SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 164 - अभिधानराजेन्द्रः - भाग 6 मल्लि निक्खमइ पडिनिक्खमित्ता पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणिं मज्झं मज्झेणं जेणेव कुंभगस्स रन्नो भवणे नेणेव कण्णंतेउरे जेणेव मल्लीविदेह० तेणेव उवागच्छइ उवागच्छित्ता उदयपरिफासियाए दब्भोवरि पच्चत्थुयाए भिसियाए निसीयति निसौयतित्ता मल्लीए विदेह० पुरतो दाणधम्म च० जाव विहरति / तते ण मल्ली विदेहा चोक्खं परिव्वाइय एवं वयासी-तुम्भे णं चोक्खे ! किं मूलए धम्मे पन्नत्ते ? तते णं सा चोक्खा परिटवाइया मल्लिं विदेहं एवं वयासी-अम्हं णं देवाणुप्पिए ! सोयमूलए धम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए० जाव अविग्घेणं सग्गं गच्छामो। तए णं मल्ली विदेह० चोक्खं परिव्वाइयं एवं वदासीचोक्खा ! से जहानामए केई पुरिसे रुहिरकयं बत्थं रुहिरेण चेव धोवेजा अत्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही? नो इणढे समठे एवामेव चोक्खा ! तुम्मे णं पाणाइवाएणं, जाव मिच्छादसणसल्लेणं नऽत्थि काई सोही,जहा व तस्सरुहिरकयस्स वत्थस्स रुहिरेणं चेव धोळ्माणस्स।तएणं साचोक्खा परिवाइया मलीए विदेह० एवं वुत्ता समाणा संकिया कखिया विइ (ति) गिच्छिया / भेयसमावण्णा जाया याऽवि होत्था। मल्लीए णो संचाएति किंचि वि पामोक्खमाइक्खित्तए तुसिणीया संचिट्ठति। तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदति खिसंति गरहंति अप्पेगतिया हेरुयालं ति अप्पे गइया मुहमकडिया करेंति अप्पे गइया बग्घाडीओ करेंति अप्पेगइया तज्जमाणीओ निच्छुभंति। तएणं सा चोक्खा मल्लीए विदेह० दासचेडियाहिं० जाव गरहिज्जमाणी हीलिजमाणी आसुरुत्ता०जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकण्णाए पओसमावज्जति, मिसियं गेण्हति गेण्हित्ता कण्णंतेउराओ पडिनिक्खमति पडि निक्खमित्ता मिहिलाओ निग्गच्छति निग्गच्छित्ता परिव्वाइया संपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे बहूणं राईसर० जाव परूवेमाणी विहरति / तएणं से जियसत्तू अन्नदा कदाई अंतेउरपरियालसद्धिं संपरिवुडे एवं० जाव विहरति। तते णं सा चोक्खा परिव्वाइया संपरिवुडा जेणेव जितसत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ उवागच्छित्ता अणुपविसति अणुपविसित्ता जियसत्तुं जएणं विजएणं वद्धावेति / तते णं से | जितसत्तू चोक्खं परि० एजमाणं पासति पासित्ता सीहासणाओ अन्भुट्टेति अब्मुट्ठित्ता चोक्खं सक्कारेति सक्कारेति सक्कारित्ता आसणेणं उवणिमंतेति। तते णं साचोक्खा उदगपरिफासियएक जाव मिसियाए निविसइ, जियसत्तुं रायं रज्जे य० जाव अंतेउरे य कुसलोदंतं पुच्छह / तते णं सा चोक्खा जियसत्तुरस रन्नो दासणधर्म च० जाव विहरति / तते णं से जियसत्तू अप्पणो ओरोहंसिक जाव विम्हिए चोक्खं एवं वदासी-तुम णं देवाणुप्पिया ! बहूणि गामाऽऽगर० जाव अडह, बहूण य रातीसरगिहाति अणुपविससि, तं अत्थि याइं ते कस्स वि रन्नो वा० जाव एरिसए ओरोहे दिहपुटवे जारिसए णं इमे मह उवरोहे ? तए णं सा चोक्खा परिव्वाइया जियसत्तुं (एवं वदासी) ईसिं अवहसिये करेइ करित्ता एव वयासी-एव च सरिसर णं तुम देवाणुप्पिया ! तस्स अगडददुरस्स? के णं देवाणुप्पिए ! से अगडददुरे ? जियसत्तू से जहानामए अगडददुरे सिया। से णं तत्थ जाए तत्थेव बुड्ढे अण्णं अगडं वा तलागं वा दहं वा सरं वा सागर वा अपासमाणे चेवं मण्णइ-अयं चेव अगडे वा० जाव सागरे वा, तए णं तं कूवं अण्णे सामुद्दए दद्दुरे हव्वमागए / तर णं से कूवदद्दुरे तं सामुद्ददददुरं एवं वदासी-से केस णं तुम देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तए ण से सामुद्दए दद्दुरे, तए णं से कूवदद्दुरे तं सामुद्दयं ददुरं एवं वयासीके महालए णं देवाणुप्पिया ! से समुद्दे ? तए णं से सामुद्दए ददुरे तं कूवददुर एवं वयासी-महालए णं देवाणुप्पिया ! समुहे। तएणं से ददुरे पारणं लीहं कड्ढेइ कड्डित्ता एवं वयासीए महालए णं देवाणुप्पिया ! से समुद्दे ? णो इणढे, समढे, महालए णं मे समुद्दे / तए णं से कूवदद्दुरे पुरच्छिमिल्लाओ तीराओ उप्पिडित्ता णं गच्छइ गच्छित्ता एवं वयासी-ए महालए णं देवाणुप्पिया ! से समुद्दे ? णो इणढे समढे / तहेव एवामेव तुम पि जियसत्तू अन्नेसिं बहूर्ण राईसर० जाव सत्थवाहपमिईण मजं वा भगिणी वा धूयं वासुण्हं वा अपासमाणे जाणेसि जारिसए मम चेवणं ओरोहे तारिसए णो अण्णस्सतं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नाम ति रूवेण य जुव्वणेण० जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली। विदेइवररायकण्णाए छिण्णस्स वि पायंड-- गुट्ठस्स इमे तवोरेहि सयसहस्सतिमंऽपि कलंन अग्घइत्ति कट्ट जामेव दिसंपाउन्मूया तामेव दिसंपडिगया। ततेणं से जितसत्तू परिव्वाइयाजणितहासे दूयं सहावेति सद्दावित्ता० जाव पहारेत्थ गमणाए 6 / (सूत्र-७४) तते णं ते सिं जियसत्तुपामोक्खाण छण्हं राईणं डूया
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy