SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मरण 154 - अभिधानराजेन्द्रः - भाग 6 मरण समजस। तप अणण असिखडग छड्डियं। सीहरस समरिरगे जाओ एण ताह रहेण गुहमतिगतो एगानी, वितियं भूमि ओ इण्णो, ललिय आयहाण विमुक्काणि अद्रण विणिवाएभि वयणेण त्ति-महया अवदालिएणं उत्कंद काऊण संपत्तो / महया ताहे कुमारेण एगेण हत्थेण उवरिल्लो ओट्टा एगेण हडिल्ला गहिओ। तओ तेण हुण्णपडगा विव दुहा काऊण भुको। साहे लोगेण उछिट्टकलयलो कओ। अहासन्निहियाए देवयाए आभरणवत्थकुसुमवरिसंवरिसिय। ताहे सीहो तेण अमरिसेण फुरफुरेतो अच्छर / एवं नान अहं कुमारएण जुद्धेण मारिओ ति। न च किर कालं मवा गौयमसानी रहसारही आसी। तेण भाणति-गा तुम अमरिसं वहाहि: स नरसीहा तुमं नियाधिवो / सा जति सीहो सीहेमा मारिओ को एत्य विमाणो / नाणि यो वयमणि मधुमित पियति / सो परिता नरपतु उवदणाणो सो कभार तं चम्म गहाय नगरस्स महादिओ हो ! गलाः भणइ-मसाइभा: तस्स धोडवगीवरसाकडेड - असुयी। शो! हिंगनूप सिद्ध। सट्टो दूरां जिसनेन / एएए पुत्ते तुम गम नहि। लम महल्लो / जाहे पेच्छामि, सकारेमि, रज्जाणि य देमि / तण भणिय अच्छतु कुमारा, सर्व चेव पण ओलग्गामि ति। ताई सो भणनि- किं न | पसेसि ? अओ जुद्धसजो निग्गच्छति। सो दूओ तेहि गंतणं सिट्ट, रुट्टा दुयं सिलेड। तेहिं आधरिसिता धाडिओ! ताहे सो आसग्गीवो सध्यबलेण वहिओ / इयरे वि देसं ते लिया। सुबहु कालं जज्झिरूण हयगयरहनरादिक्खयं च पिच्छिऊण कुमारण दूओ पेसिओ ! जहा- अहं चतुमच दोन्नि जुद्धं सपलागामो। किं वा बहुएण अकारिजणेण मारिएणं? एवं होउ ति: विइयदिवसे रहेहिं संपलग्गा / जाहे आउहाणि खीणाणि ताहे चक्कं मुयइ तंतिविगुस्स तुंबेण उरे पडिय। तेणेव सीसं छिन्नं, देवेहि च धुट्ट, जहेस तिविढू पढमो वासुदेवो उप्पन्नो ति / तो सव्वे रायाणो पणिवायमुवगया उयइयं अट्टभरह,डियसिला दंडवाहाहिं धारिया। ए रहावत्तपव्ययरमवि जुद्धमासी / एवं परिहायमाणे वले कण्हण किर जाणुगाणि जाव किह दि पाविया। तिविट्चुलसीति वाससयसहस्साई सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पतिट्टाणे नरए तेत्तीस सागरोवमट्ठितिओ नेरइओ उववन्नो।" अयमासां भावार्थः। / अक्षरार्थस्त्यभिधीयते-राजगृहे नगरे विश्वनन्दिनामा राजा अभूत्। विशाखभूतिश्च तस्य युवराजेति। तस्य युवराजस्य धारिणीदेव्या विश्वभूतिनामा पुत्र आसीत् : विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः। तत्थमधिकृतो मरीचिजीयः (रारागिह विस्स्भूइ त्ति) राजगृहे नगरे विश्वभूतिनामा विशाखभूतिसुतः क्षत्रियोऽभवत् / तत्र च वर्षकोट्यायुष्कमासीत् / तस्मिंश्च भवे व सहस्त्रं दीक्षा प्रव्रज्या कृता सम्भूतयतेः पाश्वा तत्रैवगोत्तासिउ महुराए, सनिआणो मासिएण भत्तेणं / महसुक्के उववण्णो, तओ चुओ पोअणपुरंमि / / 146 / / गमनिका पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकारा मत्या च सनिदानोऽनालोचिताप्रतिकान्तो मासिकेन भक्तन महाशुक्रे कल्पे उपपन्नः उत्कृष्टस्थिलिव इति। ततो महाशुक्राच्च्युतः पोतनपुरे नगरे।।। पुत्तो पयावइस्स, मिआवईदेविकुच्छिसमूओ। नामेण तिवित्ति, आई आसी दसाराणं / / 447 / / गमनिक' एषः प्रजाले राज्ञः मृगावतीदेवीकृतिका तो नारा पिछः "आदिः" प्रथम आसीत् दसाराण, तत्र वासुदेवत्वं च चतरशातिवर्ष शतसहस्त्राणि पालयित्वाऽध, सप्तमनरकपृथिवयानप्रतिष्ठाने नरके त्रयस्त्रिशत्सागरापस्थितिरिकः सजात इति। अमुमेवार्थ प्रतिपादयन्नाहचुलसीईमप्पइटे, सीहो नरएसु तिरियमणुए। पिअमित्तचक्कवट्टी, मूआइ विदेहि चुलसीइ / / 448 / / ममनिका-तुरशीतिवर्षशतसहस्त्रापि वासुदेवभवे खायुक. मासीत तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः तस्मादायुवृत्य सिंहोय. भूद। मृत्वा च पुनरपि नरक एवोत्पन्न इति। तिरियमणुए रे) पुन कतिचिद्भवग्रहणानितियग्मनुष्येषत्पद्य (पियभित्तचक्क- वहीमूअ.इविदेहि चुलसीद नि) परविदेहे भूकाया राजधान्यां धनञ्जयनृपते पादेव्या प्रिय मित्राभिधानश्चक्रवर्ती समुत्पन्नः / तत्र चतुरशीतिपूर्ण तसह . स्राण्यायुष्कमासीदिति गाथाऽर्थः / पुत्तो धणंलयस्स, पुट्टिल परिआउकोडि सव्वेट्टे / णंदण छतगाए, पणवीसाउंसयसइस्सा / / 446 // गमनिका-तत्राऽसी प्रियमित्रपुत्रो धनंजयस्य धारणीदेव्याश्च भूत्वः चक्रवर्तिनो भोगान भुक्त्वा कथंचित सजातसवेग: सन् (पुहिलो इति प्रोष्ठिलाचार्यसमीपे प्रवजितः (परियाउकोडिसबट्ट त्ति) प्रव्रज्यापर्याय वर्षकोटिर्वभूव। मृत्वा महाशुक्रे कल्पे सर्वार्थविभाने सप्तदशसारोपमस्थितिर्देवोऽभवत। (णंदण छत्तग्गाए पणवीसाउं सयरसहस्से नि) तत. सर्वार्थसिद्धाच्च्युक्त्वा छत्राणायां नगर्या जिशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति / पञ्चविशतिवर्षशतसहस्त्राण्यायुष्कमा पीदिति गाथार्थः। तत्रच बालाएव राज्य चकार। चतुर्विशतिवर्षसहस्त्राणिज्य कृत्वा ततःपव्वज पुट्टिले सय-सहस्स सव्वत्थ मासभत्तेणं / पुप्फुत्तरि उववण्णो, तओ चुओ माहणकुलंमि // 450 / / गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् (पोट्टिले ति) प्रोष्ठिलाचार्यान्तिके (सयसहस्सं ति) वर्षशतसहस्त्रं यावदिति / कथम् ? सर्वत्र मासभक्तेन अनवरतमासोपवासेनेति भावार्थः / अस्मिन् भवे विंशतिभिः कारणेस्तीर्थकरनामगोत्रं कर्म निकाययित्वा मापिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रति हान्तो मृत्वा (पुप्फुत्तरि उववन्नो त्ति) प्राणते कल्पे पुष्पोत्तरावर्तसके विमाने विंशतिसागरोपमस्थितिदेव उत्पन्न इति (तत्तो चुओ माहणकुलेमि त्ति) ततः पुष्पोत्तरात् च्युतो ब्राहाणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राहाणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथाऽर्थः / कानि पुनर्विशतिकारणानि ? यैस्तीर्थकरनामगोत्र कम्म तेनोपनिवद्धमित्यत आहअरिहंत सिद्ध पवयण, गुरु थेरबहुस्सुए तवस्सीसुं / वच्छलया एएसिं, अभिक्खनाणोवओगे य॥१७६।।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy