SearchBrowseAboutContactDonate
Page Preview
Page 1328
Loading...
Download File
Download File
Page Text
________________ विहार १३०४-अभिधानराजेन्द्रः - भाग 6 विहार / अविधिप्रच्छने तेषामाचार्याणां लघुको मासो, दोषाश्चाज्ञादयः तथा / मनग्रामाः प्रम्लानचिक्खिल्ला अल्पोदकाच मार्गाः, वसुधाऽपि च पक्कमिथ्यात्वं पूर्वभणितं प्रागुक्तमेव मन्तव्यम्। विराधना एभिः स्थानैर्भवति। मृत्तिका जाता। अन्यैः पथिकादिभिरुत्क्रान्ताः क्षुण्णाः पन्थानः सम्प्रति तान्येवाह वर्त्तन्ते, अतो विहरणकालः सुविहितानाम्, एतगाथादयं शय्यातरस्य सहसा दटूलै उग्गाहिएण सिखायरी उरोविखा। शृण्वतो गुरवश्चंक्रमणं कुर्वन्तः पठन्ति, ततः शय्यातरो ब्रूयात्-भगवन्! सागारियस्स संका, कलहे य समिखिसणया 707 // किमिदानीं यूयं गमनोत्सुकाः? गुरवः प्राहुः वाढं गन्तुकामा वयं प्रेषिताअविधिपृच्छा नाम- वस्त्रपात्राधुपकरणं विहारार्थमुद्राह्य पृच्छन्ति श्वाऽस्माभिः क्षेत्रान्तरं प्रत्युपेक्षितुं साधवः, इत्थमन्तराऽन्तरा वयमिदानी विहारं कुर्महे, ततः सहसा-अकस्मा-दुद्वाहिते चोपकरणे प्रज्ञाप्यमानानां शय्यातरमनुष्याणां व्यवच्छिद्यत स्नेहानुबन्धः। प्रस्थितान् दृष्ट्वा शय्यातरी रुद्यात्, तत् दृष्ट्वा सागारिकस्य शङ्का भवेत्, ततः-- मयि प्रवसति कदाचिदप्यस्या अक्षिणी अश्रुपातं न कुरुतः, अमीषु तु आवासगकयनियमा, कल्लं गच्छामु तो उ आयरिया। प्रस्थितेष्वित्थमश्रूणि मुञ्चतः, ततो भवितव्यं कारणेनेति मिथ्यात्वं गच्छेत् सपरिजणं सागरियं, वाहेउं देति अणुसहिं / / 712|| तद्रव्यान्यद्रव्यव्यवच्छेदादयश्च दोषाः। तथा 'सइज्झि' त्ति प्रातिश्मिकी आवश्यक प्रतिक्रमणं तदेवावश्यमनुष्ठेयत्वान्नियमः, स कृतो यैस्ते रुदतीं शय्यातरीं दृष्ट्वा पञ्चात्कलहे समुत्पन्ने खिंसनां कुर्यात्, कृतावश्यकनियमाः। गाथायां प्राकृतत्वादावश्यकशब्दस्य पूर्वनिपातः किमन्यद्भवदीयं दुश्चरितमुद्गीर्यते येन तदानीमाचार्येषु विहारं कर्तुमुद्यतेषु 'कल्लं गच्छामु' ति"वर्तमानासन्ने वर्तमाने' ति वचनात् कल्येप्रभाते भवत्या रुदितम् / किं वा-आचार्यस्ते पिता भवति येन रोदिषीति / गमिष्याम इतिमत्वा तत आचार्याः सपरिजनं सकुटुम्ब सागरिकंध्याहृत्य अथानागतमेव पृच्छन्ति वयममुकदिवसे गमिष्यामः तत्राऽप्यमी दोषाः- ददति अनुशिष्टिं; धर्मकथां कुर्वन्तीत्यर्थः।। हरियच्छेअणछप्पझ्यघेवणं कियणं च पोताणं / ततःगमणंच अमुगदिवसे, संखडिकरणं विरूवं च // 708|| पध्यछ सावओवा, सणसको जहन्नओवसहिं। ते शय्यातरमनुष्या अन्येद्युः साधवो गमिष्यन्तीति कृत्वा क्षेत्रादौ न | जोगम्मि वट्टमाणे, अमुगं बेलं गमिस्सामो 713|| गच्छन्ति, ततो यानि ततः महान्ति तानि धर्म शृणुयुः, चेटरूपाणि सशय्यातरोधर्मकथां श्रुत्वा कदाचित्प्रव्रज्यां प्रतिपद्यते। अथ प्रव्रज्यां स्नुषाश्च पुरोहडादिषु हरितच्छेदन, यद्वापरस्पररं षट्पदिकानां 'घेवणं' प्रतिपत्तुमशक्तस्ततः श्रावको भवति, देशविरतिं प्रतिपद्यते / अथ उपमर्दनं कियणं' तिकर्तनं वा विदध्युः। पोतानि-वस्त्राणि तेषां प्रक्षालनं तामप्यङ्गीकर्तुमक्षमस्ततो दर्शनश्राद्धोऽविरत सम्यग्दृष्टिर्भवति। अथ कुज़रन् / यद्वा-अमुकदिवसे गमनं करिष्याम इत्युक्ते संयतोऽर्थ दर्शनमप्युररीकर्तुं नोत्सहते ततो जघन्यतोऽवश्यतया वसतिं साधूनां संखड्याः करणं भवेत्, तत्र यदि गृहन्ति तदाऽऽधाकर्मादयो दोषाः यथा ददाति तथा प्रज्ञाप्यते / भूयोऽपि धर्मकथा समाप्याचार्या ब्रुवतेअगृह्णतां तु प्रद्वेषगमनादयः / 'विरूवं' ति विरूपमनेकप्रकारं कुड्य- योऽसौ योगो गमनायास्मान् प्रेरयति तस्मिन् वर्तमाने सति 'अमुगं वेलं' धवलनादिकमपरमप्यधिकरणं कुर्युः। यत एते दोषाः अतोऽविधिपृच्छा ति सप्तम्यर्थे द्वितीया अमुकस्यां वेलायां गमिष्याम इत्थं विकालवेलायां न विधेया। कथयित्वा प्रत्युषसि व्रजन्ति। कः पुनः पृच्छायां विधिरित्याह कथमित्याहजत्तो पाए खेत्तं, गयाउ पडिलेहगा ततो पाइ। तदुभयसुतं पडिल्लेहणाय उग्गयमणुग्गए वादि। सागारियस्स भावं, तणुइंति गुरू इमेहिं तु 706|| पडिच्छाहिकरणतेणे, नढे खग्गूठसंगारो॥७१४|| यतः प्रगेयतो दिनादारभ्य क्षेत्रप्रत्युपेक्षका गताः, ततः प्रगे ततः प्रभृति तदुभयं सूत्रपौराषीमर्थपौरुषीं च कृत्वा व्रजन्ति। अथ दूरं क्षेत्रं गन्तव्यं सागारिकस्य भावं प्रतिबन्धं तनूकुर्वन्ति तनुं प्रापयन्ति गुरव आचार्या ततः सूत्रपौरुषीं कृत्वा, अथ दूरतरं ततः पादोनप्रहरे पात्रप्रत्युपेक्षणं एभिर्वचनैः। कृत्वा, अथ दूरतमं ततः उद्गतमात्रे सूर्य, अथ दधीयान् मार्गो गन्तव्यः तान्येवाह गच्छस्य तृषादिभिराक्रान्त उत्सूरं न शक्नोति गन्तुं ततोऽनुगते सूर्ये उच्छू बोलिंति वई, तुंबीओ जायपुत्तभंडाओ। प्रचलिन्त 'पडिच्छि' त्ति निशि निर्गता उपाश्रयादहिः परस्परं प्रतीक्षन्ते अन्यथा ये पश्चानिर्गच्छन्तितेनजानन्ति केनाऽपि मार्गेण गताः साधवः वसहा जायच्छामण-गामा पम्माणचिक्खल्ला // 710|| ततो महता शब्देन अग्रेत नान् साधून व्याहरेयुः, ततश्चा-धिकरणअप्पोदगा य मग्गा, वसुहा विय पकमष्टिया जाया। मप्काययन्त्रवाहनवणिग्नामान्तरगमनादि भवति 'तेणे नट्टे' त्ति ते अण्णेहि छुण्णपंथा, विहरणकालो सुविहियाणं // 711 // पाश्चात्यसाधवोऽग्रेतनानांनष्टाः स्फिटिताःसन्तःस्तेनकैरुपद्रूयेरन् अतः इह पूर्वं शरदादिभिर्विहारो भवतीत्युक्तम्, अतः शरत्कालमेवाङ्गी- प्रतीक्षणयां 'खग्गूढ' त्ति कश्चित्खग्गूढो-निद्रालुरुपलक्ष्णत्वात्कश्चिद्वा कृत्याऽभिधीयते-इक्षवो बोलयन्ति-व्यतिक्रामन्ति वृत्तिस्वपरिक्षेप- 1 धर्मश्रद्धालुरिदं ब्रूते-न कल्पते साधूनां रात्रौ विहर्तुमिति 'संगारो' त्ति रूपां, तुम्च्यश्च जातपुत्रभाण्डाः समुत्पन्नंतुम्बकास्तथा वृषभाजातच्छा- कयाऽपि सङ्केतः क्रियते त्वया अमुकत्राऽऽगन्तव्यमिति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy