SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मरण 155 - अभिधानराजेन्द्रः - भाग 6 मरण दसणविणए आवस्सएय सीलव्वए निरइआरो। खणलवतवचियाए, वेयावचे समाही य॥१८०।। अपुष्वनाणग्गहणे, सुयमत्ती पवयणे पभावणया। एएहि कारणेहिं, तित्थयरत्तं लहइ जीवो // 181|| पुरिमेण पच्छिमेण य, एए सवेऽवि फासिया ठाणा। मज्झिमएहिं जिणेहिं, एक दो तिण्णि सव्वे वा // 12 // (आव०) टीका सुगमत्वान्न गृहीता। ग्रन्थादेवावसेया। माहणकुंडग्गामे, कोडालसगुत्तमाहणो अस्थि / तस्स घरे उववण्णो, देवाणंदाएँ कुञ्छिसि // 457|| अस्या व्याख्या / पुष्पोत्तराच्च्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रब्राह्मणः ऋषभदत्ताभिधानोऽस्ति / तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गाथाऽर्थः। आव०१ अ०। आ०म०। / मरीकवय न० (मरीचिकवच) किरणजाले, रा०। "मरीइकवयंविणि म्मुयमाणे" मरीचिकवचं किरणजालपरिक्षेपं विनिर्मुञ्चन् / रा०) मरीइया स्त्री० (मरीचिका) मरीचिः किरणजालः सैव मरीचिका। औ०। मृगतृष्णायाम्, जलवदवभासमाने किरणे, झा०१श्रु०१अ०रा०| मरीय पुं०(मरीच) स्वनामयाते कटुफलवृक्षे,तत्फले च। न०। कल्प०१ अधि०७ क्षण / प्रज्ञा० / आ० म०। मरु पुं० (मरु) निर्जलदेशे, ज्ञा०१ श्रु०१६ अ०1 औ०। आ०म०। यत्रा रूढेरधस्तलं नदृश्यते तावदुच्चैः पर्वते, नि० चू०११ उ01 मरुगपुं० (मरुक) ब्राह्मणे, बृ०१ उ०२ प्रक०। धिग्वर्णे, दश०६ अ०४ उ०। मरुगाहरणा न० (मरुकाहरण) ब्राहाणोदाहरणे समयप्रसिद्धौ, (गाथा 46) पञ्चा०१५ विव०। (तद्वृत्तम् द्वितीयभागे 426 पृष्ठे) मरुता स्त्री०(मरुता) स्वनामख्यातायां श्रेणिकमहाराजागमहिष्याम्सा चवीरान्तिके प्रव्रज्य विंशतिवर्षाणि श्रामण्यं परिपाल्य सिद्धेति। अन्त०७ वर्ग५ अ०॥ मरुत्थल न० (मरुस्थल) देशविशेषे, (सूत्र०-२११) कल्प०१ अधि०७ क्षण। मरुदेव पुं०(मरुदेव) अस्याभवसर्पिण्यां भरतेजातानांपञ्चदशकुलकराणां मध्ये त्रयोदशे कुलकरे, (सूत्र-२८)जं०२ वक्ष०ा अवसर्पिण्यां भरतजेषु सप्तकुलकरेषु षष्ठे कुलकरे, (सूत्र-१५१) सं०१५७ सम० / कल्प० / स्था०। आ० चू०। ति०। ऐरवते वर्षे आगमिष्यन्त्यामुत्सर्पिण्यां भविष्यति एकोनविंशेतीर्थकरे, (56 सूत्र) स०१५६ सम०। प्रव० / शत्रुजयाख्येतीर्थे, शत्रुञ्जयः सिद्धक्षेत्रे तीर्थराजो मरुदेवो भज्ञगीरथ इति पर्यायोक्तेः / ती०१ कल्प। मल्लिजिनसमकालिके ऐरवते तीर्थकरे ति०। सरुदेवज्झयण न० (मरुदेवाध्ययन) कल्पकिरणावल्यां मरुदेवयध्ययन विभावयन् वीरः सिद्धिंगतः। तत्र मरुदेव्यध्ययनं कया रीत्या विभावित तत्सम्यक् प्रसाद्यमिति प्रश्ने, उत्तरम्कल्प-सूत्रावचूर्णी मरुदेव्यध्ययनं विभावयन्- प्ररूपयन्नित्येव व्याख्यातमस्ति न तु विभावनरीतिः। 20 प्र०। सेन०१ उल्ला०1 मरुदेवा स्त्री० (मरुदेवा) नाभिकुलकरपल्याम्, आ०म०१ अ०। आoचू0 1 औ०। ऋषभदेवमातरि, ति० ! आ०क० स्था० / कल्प० / प्रव० स०। आव०॥ मरुदेवी स्त्री० (मरुदेवी) प्रथमतीर्थकरमातरि, (गाथा 624) पं०व०३ द्वार। मरुपकंदण न० (मरुप्रस्कन्दन) मरोर्धावित्वा मरणार्थमधः कूर्दने नि०चू०११ उ०। मरुपडण न० (मरुपतन) मरोः (यत्र पर्वते आरूढेरधस्तलं न दृश्यते) मरणबुद्ध्याऽधः पतने, नि०चू०११ उ०! मरुप्पवाय पुं०(मरुप्रपात) निर्जलदेशप्रपाते, ज्ञा०१ श्रु० अ०। औ०। मरुय पुं० (मरुक) विप्रे, जीत० / आ०चू०। आ०म० / णि० चू०।पा०। गन्धद्रव्ये गान्धिकप्रसिद्धे, ज्ञा०१ श्रु०१७ अ०रा०ा आग्नेयापरनामेषु लोकान्तिकदेवेषु, स्था०। मरूया देवा दुविहा पण्णत्ता तं जहा-एगसरीरे चेव बिसरीरे चेव। मरुतो देवा लोकान्तिकदेवविशेषः (स्था०) ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात् तदनन्तरं वैक्रियभावात्। द्विशरीरिणः / द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा। (सूत्र-२) उ०) मरुयगपुं०(मरुवक) विशेषे, ज्ञा०१ श्रु०५ अ०॥ मरुयवसभकप्प पुं० (मरुकवृषभकल्प) देवनाथभूते, प्रश्न०४ आश्र० द्वार। मरुजवृषभकल्पपुं० देशोत्पन्नगन्धभूते अङ्गीकृतकार्यनिर्वाहके, प्रश्न०४ आश्र० द्वार। मरल (देशी) भूते. प्रेते, दे० ना०६ वर्ग 114 गाथा। मरो (देशी) मशके, उलूके च। दे०ना०६ वर्ग१४० गाथा। मलधा० (मृद्) मर्दने,"मृदोमल-मढ-परिहदृ-खड्डु-चडु-मड्डपन्नाडाः" 8 / 4 / 126 इति मृद्नातेर्मलाऽऽदेशः। मलइ / मढइ। मृनाति / प्रा०४ पाद। मल अस्त्री० पापविकिट्टेषु, इह मलाः प्रक्रमाचित्तस्यैव सम्बन्धिनः परिगृह्यन्ते, ते च रागादयो रागद्वेषमोहाः जातिसंग्रहीताः / व्यक्तिभेदेन भूयांसः / षो०३ विव०। स्वेदे, दे०ना०६ वर्ग 111 गाथा। द्रव्यमलः शरीरसंभवः, भावमलः कर्मजनितः। कल्प०१ अधि०६ क्षण। जीवस्य ज्ञानावरणदिकर्मश्लेषनिमित्तभावे, यो०वि०। पापे, आ०म०१ अ०। 'कम्मति वा खहंति वा वोणंति वा कलुसंति वा वोच्छंति वा वेरंति वा पंको त्ति वा मलो त्ति वा एते एगट्ठिया' नि०चू०२० उ० / पूर्वबद्धं कर्ममलम् / अथवा-निकाचितं मलम्, अथवा-सांपरायिकं मलम् / ल०। आव०। ध०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy