SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ विमाणवास 1220- अभिधानराजेन्द्रः - भाग 6 विमुत्ति . सोहम्मीसाणेसु दोसु कप्पसु सर्हि विभाणा (ण) नामसयसहस्सा पण्णत्ता। (सू०६०४) सट्टि' त्ति सौधर्मे द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीति कृत्वा षष्टिस्तानि भवन्तीति। स०६० सम०। ईसाणे णं कप्पे अट्ठावीसं विमाणावाससयसहस्सा पण्णत्ता।। (सू०२८४) स०२८ सम०। सोहम्मसणंकुमारषार्हिदेसुतिसुकप्पेसु वावन्नं विमाणावाससयसहस्सा पण्णत्ता। (सू०५२) स०५२ सम०। सहस्सारे णं कप्पे छ विमाणवासहस्सा पण्णत्ता / (सू० 116x) स० 116 सम०। माहिदे णं कप्पे अट्ट विमाणावाससयसहस्सा पण्णत्ता / (सू०१३१) स०। लंतए कप्पे पन्नासं विमाणावाससहस्सा पण्णत्ता। (सू०५०x) स०५० सम०। विमाणावलिया-स्त्री०(विमानावलिका) आवलिकाप्रविष्टेषु ग्रैवेयकादि विमानेषु, प्रज्ञा०२ पद। विमाणोववण्णग-पुं०(विमानोपपन्नक) विमानेषु-सामान्यरूपेषूपपन्नो विमानोपपन्नकः ।जी०३ प्रति०४ अधि० ग्रैवेय-कानुत्तरलक्षणविमा नोपपन्ने कल्पातीते वैमानिकभेदे, स्था०२ ठा०२ उ०। विमाया स्त्री०(विमात्रा) विविधा मात्रा विमात्रा। सूत्र० 1 श्रु०२ अ०। अनेकविधमात्रायाम, विशे०। विभिस्स-त्रि०(विमिश्र) युक्ते, विशे० आचा०। विमुउल-त्रि०(विमुकुल) विकसिते, नं०। औ०। ज्ञा०। विमुक-त्रि०(विमक्त) निःसङ्गे, आचा०२ श्रु०४ चू०।लोभद्वेषत्यक्ते, प्रश्न०३ संव० द्वार! आचा०। विमुक्कसंधिबंधण-त्रि०(विमुक्कसन्धिबन्धन) श्लथीकृतसन्धाने, भ०६ श०३३ उ०। श्लथीकृताङ्गसन्धाने, प्रश्न०१आश्र० द्वार। विमुत्त-त्रि०(विमुक्त) विविधं मुक्तः।अनेकैः प्रकारैर्मुक्ते,("विमुत्ता हु ते जणा'' इत्यादिसूत्रम् (74) 'लोगवियज' शब्देऽस्मिन्नेव भागे 727 पृष्ठे व्याख्यातम्।) विमुत्तया-स्त्री०(विमुक्तता) धर्मोपकरणेष्वपि अमूर्छायाम, दश०७ अ०। विमुत्ति-स्त्री०(विमुक्ति) मोक्षे, आचा० / निक्षेपः- चतुर्थचूडारूपं विमुक्तयध्ययनमारभ्यते। अस्य चायमभिसम्बन्धः, इहानन्तरं महाव्रतभावनाः प्रतिपादिताः, तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्तिातत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह अणिधे पव्वए सप्पे, भुयगस्स तहा महासमुद्दे य। एए खलु अहिगारा,अज्झयणम्मी विमुत्तीए॥३४॥ अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिकारश्च इत्येते पञ्चाधिकारास्तांश्च यथायोगसूत्र एव भणिष्याम इति। नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपाति विमोक्षाध्यनवदित्यतिदेष्टुं नियुक्तिकार आहजो चेव होइ मुक्खो, साउ विमुत्तिपगयं तु भावेणं / देसविमुका साहू, सव्वविमुक्का मवे सिद्धा॥२४३।। य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवनिक्षेप इत्यर्थः / प्रकृतम् अधिकारो भावविमुक्त्येति / भावविमुक्तिस्तु देश-सर्वभेदात् द्वेधातत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचटनादिति। सूत्रानुगमे सूत्रमुचारयितव्यम्। तचेदम् -- अणिबमावासमुविंतिजंतुणो, पलोयए सुचमिणं अणुत्तरं। विउस्सरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहंचए।।१।। आ वसन्त्यस्मिन्नित्यावासो- मनुष्यादिभवस्तक्ष्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति- गच्छन्ति जन्तवः-प्राणिन इति, चससृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः / एतच मौनीन्द्रप्रवचनमनुत्तरं श्रुत्वा, प्रलोकयेत्-पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः / एतच श्रुत्वा प्रलोक्य च विद्वान् व्युत्सृजेत्-परित्यजेत् अगारबन्धनं–गृहपाशं पुत्रकलनधनधान्यादिरूपम् / किम्भूतः सन् ? इत्याह- अभीरु:सप्तप्रकास्भयरहितः परीषहोपसर्गाप्रधृष्यश्च आरम्भंसावद्यमनुष्ठान परिग्रहं च सवाह्याभ्यन्तरं त्यजेदिति॥१॥ साम्प्रतं पर्वताधिकारेतहागयं भिक्खुमणंतसंजयं, अणेलिसं विनु चरंतमेसणं। तुदंति वायाहि अमिहवं नरा, सरेहि संगामगयं व कुंजरं / / 2 / / तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकोन्द्रियादिषु सम्यग्यतः संयतस्तम् अनीदृशम्-अनन्यसदृशं विद्वांसं-जिनागम-गृहीतसारम् एषणायां चरन्तंपरिशुद्धाहारादिनां वर्तमानं तमित्थंभूतं भिक्षु नराः- मिथ्यादृष्टयःपापोपहतात्मानः वाग्भिः-असभ्यालापैः तदुन्तिव्यथन्ते, पीडामुत्पादयन्तीत्यर्थः, तथालोष्ठप्रहारादिभिरभिद्रवन्ति च। कथमिति दृष्टान्तमाह-शरैः संग्रामगतं कुञ्जरमिव // 2 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy