी कप्पति घेत्तुं / नि० चू० १उ०।