SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मंताजोग 25 - अभिधानराजेन्द्रः - भाग 6 मंदकुमारय कान्दिशीकस्तदा राजा, समागत्य कृताञ्जलिः। मंथर न० (मन्थर) मन्थ-करच / कोषे, फले, वाद्ये, मन्थानदण्डे च / साध्वी तामर्पयामास, सई चाक्षमयन् मुहुः / / 7 / / आ००१ अ०।। पुं० / वक्रे, नीचे, जडे, मन्दे, वाच० / 'विलंबते' विलम्बितो दीर्घकालमंतसोय न० (मन्त्रशौच) विद्याशौऽऽचात्मके शौचभेदे, स्था०५ टा०३ उ०। भावी। पशा०६ विव० / कैकैय्या दास्याम्, स्त्री० / वाचा मंताइविहाण न० (मन्त्राऽऽदिविधान) मन्त्राऽऽदीना-मन्त्रविद्याप्रभृतीनां | मंथु पुं० (मन्थु) चूर्णे, आचा०२ श्रु०१ चू०१ अ०८ उ०।वदराऽऽदिचूर्णे, प्रतिबद्धर वरूपाणां विधान-साधनविधिः / मन्त्राऽऽदिसाधनविधौ, दश०५ अ०१ उ०। प्रश्न उत्त०। आचा० दधनः सम्बन्धिन्यवयपक्षा०३ पिव०। वविशेष, तद्रूपे विकृतिभेदे च / दध्नः सम्बन्धी यो मन्थुः इति नाम्ना मंताइसरण न० (मन्त्राऽऽदिस्मरण) मन्त्रविद्याऽऽदिध्याने,पञ्चा०४ विव० / प्रसिद्धोऽवयवः स विकृतिरिति / बृ०१ उ०२ प्रक० मंताउं अन्य० (मत्वा) अवधार्येत्यर्थे, सूत्र०१ श्रु०१० अ० / मथुजाय न० (मन्थुजात) चूर्णमात्रे, “से जं पुण मंथुजाय जाणेजा। तं मंताजोगपुं० (मन्त्रयोग) मन्त्राणां योगो व्यापारो मन्त्रयोगः / मन्त्रव्यापारे, जहा-उवरमथु वा, णग्गोहमथु धा, पिलाखुमथु वा आसोत्थमथु वा मन्त्रश्च यंगश्च तथाविधद्रध्यसंयोगो मन्त्रयोगः / मन्त्रसहिते द्रव्यसंयोगे अण्णयरं वा तहप्पणारं मथुजायं।" आचा०२ श्रु०१ चू०१ अ०८ उ०। च / “मंताजोगं काउं।" ग०२ अधि०। मंद त्रि० (मन्द) मदि-अच् / जडे, मूर्खे, सूत्र०१ श्रु०१ अ०१ उ०। रा० / मंताणुओग पुं० (मन्त्रानुयोग) चेटकाऽऽदिमन्त्रसाधनाभिधायके पाप "तत्थ मंदा विसीयंति।" सूत्र०१ श्रु०३ अ०१ उ० / उत्त० / अज्ञ, शस्त्रे, स०२६ सम०। सदबुद्धिरहिते, मन्दः सदसद्विवेकाऽपटुः / सूत्र०१ श्रु०१ अ०२। दश०। मंताहिराय पुं० (मन्त्राधिराज) हिमाचलस्थे जायापाश्वे, हिमाचले आचा० / ग० / मन्दा ज्ञानाऽऽवरणीयेनावष्टब्धा इति / सूत्र०१ श्रु०३ जायापावें मन्त्राधिराजः श्रीस्फुलिङ्ग / ती०४३ कल्प। अ०१ उ०। अलसे बृ०१ उ०३ प्रक० ।पा० / अशक्ते, सूत्र०१ श्रु०३ मंति (ण) 0 (मन्त्रिण) भन्त्रयते णिनिः / राज्याधिष्ठायके अमात्ये, अअ१ उ० / अल्पसत्त्वे, सूत्र०१ श्रु०३ अ०१ उ०। “मन्दा जडालघुकल्प०१ अधि०३ क्षण ! आ०म० / औ०। रा० / “अप्रवृत्तिगतं भूपं, प्रकृतयः।" सूत्र०१ श्रु०३ अअ१ उ०। अल्पे, उत्त०१८ अ०६०व०। छन्दोवृत्त्यः स्तुवन्ति ये / लक्ष्मीहतिकृतोपायाः, शत्रवस्ते न मन्त्रिणः मृदौ, अभाग्ये, रोगिणि, स्वतन्त्रे, खले. वाच० / मन्द इव मन्दः / मिथ्यात्वमहारोगग्रस्ते च / उत्त०८ अ०। / / 2 / / " सङ्घा०१ अधि०१ प्रत्ता० / सो खलु सोचो मंदो मंदो पुण दव्वभावेणं / (बृ.)। मंतिपरिसास्त्री० (मन्त्रिपरिषद्) राज्ञो राहस्यिकायां पर्षदि, बृ०१ उ०१ अथ मन्द इति कोऽर्थः ? इत्याह-मन्दः पुनद्रव्यभावेन द्रव्यतो भावतश्च प्रक० / ( परिसा' शब्दे पञ्चमभागे 651 पृष्ठ विवृतिः) मन्दो भवतीत्यर्थः। मंतिय पुं० (मान्त्रिक) मन्त्रज्ञातरि, उत्त०१ अ०। एक्केलपुण उवचऍ, अवचयम्मि भावे उ अवचए पगतं / मंतु पुं० (मन्तु) मन-कु-तुट् च / अपराधे, मनुष्ये, प्रजापती, वाच० / तलिना वुड्डी सेट्ठा, उभयमओ के इ इच्छंति // 706 / / क्रोधे च ! "किं पुण मंतुप्पहरणेसु।” मंतुप्पहरणा कोहप्पहरणा ऋषयः। द्रव्यमन्दो, भावमन्दश्च / एकैकः पुनर्द्विधा-उपचये, अपचये च / नि० चू०२ उ०। अत्रोपचयद्रव्यमन्दो नाम-यः परिस्थूरतरशरीरतया गमनाऽऽदिव्यापार मंथ पुं० (मन्थ) मन्थ-करणे घञ् / द्रव्यतो दधिमन्थनदण्डे, भावतः कर्तुं न शक्नोति, अपचयद्रव्यमन्दस्तुयः कृशशरीरतया कमपि प्रयास कोकुचिकाऽऽदिके कल्पपरिमन्थौ, स्था०। इह च मन्थो द्विधा-द्रव्यतो, न कर्तुमाचष्टे, उपचयभावमन्दः पुनर्यो बुद्धरुपचयेन यतस्ततः कर्तु भारतश्च। यत आह-"दव्वम्मि मंथो खलु, तेणा मंथिजए जहा दहियं / नोत्सहते / अपचयभावमन्दस्तु यो निजसहजबुद्धेरभावेनान्यदीयाया दहितुल्लो खलु कप्पो, मंथिज्जइ कुक्कुयाईहिं / / 1 / / " स्था०६ ठा० / मन्थ बुद्धेरनुपजीवनेन हितप्रवृत्तिनिवृत्ति न कर्तुमीशः स बुद्धेरपचयेन भावतो इद मन्थः, केवलिना समुद्धातसमये दक्षिणोत्तरदिग्द्वयप्रसारणात् मन्दत्वादपचयभावमन्दः / अत्र चाऽनेनैव भावतोऽपचयमन्देन, प्रकृत्तं लोकान्तप्रापिणि, मन्थवत् क्रियमाणे जीवप्रदेशसङ्घाते च / स्था०६ शेषास्तु शिष्यमतिविकाशनार्थ प्ररूपिताः / अथवा-तलिना-सूक्ष्माटा० / आ०म० / सक्तुभिः सर्पिषाऽभ्यक्तैः, शीतवारिपरिप्लुतैः / नात्य कुशाग्रीया बुद्धिः श्रेष्ठा ततः सा सूक्ष्मतन्तुव्यूतपटीवदन्तः सारवत्त्वेनोपच्छो नातिसान्द्रश्च, चितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः, यस्तु परिस्थूरमतिः मन्य इत्यभिधीयते।।१।।" इत्युक्ते पेयभेदे, सूर्यो, अर्कवृक्षे, नेत्रमले; किरणे स बुद्धेः स्थूलसूत्रतया स्थूलशाटिकाया इव अन्तर्निः सारतालक्षणमपचच / भावे घञ्। आलोडनाऽदौ, वाच०। यमधिकृत्याऽपचयभावमन्दः, इत्यतः केचिदाचार्या उभयमपचयमन्दमंथणिया स्त्री० (मन्थनिका) लघुमन्थनदण्डे, सूत्र०१ श्रु०१ अ०१ उ०। मिच्छन्ति। प्रथमव्याख्यानाऽपेक्षया निर्बुद्धिक, द्वितीयव्याख्यानपक्षे तु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy