________________ विमाण 1219 - अभिधानराजेन्द्रः - भाग 6 विमाणवास वर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वसितकशृङ्गाराणि स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोत्तरावतंसकानि? 'हंता अत्थि' इत्यादि, समस्तं प्राग्वत, नवरमत्र एवइयाइंपंच ओवासंतराई' इति कण्ठ्यम्, उदयास्तापान्तरालक्षेत्रं पञ्चगुणं क्रियत इति भावः / 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि कामानिकामावर्तानिकामप्रभाणि कामकान्तानि कामवर्णानि कामलेश्यानि कामध्वजानि कामशृङ्गाराणि कामशिष्टानि कामकूटानि कामोत्तरावतंसकानि? 'हंता अत्थि' इत्यादि सर्व पूर्ववत्, नवरमत्रोदयास्तापान्तरालक्षेत्र सप्तगुणं कर्त्तव्यं, शेषं तथैव / 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विजयवैजयन्तजयन्तापराजितानि विमानानि ? 'हंता अत्थी' त्यादि, प्राग्वत्, नवरमत्र एवइयाई' नव ओवासंतराई' इति वक्तव्यं शेषं तथैव / उक्तञ्च"जावइ उदेइ सूरो, जावइ सो अत्थमेइ अवरेणं। तिय पण सत्त नवगुणं, काउंपत्तेय पत्तेयं / / 1 / / सीयालीससहस्सा, दो य सया जोयणाण तेवट्ठा। इगवीससद्विभागा, कक्खडमाइम्मि पेच्छ नरा // 2 // एयं दुगुणं काउं, गुणिज्जए तिपणसत्तमाईहिं। आगयफलं च जंतं, कमपरिमाणं वियाणाहि // 3 // चत्तारि वि सकमेहि, चंडादिगईहि जंति छम्मासं। तह वि य न जंति पारं, केसिं चि सुरा विमाणाणं || जी०३ प्रति०१ उ०1 विमाणपत्थड-पुं०(विमानप्रस्तट) विमानसम्बन्धिषु घनसमभागेषु, सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति। सनत्कुमारमाहेन्द्रयो दश, ब्रह्मलोके षट्, लान्तके पञ्च, शुक्रे चत्वारः, एवं सहस्रारे आनतप्राणतयोश्चत्वारः, एवमारणाच्युतयोऎवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः, अनुत्तरेषु इक इति द्विषष्टिस्ते भवन्ति। स०॥ सवे वेमाणियाणं वासट्टि विमाणपत्थडापत्थडग्गेणं पण्णत्ता। (सू०६२४) 'सव्वे' त्ति सर्वे वैमानिकानां देवविशेषाणां संम्बन्धिनो द्विषष्टिविमानप्रस्तटा- विमानप्रतराः प्रस्तटाग्रेण प्रस्तटपरिमाणेन प्रज्ञप्ता इति / सं०६२ सम०। साधुचर्याफलभोक्तृस्थानविशेषमाहबंभलोए णं कप्पे छ विमाणपत्थडा, पण्णत्ता,तं जहा-अरए विरए नीरए निम्मले वितिमिरे विसुद्धे / (सू०५१६) 'बंभलोए' त्ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आहच-"तेरस वारस ३छ पंच५, चेव ६चत्तारिचउसुकप्पेसु॥१॥गेविजेसु तिय तिय, ३-३-३-एगो य अणुत्तरेसु 1 भवे।" इति १३-१२--६५-१६-६-१-सर्वेऽपि 62 द्विषष्टिः। स०४ समा तद्यथा--'अरजा' इत्यादि सुगममेवेति। स्था०६ ठा०३ उ०। विमाणपविभत्ति-स्त्री०(विमानप्रविभक्ति) आवलिकाप्रविष्ट तरविभ जनं यस्यां ग्रन्थपद्धत्तौ सा विमानप्रविभक्तिः। अङ्गबाह्यकालिकतभेदे साच द्विधाएकाऽल्पग्रन्थार्था, तथाऽन्या महाग्रन्थार्था। अतः क्षुल्लिकाविमानप्रविभक्तिमहती विमान-प्रविभक्तिरिति / पा० नं०। व्य० खुडियाए णं विमाणपविभत्तीय ताइए वग्गे चत्तालीसं उद्देसणकाला पण्णत्ता। (सू०४०x) महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उद्देसणकाला पण्णत्ता। (सू०४१+) स०४१ सम०। विमाणभवण-न०(विमानभवन) विमानाकारे भवने, "विमाणभवणं सुविणे पासइ" विमानाकारं भवनं विमानभवनम्, अथवा देवलोकाद् योऽवतरति तन्माता विमानां पश्यति, यस्तुनरकात्तन्माता भवनमिति। भ० 11 श०११ उ०। कल्प। विमाणवरपॉडरीय-न०(विमानवरपुण्डरीक) विमानवरेषु मध्येषु पुण्डरीकमिव, अत्युत्तमत्वात्। विमानोत्तमे, कल्प०१ अधि०३ क्षण। विमाणवास-पुं०(विमानवास) सुरलोके, आव० 3 अ०भ०। सोहम्मे णं भंते / कप्पे केवइया विमाणवांसा पण्णत्ता ? गोयमा वित्तीसं विमाणवाससयसहस्सा पण्णत्ता, एवं ईसाणाइसु अट्ठावीसवारसअचत्तारिएयाइंसयसहस्साईपण्णासं चत्तालीसं छ एयाई सहस्साइं आणए पाणए चत्तारि आरणाए तिण्णि, एयाणि सयाणि / एवं गाहाहिं भाणियव्वं / (स० 150+) स० 150 सम०। वत्तीसहावीसा, वारस अहवरो सहसहस्सा। पन्ना चत्तालीसा, छच सहस्सा सहस्सारे // 1 // आणयपाणयकप्पे, चत्तारिसयाऽऽरणधुए तिनि। सत्त विमाणसयाई, चउसु वि एएसु कप्पेसुं // 2 // एकारसुत्तरं हे-हिमेसु सत्तुत्तरं सयं च मज्झिमए। सयमेगं उवरिमए, पंचेव अणुत्तरविमाणा // 3 // (सू०५३) भ०१०५ उ०। "सोहम्मे णं भंते ! कप्पे केवइया विमाणावासा पण्णत्ता? गोयमा ! वत्तीसं विमाणावाससयसहस्सा पण्णत्ता" एवमीशानादिष्वपि द्रष्टव्यम्। एतदेवाह- 'एवं ईसाणाइसु' त्ति एवं गाहार्हि भाणियव्वं' ति 'वत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः / प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यः 'जाव तेणं विमाणे' त्यादि यावत्पडिरूवा, नवरमभिलापभेदोऽयं यथा-"ईसाणे णं भंते ! कप्पे केवइया विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! अट्ठावीसं विमाणावाससयसहस्सा भवंतीति मक्खाया। तेणं विमाणा० जाव पडिरूवा'' एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति। (सू० 150) स०१५० सम०।