SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पंजलि 57 - अभिधानराजेन्द्रः - भाग 5 पंडिय ज्ञा० / आय० / प्रकृताञ्जली, आ० चू०५ अ०। प्रवृद्धाञ्जली, येन हि मन्दरे पर्वत शिखरतले मौलिभागे पण्डकवनं नाम वनं प्रज्ञप्तम्। चत्वारि प्रवृद्धोऽजलिः / व्य० 1 उ०। योजनशतानि चतुर्नवस्य धिकानि चक्रवालविष्कम्भेन। तदुपपत्तिस्तु पंजलिउड त्रि०( प्राञ्जलिकृत) प्रकृष्टः प्रधानो ललाटतटघटितत्वेन सहस्रयोजनप्रमाणात् शिखरच्यासान्मध्यस्थितचूलिकामूलव्यासे अजलिईस्तव्याहसविशेषः कृतो विहितो येन सः / अग्न्याहिता- द्वादशयोजनप्रमाणे शोधितेऽवशिष्टेऽर्कीकृते यथोक्तं मानं, यत्पण्डकवनं दिदर्शनात्प्राञ्जलिकृतः। भ०१२०१ उ०। आ०म०। विनयरचित- मन्दरचूलिकां सर्वतः समन्तात् सपरिक्षिप्प तिष्ठति, यथा नन्दनवन मेरु करमुटे, ल० प्रोद्गताञ्जली, दश०६ अ०१ उ०। रा०ा बद्धाञ्जली, सर्वतः समन्तात् संपरिक्षिप्य स्थितं, तथेदं मेरुचूलिकामिति / त्रीणि उन०१अ०। च० प्र०ा ज्ञा० / प्रहाञ्चलिपुटे.पं० चू०१ कल्प। उत्त०। योजनसहस्त्राणि एक च द्वाषष्टि द्वाषष्ट्यधिक योजनशतं किञ्चिद्विसू० प्र० / “सुतत्थे गेण्हतो, कुण अंजलिं पंजलिउडो तु।'' पं० भा०१ शेषाधिक परिक्षेपेणेति। अथास्य वर्णकमहा-(सेणं इत्यादि) व्यक्तम्। कल्प ! प्रकर्षणान्तः प्रीत्यात्मकेन कृतो विहितोऽचलिरुभयक अथ प्रस्तुतवने भवनप्रासादाऽऽदिवक्तव्यगोचरसूत्रम्रनीलनाऽऽत्म कोऽनेनेति प्रकृताञ्जालिः प्राकृतयत्वाच कृतशब्दस्पर मंदरचूलियाए णं पुरच्छिमेणं पंडगवणं पण्णासं जोअणाई निपातः। विनयरचितकरपुटे, उत्त०१ अ०॥ ओहित्ता एत्थ णं महं एगे भवणे पण्णत्ते, एवं जं चेव सोप्राञ्जलिपुटत्रि (प्रकृष्टभावान्विततयऽञ्जलिपुटमस्येति) प्राञ्जलि मणसे पुत्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायदुटः / बद्धाञ्जली, उत्त० 1 अ०। वंडेंसगाण य, सो चेव णेअव्वो० जाव सक्कीसाणवडेंसगा, पंडअ पुं० (पण्डक) पंडग' शब्दार्थे , पाइ० ना० 235 गाथा / तेणं चेव परिमाणेणं। पंडग० (पण्डक) नपुंसकभेदे, ध० 3 अधि०। स्था० / वृ० / विशे०। (मंदरचूलियाए इत्यादि) मन्दरचलिकायाः पूर्वतः पण्डकवनं पं०मा० / ग०। प्रव०। नि० चू०। "तहियं पंडो तिविहो, लक्खण दूसिय पञ्चाशद्योजनान्यवगाहा अत्रान्तरे महदेकं भवनं सिद्धाऽऽयतनं प्रज्ञप्तम्, एवमुक्ताभिंलापेन य एव सौमनसभवने पूर्ववर्णितो नन्दनवनप्रस्तावोक्तो दहोवधाओस। पं० भा०१ कल्प। (लक्षणपण्डकः लक्खणापंडग' गमः कूटवर्जः सिद्धाऽऽयतनाऽऽदिव्यवस्थाऽऽधायकः सदृशाऽऽलापक: शब्दे द्रष्टव्यः) (दूषितपण्डकः 'दूसियपंडग' शब्दे चतुर्थभागे 2606 पृष्ट पाठः, स एवात्रापि भवनाना पुष्करिणीनां प्रासादावतंसकानाच ज्ञातव्यः, गतः) (उपधातपण्डकः 'उवघायपंडग' शब्दे द्वितीयभागे 881 पृष्ठे यावच्छकेशानप्रसादावतंसकास्तेनैव प्रमाणेनेति ।अदानीं नामानि विस्तरेण प्रतिपादितः) (सर्वे ऽपि पण्डकाः प्रव्रज्याऽयोग्याः इति प्रागुक्तयुत्ता या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते। तद्यथा-ऐशानप्रा'पब्बला' शब्द वक्ष्यते) सादपूर्वाऽऽदिक्रमेण पुण्ड्रा 1 पुण्ड्रप्रभा 2 सुरक्ता 3 रक्तावती 4 / पंडगवण न० (पण्डकवन) पण्डते गच्छति जिनजन्माभिषेकस्थानत्वेन आगेयप्रासादेक्षीररसा 1 इक्षुरसा 2 अमृतरसा ३वारुणी 4 / नैर्ऋतसर्वतनेष्वति गायितामिति णकप्रत्यये पण्डकं, तच्च वनमिति / जं० 4 प्रासादेशडखोत्तरा १शखा २शखावर्ता 3 वलाहका 4 / वायव्यवक्ष० / सोमनसवनादूर्ध्व षट्त्रिंशद्योजनसहस्त्राणि उत्प्लुत्यात्रान्तरे प्रसादेपुष्पोत्तरा 1 पुष्पवती 2 सुपुष्पा 3 पुष्पमालिनी४ चेति / जं० मेरोरुपरितने तले योजनसहस्त्रविस्तारे चूलिकायाः सर्वासु दिक्षु मेरी 4 वक्ष०। चतुर्थे स्वनामख्याते वने, ज्यो०१० पाहु०। प्रज्ञा०। "दो पंडगवणा।" पंडगवेजयंत पुं०(पण्डकवैजयन्त) पण्डकवनं शिरसि व्यवस्थित स्था २ठा०३ उ०। जंग वैजयन्तीकल्पं पताकाभूतं यस्य स तथा। पण्डकवनमण्डितशिरस्के, तचक्क 'सयं सहस्सा णउत्जोयणाणं, तिकंडगे पंडगवेजयंते।'' सूत्र० 1 श्रु० कहि णं भंते ! मन्दरे वव्वए पंडगवणे णामं वणे पण्णत्ते ? 6 अ०। गोयमा ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पंडरंग (देशी) रुद्रे, दे० ना०६ वर्ग 23 गाथा। छत्तीसं जोअणसहस्साई उड्डे उप्पइत्ता एत्थ णं मंदरे पव्वए पंडर पुं० (पण्डर) क्षीरवरद्वीपदेवे, सू० प्र०१६ पाहु०। चं०प्र०। सिहरतले पंडगवणे णांम वणे पण्णत्ते चत्तारि चउणउए पंडव पुं०(पाण्डव) 'मांसाऽऽदिष्वनुस्वारे" ||8/170 / / इति ह्रस्वः / जोअणसए चक्कवालविक्खंभेणं बट्टे बलयाकारसंठाणसंठिए, जे प्रा०१ पाद / पण्डोरपत्य पाण्डवः / पण्डराजक्षेत्रजायाः कुत्याः पुत्रेषु णं मंदरचूलिअंसटवओ समंता संपरिक्खित्ता णं चिट्ठइ, तिण्णि युधिष्ठिराऽऽदिषु, स्था० 10 ठा० / अन्त। ज्ञा० / आव०। आ० म०। जो अणसहस्साई एगं च वावढेि जोअणसयं किंचि विसेसाहिअं ('दुवई शब्दे चतुर्थ भागे 2588 पुष्ठ कथोक्ता) परिक्खेयेणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं० पंडविअ (देशी) जलाऽऽर्दे , दे ०ना 0 6 वर्ग 20 गाथा। जाव किण्हदेवा आसयंति। जं०। पंडिय पुं० (पण्डिम)पापाड्डीनः पण्डितः। संयते, भ०७श०२ उ०। सर्वविरते, (मन्दरचूलिकाश्च मंदरचूलिया' शब्दे वक्ष्यन्ते) वृ० 3 उ०। पापानुष्ठानाहवीयसि, सूत्र०१ श्रु० 2102 उ०ा सदसद्विवेकज्ञे, 'कहिण'' इत्यादि प्रश्नः प्रतीतः। उत्तरसूत्रे सौमनसवनस्य बहुसम- आचा० १श्रु०१अ०२ उ०। सूत्रापरमार्थज्ञे, सूत्र०२ श्रु०२ अ तत्त्वज्ञे, रमणीभाद् भूमिभागादूर्द्ध षट्त्रिंशद्योजनसहस्त्राणि उत्प्लुत्य तत्र देशे | उत्त०६ अ०। भावरिपुभिरनिहते, आचा० 1 श्रु० 4 अ० 3 उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy