SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मंडलसंकमण 20 - अभिधानराजेन्द्रः - भाग 6 मंडलिअणुवजीवंत अनन्तरमुच्यमानो दोषः, तमेवाऽऽह-येन यावता कालेन अन्तरेण अपान्तरालेन मण्डलान्मण्डल संक्रामन् सूर्यः भेदघातेन संक्रामतीत्युच्यते, एतावतीमद्धां पुरतो द्वितीये मण्डले न गच्छति / किमुक्त भवति ? मण्डलान्मण्डलं संक्रामन् यावता कालनापान्तरालं गच्छति तावतकालानन्तरं परिभ्रमितुमिष्ट द्वितीयमण्डलसत्काहोरात्रमध्यात् त्रुट्यति, ततो द्वितीये मण्डले परिभ्रमन पर्यन्ते तावन्तं कालं न परिभ्रमेत्, तगताहोरात्रस्य परिपूर्णीभूतत्वात्, एवमपि को दोष इत्याह-पुरतो द्वितीयमण्डलपर्यन्ते अगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डल परिपूर्ण परिभभ्यते, तस्य हानिरुपजायते. तथा च सति सकलजगद्विदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः। (लेसि णमयं दोसे त्ति) तेषामयं दोषः (तत्थ इत्यादि) तत्र येते वादिन एवमाहुः-मण्डलान्मण्डलं संक्रामन् सूर्योऽधिकृतभण्डलं कर्णकलं निर्वेष्टयति मुद्धति तेषामयं विशेषो गुणस्तमेवाऽऽह-(जेणेत्यादि) येन यावता कालेनापान्तरालेन मण्डलान्मण्डल संक्रामन् सूर्यः कर्णकलमधिकृतं मण्डलं निर्वेष्टयति, एतावतीमद्धा पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपिगच्छति। इयमत्र भावना-अधिकृतं मण्डल किल कर्णकलं निष्टितमतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाऽहोरात्रेऽन्तर्भूतस्तथा च सति द्वितीये मण्डले संक्रान्तः सन्तगतकालस्य मनागप्यहीनत्वात् यावता कालेनाऽपान्तरालं गम्यते तावता कालेन पुरतो गच्छति, ततः किमित्याह-पुरतो गच्छन् मण्डलकालं न परिभवति, यावता कालेन प्रसिद्धेन तत् मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्भनागपि भण्डलकालपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणच्याघातप्रसन्द :, एष तेषामेवंवादिनां विशेषो गुणः, तत इदमेव मतं समीचीन तरदित्यावेदयन्नाह-(तत्थेत्यादि) तत्रये ते वादिन एवमाहुः-मण्डलान्गण्डलं संक्रामन् सूर्योऽधिकृतं मण्डलं कर्णकलं निर्वेष्टयति, एतेन | नयेनाभिप्रायेणामस्मन्मतेऽपि मण्डलान्मण्डलान्तरसंक्रमणं ज्ञातव्यं, न चैवम् इतरेण नयेन, तत्र दोषस्योक्तत्वात् / च० प्र०२ पाहु०२ पाहु० पाहु० / सू०प्र०। मंडलसंठिय त्रि० (मण्डलसंस्थिति) मण्डलसंस्थाने, सू० प्र०। ता कहं ते मंडलसंठिती आहिता ति वदेजा! तत्थ खलु इमातो अट्टपडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता सव्वा वि मंडलवता समचउरंससंठाणसंठिता पण्णत्ता, एगे एवमाहंसु१, एगे पुण एवमाहंसु-ता सव्वा वि णं मंडलवता विसमचउरंससंठाणसंठिता पण्णत्ता, एगे एवमाहंसु 2, एगे पुण एवमाहंसुसव्वा वि णं मंडलवया समचउक्कोणसंठिता पण्णत्ता, एगे एवमाहंसु 3, एगे पुण एवमाहंसु-सव्वाऽविमंडलवता विसमचउकोणसंठिया पण्णत्ता, एगे एवमाहंसु 4, एगे पुण एवमाहंसु-ता सव्वा वि मंडलवता समचक्कवालसंठिया पण्णत्ता, एगे एवमाहंसु 5, एगे पुण एवामाहंसुता सव्वा वि मंडलवता विसमचक्कवालसंठिया पण्णत्ता, एगे एवमाहंसु 6, एगे पुण एवमाहंसु-ता सव्वा विमंडलवता चक्कऽद्धबालसंठिया पण्णत्ता, एगे एवपाहंसु 7. एगे पुण एवमाहंसु-ता सव्वा वि मंडलवता छत्ताऽऽगारसंठिया पण्णत्ता, एगे एवमाहंसु 8, तत्थ जे ते एवमाहंसु ता सव्वा वि मंडलवता छत्ताकारसंठिता पण्णत्ता, एतेणं णएणं णायव्वं णो चेवणं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ। (सूत्र-१६) (ता कह ते मंडलसंठिई इत्यादि) 'ता' इति पूर्ववत्, कथं भगवन ! 'ते' त्वया मण्डलसंस्थितिराख्याता इति भगवान् वदेत, एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनार्थ प्रथमतस्ता एवोपदर्शयति-(तत्थ खलु इत्यादि) तत्र तस्यां मण्डलसंस्थितौ विषये खल्विमा वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषामष्टाना परतीथिकानां मध्ये एके प्रथमे तीर्थान्तरीया एवमाहुः, 'ता' इति तेषामेव तीर्थान्तरीयाणामनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः (सव्वा विमंडलवय त्ति) मण्डल मण्डलपरिभ्रमणमेषामस्तीति मण्डलवन्ति चन्द्राऽऽदिविमानानि तद्भावो मण्डलबत्ता, तत्राऽभेदोपचारात्यानि चन्द्राऽऽदिविमानानितान्येव मण्डलवत्ता इत्युच्यन्ते, तथा चाऽऽह-सर्वा अपि समस्ता मण्डलवत्ता मण्डलपरिभ्रमणवन्ति चन्द्राऽऽदिविमानानि, समचतुरस्त्रसंस्थानसंस्थिताः प्रज्ञप्ताः / अत्रोपसंहारः-(एगे एवमाहंसु) एवं सर्वाण्युपसंहारवाक्यानि भावनीयानि।।१।। एके पुनर्द्वितीया एवमाहुः-सर्वा अपि मण्डलवत्ता विषमचतुरस्रसंस्थान - संस्थिताः प्रज्ञप्ताः / / 2 / / तृतीया एवमाहुः-सर्वा अपि मण्डलवत्ताः समचतुष्कोणसंस्थिताः प्रज्ञप्ताः // 3 / / चतुर्था आहुः-सर्वा अपि मण्डलवत्ता विषमचतुः कोणसंस्थिताः प्राप्ताः॥४॥ पञ्चमा आहुः-सर्वा अपि मण्डलवत्ताः समचक्रवालसंस्थिताः प्रज्ञप्ताः / / 5 / / षष्ठा आहुः-सर्वा अपि मण्डलवत्ता विषमचक्रवालसस्थिताः प्रज्ञप्ताः॥६॥ सप्तमा आहुःसर्या अपि मण्डलवत्ताश्चकार्द्धचक्रवालसंस्थिताः प्रज्ञाप्ताः // 7 // अष्टमाः पुनराहुः-सर्वा अपि मण्डलवत्ताश्छत्राऽऽकारसस्थिरताः प्रज्ञप्ताःउत्तानीकृतच्छवाऽऽकारसंस्थिताः।।८।। एवमष्टावपि परप्रतिपत्तीरुपदर्थ्य संप्रति स्वमतमुपदिदर्शयिषुराह-(तत्थ इत्यादि) तत्र तेषामष्टानां तीर्थान्तरीयाणां मध्ये ये एवमाहुः सर्वा अपि मण्डलवत्ताश्छत्राऽऽकारसंस्थिताः प्रज्ञप्ता इति, एतेन नयेन, नयो नाम प्रतिनियतैकवस्त्वंशविषयोऽभिप्रायविशेषो, यदाहुः समन्तभद्राऽऽदयो-'नयो ज्ञातुरभिप्रायः।' इति। तत एतेन नयेन-एतेनाभिप्रायविशेषेण सर्वमपि चन्द्राऽऽदिविमानज्ञानं ज्ञातव्यं, सर्वेषामप्युत्तानीकृतकपित्था संस्थानसंस्थितत्वान्न चैव नैव इतरैः शेषैर्नयैः तथावस्तुतत्त्वाभावात् (पाहुडगाहाओ भाणियव्वाओ त्ति) अत्रापि अधिकृतप्राभृतप्राभृतार्थप्रतिपादिकाः काश्चन गाथा वर्तन्ते, ततो यथासंप्रदाय भणितव्या इति। सू० प्र०१ पाहु०७ पाहु० पाहु०॥
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy