SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मल्लि 165 - अभिधानराजेन्द्रः - भाग 6 मल्लि जेणेव मिहिला तेणेव पहारेत्थ गमणाए / तते णं छप्पि य दूतका जेणेव मिहिला तेणेव उवागच्छति उवागच्छिता मिहिलाए अग्गुजाणंसि पत्तेयं पत्तेयं खंधावाारनिवेसं करें ति करित्ता मिहिलं रायहाणी अणुपविसंति अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छति उवागच्छित्ता पत्तेयं करयल० साणं साणं राईणं वयणातिं निवेदंति-तते णं से कुंभए तेसिं दूयाणं अंतिए एयमहूँ | सोचा आसुरुत्ते० जाव तिवलियं भिउडिं एवं वयासी-नदेमिणं अहं तुभं मल्लिं विदेहवरकण्णं ति कट्ट ते छप्पि दूते असक्कारिय असम्माणिय अवधारेणं णिच्छुभावेति / तते णं | जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा सगा जाणवया जेणेव सयातिं सयातिं गगराइं जेणेव सगा सगा रायाणो तेणेव उवागच्छंति उवागच्छित्ता करयलपरि० एवं वयासी-एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला० जाव अवद्दारेणं निच्छुभावेति / तं ण देइ णं सामी! कुंभए मल्ली वि, साणं साणं राईणं एयमढे निवेदें ति / तते णं से जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमटुं सोचा निसम्म आसुरुत्ता अण्णमण्णस्य संपेसणं करें तिकरित्ता एवं वदासी-एवं खलु देवाणुप्पिया ! अम्हं छहं राईणं या जमगसमगं चेद० जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्तं गेण्हित्तए त्ति कट्ट अण्णमण्णस्स एतमढे पडिसुणे ति पडिसुणित्ता हाया सण्णद्धा हत्थिखंधवरगया सकोरंटमल्लदामा० जाव सेयवरचामराहिं० महया हयगयरहपवरजोहकलियाए चाउरं- | गिणीए सेणाए सद्धिं संपरिवुडा सव्विड्डीए० जाव रवेणं सएहि सरहिं नगरेहिंतो० जाव निग्गच्छंति निग्गच्छित्ता एगयओ मिलायंति 2 ताजेणेव मिहिला तेणेव पहारे त्थ गमणाए। तते णं कुंभए राया इमीसे कहाएलद्धऽ समाणे बलवाउयं सद्दावेति सद्दावित्ता एवं वदासी-खिप्पा मेव भो देवाणुप्पिया! हय० जाव सेणं सन्नाहेह० जाव पचप्पिणंति। ततेणं कुंभए ण्हाते सण्णद्धे हत्थिखंघवरगए सकोरंटवरदाममल्लए सेयवरचामरए महया० मिहिलं मझं मज्झणं णिज्जाति 2 त्ता विदेहं जणवयं मज्झं मज्झेणं जेणेव देसअंते तेणेव उवागच्छति उवागच्छित्ता खंघावारनिवेसं करेति करित्ता जियसत्तुप्पामोक्खा छप्पि य रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति / तते णं ते जियसत्तुपामोक्खा छप्पि य रायाणो जेणेव कुंभए तेणेव उवागच्छन्ति उवागच्छित्ता कुभएणं रन्ना सद्धिं संपलग्गा याऽथि होत्था / तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंमय रायं हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहिति। तते णं से कुंभए जितसत्तु पाभोक्खेहिं छहिं राईहिं हयमहित० जाव पडिसेहिए समा अथामे अचवले अवीरिए० जाव अधरिसणिञ्जमित्ति कट्ट सिग्ध तुरियं० जाव वेइयं जेणे व मिहिला तेणेव उवागच्छति उवागच्छित्ता मिहिलं अणुपविसति अणुपविसित्ता मिहिला दुबारातिं पिहेइ पिहेत्तारोहसजे चिट्ठति, तते णं ते जितसत्तु पामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता मिहिल रायहाणिं णिस्संचारं णिरुचारं सस्वत: समंताओ रुभित्ता णं चिट्ठति / तते से कुभए मिहिल रायहाणि रुद्धं जाणित्ता अब्भतरियाए उवट्ठाणसालाएसीहासणवरगए तेसि जितसत्तुपामोक्खाणं छहं रातीणं छिद्दाणि य विवराणि र मम्माणि य अलभमाणे बहूहिं आएहिय उवाएहि य उप्पत्तियाहि य०४ बुद्धीहिं परिणमेमाणे परिणामेमाणे किंचि आयं वा उवाय वा अलभमाणे ओहतमणसंकप्पे जाव झियायति / इमं च " मल्ली विदेहरायवरकण्णगा बहाया० जाव बहूहिं खुजाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुभगस्त पायग्गहणं करेति / तते णं कुंभए मल्लिं विदेहरायणों आढाति नो परियाणाइ तुसिणीए संचिट्ठति / तते णं मल्ली वि० कुंभग एवं वयासी-तुब्भे णं ताओ ! अण्णदा पमं एजमाण जाव निवेसेह। किण्णं तुब्मं अज ओहतमणसंकप्पा झियायह। तते णं कुंभए मल्लिं विदेह० एवं वयासी-एवं खलु पुत्ता !त. कले जितसत्तुपामुक्खेहिं छहिं रातीहिं दूया संपेसिया तेणं मर असक्कारिया० जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसि दूयाणं अंतिए एयमढे सोचा परिकु विया समाणा मिहिलं रायाहाणिं निस्संचारं जाव चिट्ठति / तते णं अहं पुत्ता तेसिं जितसत्तामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे० जाव झियायामि। तते णं सा मल्ली विदेहरायवरकण्णगा कुंभयं राय वयासी-माणं तुम्मे ताओ! ओहयमणसंकप्पा० जाव झियायह। तुम्भे णं ताओ ! तेसिं जियसत्तुपामोक्खाणं छण्हं राईज्ञं पत्तेयं पत्तेयं रहसियं दूयसंपेसे करेह / एगमेगं एवं वहह-तव देमि मल्लिं विदेहरायवरक ण्णं ति कट्ट संझाकालसमयं सि पविरलमणूसंसि निसंतसि पडिनिसंतंसि पत्तेयं मिहिलं रायहाणिं अणुप्पघेसेह 2 गब्मधरएसु अणुप्पवेसेह मिहिलाए राय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy