SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ पिंडविसोहि 630 - अभिधानराजेन्द्रः - भाग 5 पिंडे सणा दूषणानि धात्र्यादयः, तुशब्दोऽपिशब्दार्थो, नियोजितश्चाय प्राक्. तथा (दायकदोषः दायगदोस' शब्दे चतुर्थभागे 2500 पृष्ठे गतः) 38 / दशैषणायां वक्ष्यमाणनिरुक्तायां, तस्या वा दोषा दूषणानि शङ्किता- (उन्मिश्रदोषशब्दार्थः 'उम्मिस्स' शब्दे द्वितीयभागे 850 पृष्ठे उक्तः) ऽऽदयः, सर्वमीलने यत्स्यात्तदाह-द्विचत्वारिंशद्योषा इति / एवमुक्त- 36 / (अपरिणतदोषः अपरिणय' शब्दे प्रथमभागे 601 पृष्ठे गतः) 40 / क्रमेण, भवन्ति जायन्ते, इति गाथाऽर्थः। पञ्चा०१३विव० / पि० दर्श०। (लिप्तदोषम् ‘लित्त' शब्दे वक्ष्यामि) 41 / (छर्दितदोषः 'छड्डिय' शब्दे महा०। सम्म तृतीयभागे 1346 पृष्ठे उक्तः ) 42] ते च द्विचत्वारिंशद्दोषा नामतो निरूप्यन्ते पिंडविहाण न०(पिण्डविधान) मक्तपानाऽऽदिलक्षणपिण्डग्रहणविधौ, (आधाकर्मदोषः आधाकम्म' शब्दे द्वितीयभागे 216 पृष्ठे उक्तः)१। पञ्चान ('उद्देसिय' शब्दे तस्मिन्नेव भागे 817 पृष्ठे औद्देशिकदोष उक्तः) नमिऊण महावीरं, पिंडविहाणं समासओ वोच्छं। रा(पूतीकर्मदोषः 'पूईकम्म' शब्देऽस्मिन्नेव भागे वक्ष्यते) 3 (मिश्रजात समणाणं पाउग्गं, गुरूवएसाणुसारेणं / / 1 / / दोषम् 'मीसजाय' शब्दे वक्ष्यामि) 4 (स्थापनादोषः 'ठवणा' शब्दे नत्वा प्रणम्य, महावीरं वर्धमानजिनम्, पिण्डविधानं भक्तपानाss - चतुर्थभागे 1682 पृष्ठे विस्तरतः प्रतिपादितः) 5 / (प्राभृतिकादोषः दिलक्षणं पिण्डग्रहणविधिम्, समासतः संक्षेपेण न पुनर्विस्तरेण 'पाहुडिया' शब्देऽस्मिन्नेव भागे 614 पृष्ठे गतः) 6 (प्रादुष्करणदोषः पिण्डैषणाध्ययनाऽऽदाविव, मन्दमेधसां समासतो भणनस्यैवोपयोगि'पाउकरण' शब्देऽस्मिन्नेव भागे 818 पृष्ठे उक्तः) 7 / (क्रीतदोषः त्वात् , वक्ष्ये भणिष्यामि / किंभूतमित्याह-गुरवो जिनाऽऽदयस्तेषा'कीयगड' शब्दे तृतीयभागे 563 पृष्ठे गतः) / (प्रामित्यदोषः पामिच' मुपदेश आज्ञा, तस्यानुसार आज्ञाऽनुरूप्यं गुरूपदेशानुसारोऽतस्तेन, शब्देऽस्मिन्नेव भागे 853 पृष्ठे उक्तः) / (परिवर्तितदोषः परियट्टिय' नतु स्वमनीषया। इति गाथाऽर्थः / पञ्चा०१३विव०। शब्देऽस्मिन्नेव भागे 627 पृष्ठे उक्तः) १०।(अभ्याहृतदोषः अभिहड' पिंडहलिदा स्त्री०(पिण्डहरिद्रा) कन्दविशेषे, भ०७२० 330 // शब्दे प्रथमभागे 730 पृष्ठे गतः)११(उदिन्नदोषः 'उब्भिण्ण' शब्दे पिंडाइचउकविसोहि स्त्री०(पिण्डाऽऽदिचतुष्कविशुद्धि) पिण्डशय्याद्वितीयभागे 840 पृष्ठे उक्तः) १२(मालाहृतदोषम् 'मालोहड' शब्दे वस्त्रपात्राणामाधाकर्माऽऽदिदोषराहित्ये, ध० ३अधिol वक्ष्यामि) 13 (आच्छेद्यदोषः अच्छिज्ज' शब्दे प्रथमभागे 167 पृष्ठे पिंडार पुं०(पिण्डार) गोपे, “असती जा एसा सा तं परिचरति, साय प्रतिपादितः) 14 / (अनिसृष्टदोषः अणिस?' शब्दे तस्मिन्नेव भागे 336 नम्मयाए परकूले पिंडारो, तेण समं पलग्गिया।" आव० 4 अ० "न पृष्ठे समुक्तः) 15 ।(अध्यवपूरकदोषः 'अज्झोयरय' शब्दे तरिमन्नेव मुग्धा किन्त्वसत्येषा, स तच्चरितमीक्षते / नर्मदा परकूले च, गोपेन भागे 234 पृष्ठे गतः) 16 (धात्री-दोषः 'धाईपिंड' शब्दे चतुर्थभागे सममस्ति सा / / 1 / / '' आ०क० ४अ०॥ 2740 पृष्ठे प्रतिपादितः) 17 / (दूतीदोषः दुई शब्दे तस्मिन्नेव भागे पिंडालुग पुं०(पिण्डालुक) कन्द्रभेदे, प्रव० ४द्वार। ध० 2604 पृष्ठे गतः) 18 / (निमित्तपिण्डदोषः णिमित्त' शब्दे तस्मिन्नेव पिडि स्त्री०(पिण्डि) भिन्तके, सूत्र०२श्रु०६अ। लुम्व्याम्, ज्ञा० १श्रु० भागे 2052 पृष्ठे उक्तः) 16 (आजीवनदोषः आजीव' शब्दे द्वितीयभागे / 10 102 पृष्ठ गतः) 20 / ('वणीमग' शब्दे वनीयकदोषं वक्ष्यामि ) 21 / / पिंडिकुंडिमराय पुं०(पिण्डिकुण्डिमराज) कातिके नृपभेदे, ती०४६ (चिकित्सादोषः 'तिगिच्छा' शब्दे चतुर्थभागे 2238 पृष्ठे गतः) कल्प। 22 / (क्रोधदोषः 'कोहपिंड' शब्दे तृतीयभागे 686 पृष्ठे उक्तः) पिंडिम त्रि०(पिण्डिम) पिण्डेन निर्वृत्तः पिण्डिमः / घोषवर्जिते, स्था० 23 ।(मानदोषम् 'माणपिंड' शब्दे वक्ष्यामि) 24 / (मायादोषं १०टा० / पिण्डिते, रा०। आ०म०। 'मायापिंड' शब्दे वक्ष्यामि ) 25 ।(लोभदोषम् 'लोभ' शब्दे वक्ष्यामि) पिडिय त्रि०(पिण्डित) मीलिते, तं० औ०। सम्मीलिते, आचू० 10 // 26 ।(पूर्वपश्चात्संस्तुतदोषम् ‘संथवपिंड' शब्दे वक्ष्यामि) 27 / / गुणिते, औ०। एकजातिमापन्ने, आ०म० अ० अनु० उत्तला पिण्डित (विद्यापिण्डदोषम् 'विज्जा' शब्दे वक्ष्यामि)२८) (मन्त्रदोषम् 'मंत' शब्दे किमुच्यते? इत्याह-'संगहियमागहीयं, संपिडियमेगजाइमाणीयं / वक्ष्यामि)२६ / (चूर्णदोषः'चुण्ण' शब्दे तृतीयभागे 1166 पृष्ठे उक्तः) / संगहियमणुगमो वा, वइरेगो पिंडियं भणिय" / / 2204 / / विशेला एकीभूते, 30 / (योगदोष 'जोगपिंड' शब्दे चतुर्थभागे 1641 पृष्ठे गतः) 31 / ओघा आ०म० (मूलकर्मदोषम् 'मूलकम्म' शब्दे वक्ष्यामि) ३२(शङ्कितदोषम् 'संकिय' / पिडियणीहारिमास्त्री०(पिण्डितनिर्झरिमा) पिण्डिता सती निहारिमा दूरे शब्दे वक्ष्यामि) (स एव 'एसणा' शब्दे च तृतीयभागे 54 पृष्ठे गतः) 33 / विनिर्गच्छति पिण्डितनिर्हारिमा जी०३ प्रति०४ अधि०। पुद्गलसमूह(मक्षितदोषम् 'मक्खिय' शब्दे वक्ष्यामि / विस्तरतः 'एसणा' शब्दे रूपायां दूरदेशगामिन्यां च / औ०। गन्धघ्राणे, ज्ञा०१श्रु०१०) तृतीयभागे 55 पृष्ठे उक्तः) 34 / (निक्षिप्तदोषः 'णिक्खित्त' शब्दे / पिंडी (देशी) मञ्जाम, दे०ना० ६वर्ग 46 गाथा। चतुर्थभागे 2023 पृष्ठे गतः) 35 / ( पिहितदोषम् 'पिहिय' शब्देऽस्मिन्नेव / पिंडे सणा स्त्री० (पिण्डै षणा) पिण्डं समयभाषया भक्तं, भागे वक्ष्यामि) 36 / (संहृतदोषम् 'साहरिय' शब्दे वक्ष्यामि) 37 / / तस्यैषणा ग्रहणप्रकाराः / स्था०७ठा० / पा०। प्रव०। पि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy