SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ पिंडे सणा 631 - अभिधानराजेन्द्रः - भाग 5 पिंडे सणा एडस्य ग्रहणैषणायाम, सा च दशवैकालिकस्य पञ्चमेऽध्ययने, इति तदध्ययनमपि पिण्डैषणेत्युच्यते / तद्व्याख्यानाय भाष्यकार आहेपिण्डैषणानिक्षेपःमूलगुणा वक्खाया, उत्तरगुणअवसरेण आयायं / पिंडज्झयणमियाणिं, निक्खेवे नामनिप्फन्ने ||61 / / मुलगुणाः प्राणातिपातनिवृत्त्यादयः व्याख्याताः सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च उत्तरगुणावसरेणोत्तरगुणप्रस्तावेनाऽऽयातम् इदमध्ययनमिदानीं यत्प्रस्तुतम्, इह चानुयोगद्वारोपन्यासः पूर्ववद्यन्नामनिष्पन्नो निक्षेपः, तथा चाह-निक्षेपे नामनिष्पन्ने, किमित्याहपिंडो य एसणा य, दुपयं नामं तु तस्य नायव्वं / चउ चउ निक्खेवेहि,परूवणा तस्स कायव्वा / / 234|| पिण्डक्ष एषणा च द्विपदं नाम तु द्विपदमेव विशेषाभिधानं तस्योक्तसंबन्धस्याध्ययनस्य ज्ञातव्यं, चतुश्चतुर्निक्षेपाभ्यां नामाऽऽदिलक्षणाभ्यां प्ररूपणा, तस्य पदद्वयस्य कर्त्तव्येति गाथाऽर्थः / दश० ५अ०१3०1 | (पिण्डशब्दार्थविचारः 'पिंड' शब्देऽस्मिन्नेव भागेऽनुपदमेव कृतः) (एषणाशब्दार्थः 'एसणा' शब्दे तृतीयभागे 42 पृष्ठे विस्तरतो निरूपितः) (द्रव्यैषणाऽपि तत्रैव पृष्ठ प्रतिपादिता) (भावैषणा चापि विस्तरतस्तत्रैव निरूपिता) (द्रव्यैषणाभावैषणयोर्भदाश्च तस्मिन्नेव भागे 53 पृष्ठ गताः)। पिण्डेषणा च सर्वा उद्गमाऽऽदिभेदभिन्ना संक्षेपेण अवतरति नवसु कोटीषु ताश्च कोटय ('कोडीकरण' शब्दे तृतीयभागे 676 पृष्ठे दर्शिताः) तवं कुव्वइ मेहावी, पणीअं वजए रसं। मज्जप्पमायविरओ, तवस्सी अइउक्कसो।।४२।। तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं। विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे // 43 // एवं तु सगुणप्पेही, अगुणाणं च विवज्जए। तारिसो मरणंतेऽवि, आराहेइ संवरं // 44|| आयरिए आराहेइ, समणे आवितारिसो। गिहत्था विण पूयंति, जेण जाणंति तारिसं // 45|| यतथैवमत एतद्दोषपरिहारेण "तवं ति" सूत्रं, तपः करोति मेधावी' मर्यादावर्ती 'प्रणीतं' स्निग्धं वर्जयति 'रसं' धृताऽऽदिकं, न केवल मेतत्करोति, अपि तु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपस्वी' साधुः 'अत्युत्कर्षः' अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः / / 42 / / (तस्स त्ति) 'तस्य' इत्थंभूतस्य पश्यतः 'कल्याण' गुणसंपद्रूपं संयम, किंविशिष्टमित्याह-अनेकसाधुपूजित, पूजितमिति सेवितमाचरितं. 'विपुलं' विस्तीर्ण विपुलमोक्षाऽऽवहत्वात् 'अर्थसंयुक्त' तुच्छताऽऽदिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं श्रृणुत 'मे' ममेति सूत्रार्थः / / 43 // एवं तु' उक्तेन प्रकारेण | 'रा' साधुः 'गुणप्रेक्षी' गुणानप्रमादाऽऽदीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'अगुणानां च' प्रमादाऽऽदीना स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जकः त्यागी 'तादृशः' शुद्धवृत्तो 'मरणान्तेऽपि' चरगकालेऽप्याराधयति 'संवर' चारित्रं सदैव कुशलबुद्ध्या तद्वीजपोषणाद् / इति सूत्रार्थः / / 44 / / तथा- (आयरिए त्ति) आचार्या नाराधयति शुद्धभावत्वात्, श्रमणाश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति, किमिति?, येन जानन्ति 'तादृशं' शुद्धवृत्तमिति सूत्रार्थः / / 45 // दश०५ अ० २उ०१ पिण्डैषणाअह भिक्खू जाणेजा सत्त पिंडेसणाओ, सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडे सणा-असंसट्टे हत्थे असंसढे मत्ते तहप्पगारेणं असंसटेण हत्थेण वा मत्तएणं वा असणं वा पाणं वा खाइमं वा साइमं वा सयं वा णं जाएज्जा, परो वा से दिजा फासुयं पडिगाहेजा, पढमा पिंडसेणा 11 अहावरा दोचा पिंडेसणा-संसद्धे हत्थे संसढे मत्ते तहेव दोचा पिंडे सण 2 / अहावरा तच्चा पिंडेसणा-इह खलु पाईणं वा 4 संतेगतिया सवा भवंतिगाहावती वाजाव कम्मकरी वा, तेसिं च णं अण्णयरेसु विरूवरूवेसु भायणजाएसु उवणिक्खित्तपुव्वे सिया, तं जहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा अह पुण एवं जाणेज्जाअसंसहे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते, से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा से पुवामेव आलोएज्जा आउसो त्ति वा भगिणी ति वा एतेणं तुम असंसट्टेणं हत्थेण संसट्टेण मत्तेणं संसटेण वा हत्थेण असंसट्टेण मत्तेणं अस्सि पडिग्गहगंसि वा पाणिंसि वा णिहटु वा उचित्तु दलयाहि, तहप्पगारं भोयणजायं सयं वा णं जाएज्जा, परो वा एसो देजाफासुयं एस-णिज्जंजाव लाभे संते पडिगाहेजा, तच्चा पिंडे सणा 3 / अहावरा चउत्था पिंडे सणा-से मिक्खू वा मिक्खुणी वा से जं पुण जाणेज्जा पिहुअंवा०जाव चाउलपलं वा अस्सिं खलु पडिग्गहियं सि अप्पे पच्छाकम्मे अप्पे पज्जवजाए तहप्पगारं पिहुयं वाजाव चाउलप-लंबं वा सयं वा णं जाएज्जा०जाव पडिग्गाहेज्जा। चउत्था पिंडेसणा ४/अहावरा पंचमा पिंडेसणा-से भिक्खूवा भिक्खुणीवाउगहियमेव भोयणजायं जाणिज्जा। जहा-सरावंसिवा डिडिमंसिवाकोसगंसिवा, अह पुण एवं जाणेज्जा-बहुपरियावन्ने पाणीसु दगलेवे तहप्पगारं असणं वा पाणंवाखाइमंवा साइमंवासयं०जावपडिगाहिज्जापंचमापिंडेसणा 5 / अहावरा छटा पिंडेसणा से भिक्खू वा भिक्खुणी वा पगहियमेव भोयणजायं जाणिज्जा, जं च सयट्ठाए पग्गहियं,जं च परवाए प
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy