SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ विहार 1302 - अभिधानराजेन्द्रः - भाग 6 विहार येतावत् व्रजन्तितेयदिसूत्रपौरुषीं कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्ति मासगुरु।ये तुपाश्रये तिष्ठन्ति तेषां सूत्रपौरुष्या अकरणे लघुको मासः, अथपौराष्या अकरणे गुरुको मासः। यावत्कालं गुरूणां समीपन यान्ति न प्राप्नुवन्ति तावत् 'सव्वं अकणाए' त्ति सर्वमपि सूत्रमर्थं च न कुर्वन्ति। इदमेव सविशेषमाहजइ वि अणंतरखेत्तं, गया तह वि अगुणयंतगा एंति। नितियाईमागच्छे, इतरत्थय सिडावाघाओ॥६६१|| यद्यप्यनन्तरमव्यवहितमेव क्षेत्रगतास्ते ततोऽप्यगुणयन्तः सूत्रार्थवक्तव्यताम् आयान्ति, कुतइत्याह-नित्यावासादयो दोषा गच्छस्य मा भूवन, इतरत्र च प्रत्युपेक्षिते क्षेत्रे चिरकालं विलम्ब्यागच्छन्तं शय्याया उपाश्रयस्य व्याघातो मा भूत्। यत एवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्ति-- ते पत्त गुरुसगासं, आलोएंती जहकम सव्ये। चिंता वीमंसावा, आयरियाणं समुप्पन्ना // 692 / ते क्षेत्रप्रत्युपेक्षका प्राप्ताः सन्तो गुरुसकाशमालोचयन्ति यथाक्रम सर्वेऽपि क्षेत्रस्वरूपम्, ततस्तेषामालोचनां श्रुत्वा चिन्ता-कस्यां दिशि व्रजाम इत्येवं लक्षणा मीमांसा च शिष्याभिप्रायविचारणा आचार्याणां समुत्पन्ना। अथैनामेव गाथां भावयतिगंतूण गुरुसगासं, आलोएत्ता कर्हिति खेत्तगुणे। नय सेस कहणमाणोज संखडं रत्ति साहंति॥६९३|| गत्वा गुरूणां, सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रगुणान, तेचाचार्यान् विमुच्य, नच-नैवशेषाणांसाधूनां कथयन्ति। कुत इत्याहमा भूदसंखडं स्वस्वक्षेत्रपक्ष पात-समुत्थम्, यद्यन्येषां कथयन्ति तदा मासलघु, तस्माद्रात्रौ 'साहन्ति' त्तिकथयन्ति।कथमितिचेत् ? उच्यतेआचार्या आवश्यकसमाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छन्ति, आर्याः ! आलोचयत कीदृशानि क्षेत्राणि ? तत उत्थाय गुरूनभिवन्द्य बद्धाञ्जलयो यथाज्येष्ठमालोचयन्ति। पढमाएँ नऽत्थि पढमा, तत्थ य घयखीरकूरदधिमाई। बिइएऽविय तइयाए, दो अवितेसिं च धुवलंभो // 66 // ओभासिय धुवलंभो, पाउग्गाणं चउत्थिए नियमा। इहरा विजहिच्छाए, तिकालजोगं च सव्वेसिं||६|| प्रथमायां पूर्वस्यां दिशि यदस्माभिः क्षेत्रं प्रत्युपेक्षितं तत्र प्रथमा-- सूत्रपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलासम्भवात; परं तत्र क्षेत्रे च क्षीरकूरदध्यादीनि प्रकामं प्राप्यन्ते / द्वितीयाः क्षेत्रप्रत्युपेक्षका ब्रुवतेद्वितीयस्यां दिशि द्वितीया अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात् घृतदुग्धदध्यादीनितुतथैव लभ्यन्ते। तृतीया ब्रुवते-तृतीयस्यां | दिशिद अपि सूत्रार्थपौरुष्यौ विद्येते, मध्याहे भिक्षालाभसद्भावात् तेषां चघृतदुग्धादीनां ध्रुपो निश्चितो लाभ इति। तथाचतुर्थाः पुनरित्थमाहुःअस्मत्प्रत्युपेक्षितायां चतुर्थ्यां दिशि प्रायोग्यानामवभाषितानां ध्रुवोऽवश्यंभावी लाभः इतरथाऽप्यवभाषणमन्तरेणाऽपि यदृच्छया प्रकामं .त्रिकालं पूर्वाह्न-मध्याह्वापरावलक्षणे लक्षणे कालत्रये सर्वेषामपि बालवृद्धानां योग्यं सामान्य भक्तपानं प्राप्यते। इत्थं सर्वरपिस्वस्वक्षेत्रस्वरूपे निवेदिते सत्याचार्याश्चिन्तयन्ति कस्यां दिशि गन्तुं युज्यते। ततः स्वयमेवाद्यानां तिसृणां दिशा सूत्रार्थहान्यादिदोषजालं परिभाव्य चतुर्थी दिशमनन्तरोक्तदोषरहितत्वेन गन्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याहइच्छागहणं गुरुणो, कहिं दयामो त्ति तत्थ ओदरिया। खुहिया भणंति पढमं तं चिय अणुओगतत्तिल्ला // 666|| बिइयं सुत्तग्गाही, उभयग्गाही य तइयगं खित्तं / आयरिओ उ चउत्थं, सो य पमाणं हवइ तत्थ // 697|| गुरोः- आचार्यस्य इच्छाग्रहणं शिष्याणामभिप्रायपरीक्षणं भवति, आर्याः! कथयत-कुत्र कस्यां दिशिव्रजाम? इति। ततो ये औदरिकाः स्वोदरभरणैकचिक्तस्ते क्षुभिताः संभ्रान्ताः सन्तो भणन्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुष्यामेव प्रकामं भोजनमवाप्यते; तामेव दिशम् 'अणुओगतत्तिल्ल' त्ति अनुयोग-ग्राणैकनिष्ठाः शिष्याः आगच्छन्तितिष्ठन्ति येन द्वितीयपौरुष्यां नियाघातमर्थग्रहणं भवति ये तु सूत्रग्राहिणस्ते भणन्ति-द्वितीयां दिशं गच्छामः। यत्र न सूत्रपौरुषीव्याघात इति, ये तूमयग्राहिणस्ते तृतीयदिग्वर्तिक्षेत्रमिच्छन्ति / तत्र हि द्वयोरप्याद्यपौरुष्योर्नियाघात सूत्रार्थग्रहणे भवतः। आचार्यास्तु चतुर्थ क्षेत्रं गन्तुमिच्छन्ति / यतस्तत्र त्रिष्वपि कालेषु बालवृद्धाद्यर्थ, सामान्यभक्तं प्राधूर्णकाद्यर्थ नावभाषितमिति दुग्धादि प्रायोग्यं च प्राप्यते, न च कोऽपि सूत्रार्थयोयाघात इति स एव चाचार्यस्तत्र तेषां मध्ये प्रमाणं भवति। आह--किं पुन: कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्तीत्यत आहमोहुम्भओ उ वलिए, दुग्बलदेहो न साहए अत्थं / तो मज्झबला साहू, दुऽस्सो होइ दिटुंतो॥६९८|| प्रथमद्वितीयतृतीयेषु क्षेत्रेषु प्रचुरस्निग्धमधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्वावश्यंभावी मोहोद्भवः / एवं तर्हि यत्र भिक्षा न लभ्यते तत्र गत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु, नैव दुर्बलदेहः साधु साधयत्यर्थं ज्ञानदर्शनचारित्ररूपं यत एवं ततो मध्यमबलानातिबलवन्तो न चातिदुर्बलाः साधव इष्यन्ते! दुष्टाश्वो भवत्यत्र दृष्टान्तः, दुष्टाश्वो गर्दभः, स यथा प्रचुरभक्षणाद्दुर्जयः सन्नुत्प्लुत्य कुम्भकारारोपितानि भाण्डानि भिनत्ति भूयस्तेनेव कुम्भकारेण निरुद्वाऽऽहारः सन् भाण्डानि वोढुं न शक्नोति / स एव च गर्दभो विमध्यमाहारक्रियया प्रतिचयमाणः सम्यग् भाण्डानि वहति। एवं साधवोऽपि यदि स्निग्धमधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति तत उत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमर्देयुः, आहाराभावे चातिक्षामवपुषः संयमयोगान् वोढुंन शक्नुयुः। मध्यमबलोपेतास्तुव्यपगतौत्सुक्या अनुदिनपरिणामाः सुखेनैव संयमयोगान् बहन्तीतिमत्वा क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थ क्षेत्रं व्रजन्ति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy