SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 363 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० धातो-मारणं, तम्मि संसिता-तस्संसिता, ताण घातोतस्संसि-तघातो केण पुण तस्संसिताण घातो भवेज? उच्यते-ओदणभक्खी तसासिसु वत्ति-ओयणं जे भक्खयंति ते ओयणभक्खी, सुणगादी ते य ओदणं भक्खयंति / जे तस्संसिया पिपीलिकादी ते विभक्ख-यंति, ति वुत्तं भवति / पिपीलिकादितसकायं असंति भक्खयंति जे ते तसासिणा, ओदणभक्खि त्ति वुत्तं भवति। अतो मा तेसु ओदणभक्खिसु तसासिसु वा धातिज्जिसंसि त्ति काउं व त्ति घातिसु परिहविज्जति भत्तं, एस जतणा भणिता। जत्थ सत्तुका पुण संसजंति तत्थिमा जयणातदिवसकताण तु स-तुगाण गहिताण चक्खुपडिलेहा। तेण परं णव वारेऽ सुद्धे णिसिरे तरे मुंजे // 280 / / तुसद्दो-अवधारणे, तदिवसकताणं चेव, जवा भुग्गा पासाणजंतेण दलिया साहिया सत्तुगा भण्णंति, तेसिंगहिताणं आत्मीकृतानां चक्खुपडिलेहा भवतीत्यर्थः / चोदगाहणणुण सव्वच्चियचक्खु-पडिलेहणा को अभिघातो वा जेण चक्खुपडिलेहणं करेति इति? उच्यते-पिंडविसोही पडुछ ण चक्खूवतिरित्ता पडिलेहा, इमो पुण से अभिप्पाओ भायणत्थस्सेव वत्थुणो अवलोयणा चक्खुपडिलेहा णरयत्ताणविगप्पणावस्थाप्येत्यर्थः / तेण परं ति-तद्दिवसकताण परओ दुदिवसातिकयाणं ति वुत्तं हवति। णव वारे त्ति-उक्कोसं णव वारा पडिलेहा कायव्या / अशुद्ध त्तिजतिणवहिं वाराहिं पडिले-हिज्जमाणा ण सुद्धा तो णिसिरे-परित्यजेत्। इयरे भुज त्ति, इयरे जे सुद्धा णवमवाराए अरत्तो वा ते भोक्तव्या इति। कह पुण सत्तुगाणं पडिलेहा भण्णति। दारंरयहरण पत्तवंधे, पइरित्तुच्छल्लियं पुणो पेहिति। ऊरणिय आगराऽसति,कप्परथेवेसु छायाए॥२८१॥ पत्तगबंधे मलिनीकरणभया रयत्ताणं पत्थरेऊण तस्सुवरि पत्तग-बंधं, तंमि पत्तगबंधे सत्तुगा पइरित्तु-प्रकीर्य वाप्येत्यर्थः / उच्छल्लियं तिएकपा नयित्या जा तत्थ पत्तगबंधे उयरिणिया लग्गा ता उद्धरेत्तु कप्परे कजंति / पुणो पेहिति-पुणो पतिरित्तु छल्लित्तु पुणो पेहिजंति त्ति वुत्तं भवति / एवं णव वाराए सा सत्तुगपडिलेहणविही भणिया / ऊरणिया आगर त्ति- जा ऊरणिया पडिलेहमाणेण कप्परादिसु कता ताओ आगरातिसुपरिद्वावेयव्वा / को पुण आगरोभण्णति-जत्थघरट्टादिसमीवेसु बहुं जवभुसुट्टे सो आगरो भण्णति, असति त्ति-तस्सागरस्सासति- | कप्परथेवेसुति-कप्परथेवा सत्तुगा छोणतंकप्परं सीयले भूपदेसे छायाए | परिट्ठ-विधति, जत्थपाणगं संसज्जति तत्थ आयाम उसिणोदगं गेण्हति / पूतरगादिसंसत्तं च धम्मं करगादिणा गालिज्जति, जत्थ जत्थ गो रससोवीररसगादीहि संसज्जति तत्थ तत्थ तेसिं अग्गहणं सीयग्गहणं सीयग्गहियाणं वा परिठ्ठवणविही। जा परिहावणाणिज्जु तीए भणिया सा दहव्वा इति। भत्तपाणदारजयणा गता। इदाणि वसहिदारजयणा भण्णतिदोण्णि उपमजणाओ, उड्ढे वासासु ततिय मज्झण्हे। वसहिँ बहुसो पमज्ज व, अतिसंघट्टणेहिं गच्छे // 28 // जत्थ वि वसही ण संसजति तत्थ वि दो वाराओ दुवद्धिएसु मोससु वसही पमजिजति, पचूसे, अवरण्हे य / एताओ चेव दो पमजणाओ, ततिया मज्झण्हे भवति / संसत्ताए पुण वसहीए बहुसो, पमज्जयं-कंठ, नवरं वकारो विकप्पदरिसणे। को पुण विकप्यो? इमो--जइ उड्ढवासासु संसता विवसही पुव्वाभिहियप्पमाणेणेव असंसत्ता भवति, तोणाइरित्ता पमज्जणा नोचेवबहुसोपमज्जण त्ति।अह बहुवारा पमजिज्जमाणे अतिसंघट्टो पाणिणं भवति तो अण्णवसहिं गच्छतीत्यर्थः / अहेगदेसेसु मुइंगादि ण गरहवेजा। ___ अन्नयपाणिसंताणगो वा तत्थिमा विहीमूइंगमादिणगरग, कुडमुहछारेण वा विलक्खेंति / चोर्देति य अण्णोण्णं, विसेसओ सेह अइगोले // 283|| मुइंगा-पिपीलिया,आदिसद्दातो-मकोडादि, नगरं परघरं विसेसाओ आश्रयतीत्यर्थः / कुडमुहो-कुडकंतोतंतत्थठवयंति, छारेण या परिहरंतो विलक्खितं करेइ / अणुवउत्ते य गच्छन्तो चोदंति य अन्नोन्नो, सेहो अहिणवदिक्खितो, अइगोलो पुण वालो णिद्धम्मो वा, 'एते विसेसओ चोदयंतीत्यर्थः / वसहि त्ति दारजयणा गता। इयाणिं उवहिदारजयणा भण्णतिअइरेगो विधिगहणं, सत्तुवभोगेण मा हु संसजे। महुरोदगेण धुवणं, अभिक्ख मा छप्पदा मुच्छे / / 284 // जत्थ विसए उवही संसजति, तत्थ चोलपट्टगादि उवहिअति-रित्ता घेप्पति। अह किमित्थं अतिरित्तोबहिग्गहणं स्यात्? उच्यते सत्तुवभोगेण साहू संसज्जइ, एगपड़ोवयारस्स सततुवभोगाओसत-तोवभोगादित्यर्थः / मा, हुरित्ययं यस्मादर्थे द्रष्टव्यः / संसज्जे त्ति-संसज्जति तस्मात् अइरित्तोयहिग्गहणं क्रियत इति, किंचित् मधुरोदगेण मधुरपाणएण उण्होदगादिणा धुवणं अभिक्खणं पुणो पुणो कञ्जति त्ति वुत्तं भवति / स्यात्, किमर्थम् उच्यते मा छप्पया मुच्छे संमूर्च्छत्यर्थः / जं वत्थं सोहेयध्वं तम्मि जति छप्पया होज्जा ता इमेण विहिणा अण्णवत्थे संकामेयव्वाकायल्लीणं कातुं, तहिं सकामेतरं तु तस्सुवरिं। अहवा कोणाकोणं, मेलेतुं, ईसि घटेति // 285 / / जं वत्थं न धुवियव्यं तं कायलीणं काउं वि, कायो सरीरं लीणं काउं अणंतरियं पावरिउंतहिं संकामेति, किं हत्थेनोद्धृत्य संक्रमेन्नेत्युच्यते, इतरंतु तस्सुवरि इयरंजंधुवियव्वं, तुः-पूरणे, तस्स त्ति-पुष्वपाउणस्स उवरि पाउणे / अहवा- अण्णोण्णसंकामणविही भण्णति-कोणमिति कण्णं धोव्वमाणस्स अधोव्वमाणस्स यवत्थस्स कण्णाकण्णे मेलेऊणं ईसिं सणयं छप्पदा घट्टेउं संकामेति। उवहिजयण त्ति दारं गये। इयाणिं फलजयणा भण्णतिफलगादीणि अभिक्खं, पमञ्जणा हेट्ठि उपरि कातव्वा। मा य हु संसजेजा, तेण अभिक्खं पतावेज्जा // 256|| फ लगा-चंगपट्ठादी, आदिसहातो-संथारगमीसगपीढगादी, एएसिं अभिक्खणं पुणो पुण्णो, पमजणा रयहरणे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy