SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 364 - अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० ण हेतुवरि कायव्दा। मा-प्रतिषेधे। चपूरणे, हुशब्दो यस्मादर्थे, जम्हा छप्पदा विजमाणा फलगादीणं गमणादीहिं संसजंति, तेणं ति-तम्हा, अभिक्खणं-पुणो पुणो, तुम्हे, पदावेज्जा / फलहसंथा-राण जयणा गया। इदाणिं उवहिमादीणं सामण्णा जयणा भण्णतिवेंटियमाईएसुं, जतणाकारी तु सध्वहिं सुज्झे / अजयस्स सत्त भंगा, सट्ठाणं, सहाणं चेव आवण्णे // 27 // वेंटिगादि-उवगरणजाए गहणणिक्खेवादिकिरियासु जयणाकारी तु सव्वहिं सुद्धो अप्रायश्चित्तीत्यर्थः। अजयणाकारिस्स पुव्वाभिहिता सत्त भंगा भवंति, पायच्छित्तं पूर्ववत् / अजयणाए य वट्ठमाणो बेइंदियाईणं संघट्टणपरितावणउद्दवणादी आवण्णे सट्ठाणपायच्छित्तं दट्ठव्यमिति। अह कस्सऽवि वणभगंदलादी किमिया हवेज, ते सिमा णीहरणपरिट्ठावणाविही भण्णतिपोग्गलमाई असती, समितं भगंदले छोढु णीसरति। अणुण्हे किमिकुहादि, किमिया पिउडादिणीणेतुं // 258|| कस्सइ साहुस्स भगंदलं होज, तस्स ततो भंगदलाओ किमिया उद्धरियव्वा / पोग्गलं-मंसं, तंगहेऊण भगंदले पवेसिञ्जति, ते किमिया तत्थ लग्गति / असती पोग्गलस्स समिया घेप्पड़, समिता कणिक्का, महुघएहिं तुप्पेउमदिउंच भगंदले छुभति। ते किमिया तत्थ लग्गति। जे यते पोग्गल समियादीसु लग्गा किमिया तेणीहरंति-परित्यजंति। अणुण्हे छायाए त्ति वुत्तं भवति। तत्थ वि अद्दकडेवरादिसु, किमिकुट्ठादि किमिया' आदिसद्दाओ वणकिमियादी अद्दकलेवरादिसु परिहवेति / आर्द्रकलेवरस्या भावात् पिउडादिसुछुभंति, पिउड पुण-ओज्झं भण्णति, णीणे भगंदलादिस्थानात्। संसत्ता पोग्गलादी, पिउडे पोगे तहेव धम्मे य। आयरिये गच्छंमिय, बोहियतेणे य कोंकणए / / 286|| साहुणा वा भिक्खं हिडतेण संसत्तं पोग्गलं लद्धं, आदिसद्दातो मच्छभत्तं वालद्ध, तंतं पि तहेव पुव्वाभिहियकडेपरादिसु परिहवेंति। पिउडे वा पोमेवा 'पोम' ति कुसुंभयं, अण्णे पुण आयरिया पोम पोममेव भण्णंति। आर्द्रचम्मे वा महुघयतोप्पिते, परित्यजेत्यर्थः। एवं तसकायजयणा भणिया / भवे कारणं जेण तसकायविराहणं पि कुजा। किं पुणतं कारणं जेण तसकायविराहणं करेति? भण्णति-'आयरिएत्ति'-आयरियं कोइ पडिणीओ विणासिउमिच्छति, सो जइ अण्णहा ण ठाइ तो से ववरोयण पि कुजा, एवं गच्छट्ठाए वि। बोहिंगतेणे यति-जे मेच्छा माणुसाणि हरंति ते बोहिगतेणा भण्णंति / अहवा-बोहिगा-मेच्छा, तेणा पुण इयरे चेव, एते आयरिस्स वा गच्छस्स वा वहाए उवद्विता। चसहातो--कोति संजतिं बला घेत्तु-मिच्छति, चेतियाण वा-चेतियदव्वस्स विणासं करेइ, एवं ते सव्ये अणुसट्ठीए अट्ठायमाणा ववरोवेयव्वा / आयरियमादीणं नित्थारणं कायव्वं, एवं करेंतोऽवि सुद्धो। जहा सो कोंकणे एगो आयरिओबहुसिस्सपरिवारो संझकालसमए बहुसावयं अडविं पवण्णो / तंमि य गच्छे एगो दृढसंघयणी कोंकणगसाहू अस्थि / गुरुणा य भणियं अज्जो ! जं एत्थदु-1 द्वसावयं किंचि गच्छे अभिभवति तं णिवारेयव्वंण उवेहा कायव्वा। ततो तेण कों कणगसाहुणा भणियं-कहं विराहि-तेहिं अविराहितेहिं णिवारेयव्वं? गुरुणा भणियं-जइ सक्कइ तो अविराहितेहिं पच्छा विराहितेहिं विण दोसो। ततो तेण कोंकणगेण तवियं, सुवह वीसत्था अहं भे रक्खिस्सामि। तो साहवो सव्वे सुत्ता, सो एगागी जागरमाणो पासति सीहं आगच्छमाणं, तेण हडिति जंपियं, ण गतो, ततो पच्छा उहइऊण सणियं लहुडेण आहओ / गतो परिताविओ / पुणो आगतं पेच्छति। तेण चिंतियं न सुद्धपरिहारो ताविओ तेण पुणो आगओ, पुणो गाढयरं आहतो, मतो। पुणोऽदिततियवारा एवं चेव,णवरं सव्वायामेण आहतो। गता राती। खेमेण पचूसे गर्छता पेच्छति। सीहं अणुपंथे मतं। पुणो अदूरे पेच्छंति बितितं,पुणो अदूरंते ततिय। जो सो दूरे सो पढम सणियं आहओ, जो वि मज्झे सो बितिओ, जो णियडे सो चरिमो गाढं आहतो मओ / तेण कोंकणएण आलोइयमायरियाणं सुद्धो / एवं आयरियादी कारणेसु यावाएंतो सुद्धो / गता पाणातिवायरस दप्पिया कप्पिया पडिसेवणा। गतो पाणातिवातो। (नि०चू० 130 / मृषावादस्य दपिकाकल्पिकामूलगुणप्रतिसेवना 'मुसावाय' शब्देऽस्मिन्नेवभागे गता) इयाणिं अदिण्णादाणं भण्णति, तस्स पडिसेवणा दप्पिया, कप्पिया या तत्थ दप्पिया ताव भण्णतिदुविधं च होइ तेण्णं, लोइय लोउत्तरं समासेणं। दव्वे खेत्ते काले, भावम्मिय होइ कोहादी॥३२४॥ दुविधं-दुभेयं, चः-पायपूरणे, होति-भवति, तेणं-चौर्य, कतमं-- दुभेयम्? उच्यते-लोइयं, लोउत्तरं च। समासेन। व्याख्या पूर्ववत्। तत्थलोइयं चउव्विह-दव्वेत्ति पच्छद्धं / एसा चिरंतणगाहा / एआए चिरंतणगाहाए-इमा भद्दबाहुसा मिकया चेव वक्खाणगाहा-- महिसादिछत्तजाते, जहियं वा जधिरं विवचासं। मच्छरभिमाण धण्णो, दगमाया लोभओ सव्वं // 325|| दव्वअदिण्णादाणे महिसादि उदाहरणं, खेत्तअदिन्नादाणस्स छेत्तजाय ति-छेत्तं-खेत्तं,जाय त्ति विकप्पा / कालअदिण्णादाणस्स वक्खाणं / जहियं वा जचिरं विवचासं ति–जम्मि काले-अवहरति, जावतियं वा कालं विवचासितं वत्थं भुजतितं कालं तेण्णं भावम्मिय होति कोहादी' अस्य व्याख्या-मच्छरपच्छद्धं-मच्छरे त्ति-कोहो, अहिमाणोतत्थ धण्णोदाहणं, दर्ग-पानीयं, तं मायाए उदाहरणं, लोभओ सव्वं ति–जमेयं दव्वादिभणियं एयमि सर्वत्र लोभो भवति इत्यर्थः।जंतं लोइयंदव्यतेणं तं तिविधं-सचितं अचित्तं मीसं। जतो भण्णतिदुपयचउप्पयमादी, सचित्ताचित्त होति वत्थादी। मीसे सचामरादी, वत्थगमादीतु खेत्तम्मि॥३२६|| जाइयवत्थ दएसुं, काले दाहंण देइ पुणे वि।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy