________________ मंडलपगरण 16 - अभिधानराजेन्द्रः - भाग 6 मंगलसंकमण चन्द्रादेमण्डल'ऽऽदिविधारप्रतिपादके ग्रन्थे, मण्ड० / पणमिअ वीरजिणिंदं, भवमंडलभमणदुक्खपरिमुक्कं / चंदाइमंडलाई-विआरलवमुद्धरिस्सामि / / 1 / / मण्ड०। तवगणगयणदिणेसर-सूरीसरविजयसेण सुपसाया। नरखित्तचारिचंदा-इयाण मंडलगमाईणं / / 68|| एसो विआरले सो, जीवाभिगमाइआगमेहिंतो। विणयकुसलेण लिहिओ, सरणत्थं सपरगाहाहिं / / 66 स्टकृत्परकृतगाथाभिः स्मृत्यर्थ लिखितो विचारलेशः न नुतनो | विहितः किंतु श्रीमुनिचन्द्रसूरिकृतमण्डलकमेव प्रतिसंस्कृतं जीवाभि- | गनाऽऽटिगाथाभिः कतिभिः नूतनाभिश्च, शेष स्पष्टम् // 66 // मण्ड० / मंडलपय पुं० (मण्डलपद) मण्डलरूपं पदं मण्डलपदम् / सूर्य्याऽऽदि मण्डलस्थाने, सू० प्र०१ पाहु०७ पाहु० पाहु० / मंडलपवेस पु० (मण्डलप्रवेश) अखलकप्रविष्टस्यैकस्य मल्लस्य यल्लमां भूखण्ड तन्मण्डलं, तत्र वर्तमानस्य प्रतिद्वन्द्विनो मल्लस्य निपाताय यः प्रवेशः स मण्डलप्रवेशः / स्वमण्डले वर्तमानस्य मल्लस्य नेपाताय प्रतिद्वन्द्विनो मल्लस्य तन्मण्डलप्रवेशे, पिं० / यत्राऽध्ययने चन्द्रस्य सूर्यस्य दक्षिणेषु उत्तरेषुच मण्डलेषु च सञ्चरतो यथा मण्डलान्मनण्डले प्रवेशो भवति तथा व्यावर्ण्यत तदध्ययन मण्डलप्रवेशः / उल्कालिकश्रुतभेदे, नं०। पा०॥ मंडलमज्झत्थ त्रि० (मण्डलमध्यस्थ) मण्डलमध्यभागवर्तिनि, ज्यो० | 15 पाहु मंडलरोग पुं० (मण्डलरोग) वटुस्थानव्यापके रोगे, जं०२ वक्ष०। जी०। मंडलवइ स्त्री० (मण्डलपति) देशकार्यनियुक्ते, जं०३ वक्ष०। मंडलवंत न० (मण्डलवत्) मण्डलं मण्डलपरिभ्रमणमस्यास्तीति मण्ड लवत् / चन्द्राऽऽदिविमाने, सू० प्र०१ पाहु०७ पाहु० पाहु० / मंडलवत्ता स्त्री० (मण्डलवत्ता) मण्डलं मण्डलपरिभ्रमणमस्यास्तीति मण्डलवचन्द्राऽऽदिविमानम्, तद्भावो मण्डलवत्ता / चन्द्राऽऽदिविमाने, तत्रभेदोपचारात् चन्द्राऽऽदिविमानान्येव मण्डलवत्ता इत्युच्यनते। सू० प्र०१ पाहु०७ पाहु० पाहु। मंडलवरभद्द पुं० (भण्डलवरभद्र) कुण्डलवरद्वीपस्थे देवे, सू०प्र०१६ / पाह मंडलवरमहाभद्द पुं० (मण्डलवरमहाभद्र) कुण्डलरद्वीपस्थे देवे, सू० प्र०१६ पाहुन मंडलसंकमण न० (मण्डलसक्रमण) सूर्याऽऽदीनां मण्डलान्मण्डलान्तरसङ्क्रमणे, चं० प्र०। ता कहं ते मंडलाओ मंडलं संकममाणे संकममाणे सूरिए | चारं चरति आहिता ति वदेज्जा / तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तत्थेगे एक्माहंसु-ता मंडलातो मंडलं संकममाणे संकममाणे सूरिए भेदधातेणं संकामति एगे एवमाहंसु / एगे पुण एवमाहंसु-ता मंडलातो मंडलं संकममाणे संकममाणे सूरिए कन्नकलं णिवेढेइ, तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे संकममाणे सूरिए भेयघाएणं संकमइ, तेसि णं अयं दोसे, ता जेऽणंतरेणं मंडलातो मंडलं संकममाणे संकममाणे सूरिए भेदधाएणं संकमति, एवतियं च णं अद्धं पुरतो ण गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेइ, तेसिणं अयं दो से, तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति, तेसि णं अयं विसेसे-ता जेणंतरेणं मंडलातो मंडलं संकममाणे सूरिए कण्णकलं निव्वेदेति, एवतियं च णं अद्धं पुरतो गच्छति, पुरतो गच्छमाणे मंडलकालं ण परिहवेति, तेसिणं अयं विसेसे, तत्थ जे ते एवमाहंसु-मंडलातो मंडलं संकममाणे सूरिए कण्णकलं निवेढेति, एएणं णएणं णेयध्वं णो चेव णं इतरेणं णेतव्वं / (सूत्रम्-२२) (ता कहमित्यादि) 'ता' इति पूर्ववत्, कथं भगवन् ! मण्डलात् मण्डल सक्रामन् सूर्यश्चारं चरति, चारं चरन् आख्यात इति वदेत् / किमुक्तं भवति ? कथं भगवन्नेष सूर्यश्चारं चरन् मण्डलान्मण्डल संक्रामन् आख्यात इति। अत्र हि मण्डलान्मण्डलान्तरसंक्रमणमेव वक्तव्यमतस्तदेव प्रधानीकृत्य वाक्यस्य भावार्थो भावनीयः। एवमुक्ते भगवानह-(तत्थ खलु इत्यादि) तत्र मण्डलान्मण्डलान्तरसंक्रमणविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्त। तद्यथा-तत्रैक एवमाहुः-'ता' इति पूर्ववत् स्वयं भावनीय, मण्डलादपरमण्डल संक्रामन् -संक्रमितुच्छिन् सूर्यो भेदघातेन संक्रामति, भेदो मण्डलस्य मण्डलस्यापान्तरालं तत्र घातो गमनम्, एतच्च प्रागेवोक्तं, तेन संक्रामति, किमुक्तं भवति ? विवक्षिते मण्डले सूर्येणाऽऽपूरिते सति तदन्तरमपान्तरालगमनेन द्वितीयं मण्डलं संक्रामति संक्रम्य च तस्मिन्मण्डले चारं चरतीति / अत्रोपसंहारः-(एगे एवमाहंसु ) एके पुनरेवमाहुः 'ता' इति पूर्ववत्, मण्डलान्मण्डलं संक्रामन् संक्रतुमिच्छन् सूर्यस्तदधिकृतमण्डलं प्रथमक्षणादूर्वमारभ्य कर्णकलं निर्वेष्टयति मुञ्चति, इयमत्र भावना भारत ऐरावतो वा सूर्यः स्वस्वस्थाने उद्गतः सन्नपरमण्डलगत कर्ण प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकत मण्डलं तया कयाचनापि कलया मुञ्चन् चार चरति, येन तस्मिन्नहोरात्रऽतिक्रान्ते सति अपरानन्तरमण्डलस्याऽऽदौ वर्तते इति, कर्णकलामिति च क्रियाविशेषणं द्रष्टव्यम् / तचैवं भावनीयम्-कर्णमपरमण्डलगतप्रथमकोटिभागरूप लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्द्धवं क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टयतीति, तदेवं प्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्त्वं तदुपदर्शयति-(तत्थेत्यादि) तत्र तेषां द्वयाना मध्ये ये एवमाहुः-मण्डलान्मण्डल संक्रामन् भेदघातेन संक्रामति तेषामयम्