SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पंचिंदियतिरिक्खजोणिया 56 - अभिधानराजेन्द्रः - भाग 5 पंजलि इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं / / 158|| इति। तथा-रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तोरोमपक्षिणो राजहंसाऽऽसंतई पप्प णाईया, अपज्जवसिया विय। दयः। समुद्गपक्षिणःसमुद्रकाऽऽकारपक्षवन्तः, ते च मानुषा तराद् ठिइं पडुच साईया, सपज्जवसिया विय ||196 / / बहिदींपवर्तिनः। विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव प्रक्षाभ्यापलिओवमस्स भागो उ, असंखेज्ज इमो भवे। मासते, इह च यत् क्षेत्रस्थित्यन्तराऽऽदि प्रत्येक प्राक्तनसदृशमपि पुनः आउट्ठिई खहयराणं, अंतोमुहुत्तं जहणिया // 16 // पुनरुच्यते, न पुनरतिदिश्यते, तत् प्रपञ्चितज्ञविनेयाऽनुग्रहा-र्थम, असंखभागो पलियस्स, उक्कोसेण वियाहिया। एवं विधा अपि प्रज्ञापनीया एव, इतिख्यापनार्थं चेत्यदुध मिति पुव्वकोडी पुहुत्तेणं, अंतोमुहत्तं जहणिया॥१६१।। विभावनीयमिति पञ्चविंशति सूत्रार्थः। उत्त०६ अ०। कायट्ठिई खहयराणं, अंतरं तेसिमो भवे। पंचिंदियरयण न०(पञ्चेन्द्रियरत्न) चक्रवर्तिनां वीर्यतः स्वजात्युत्कृष्ट कालं अणंतमुक्कोस, अंतोमुहत्तं जहण्णयं / / 16 / / पञ्चेन्द्रिये एकैकस्यपञ्चेन्द्रियस्य सदा पञ्चेन्द्रियरत्नानिसेना यतिगृहएएसिं वण्णतो चेव, गंधतो रसफसतो। पतिवर्द्धकिः पुरोहितः स्त्री अश्वो हस्ती चेति। स्था०७ ठा० / संठाणदेसतो वावि, विहाणाइं सहस्सओ।।१८३।। पंचिंदियसंवरण न०(पञ्चेन्द्रियसंवरण) स्पर्शनाऽऽदीन्द्रियनिग्रहणे, सूत्राणि पञ्चविंशतिः व्याख्यातप्रायान्येव, नवरमाद्य सूत्रद्वयमुद्देशतो | ध० 3 अधिक भेदाननन्तरं ग्रन्थसम्बन्धं चाभिदधाति। अत्र संमूर्छन समूर्छा अतिशय पंचुंबरी स्त्री० (पञ्चोदुम्बरी) पञ्चानामुदुम्बराणां समाहारः मूढता, तया निर्वृत्ताः संमूर्छिमाः / यदि वा-समित्युत्पत्तिस्थनपुद्गलैः पञ्चोदुम्बरी / वटपिप्पलोदुम्बरप्लक्षकाकोदुम्बरीफलरूपे उदुम्बरासहकीभावेन मूर्च्छन्ति, तत्पुद्गलोपचयात् समुच्छ्रिता भवन्तीति ऽऽदिपञ्चके, सा मशकाऽऽकारसूक्ष्मबहुजीवभृतत्वावर्जनीया ! प्रव० औणादिके इमप्रत्यये संमृच्छिमाः,तेच ते तिर्यञ्चश्व संमूछिमतिर्यो ये 4 द्वार / पञ्चा०। मनः पर्याप्त्यभावतःसदा संमूञ्छिता इवावतिष्ठन्ते। तथा गर्भे व्युत्क्रा पंचोक्यारजुत्त त्रि० (पञ्चोपचारयुक्त) 'दो जाणू दोण्णि करा, पचमयं न्तिरुत्पत्तिर्येषां ते गर्भव्यत्क्रान्तिकाः। जले चरन्ति गच्छन्ति, चरेर्भक्षण होइ उत्तिमंगं तु / ' एवमेभिः पञ्चभिरुपचारैः युक्ते पञ्चाङ्गप्रणिपाते, मप्यर्थ इति भक्षयन्ति चेति जलचराः / एवं स्थलं निर्जलो भूभा "सचित्ताणं दव्वाण विउसरणयाए।" इत्यादि-कैरागमोक्तः पक्षभिगस्तरिमचरन्तीति स्थलचराः। तथा-(खयर त्ति) सूत्रत्वात् खमाकाशं, विनयस्थानैर्युक्ते, पक्षा० 1 विव०। तस्मिश्चरन्तीति खचराः। "यथोद्देशः निर्देशः' इति जलचरभेदानाह पंजर न० (पञ्चर) लोहवंशशलाकाऽऽदिनिर्मिते पक्षिनियन्त्रणस्थाने उत्त० 22 अ०। सू० प्र०। ज्ञा० / प्रश्न / जी०। वंशाऽऽदिमयप्रच्छामत्स्या मीनाः, कच्छपाः कूर्माः गृह्णन्तीति ग्राहा जलचरविशेषाः, मकराः दनविशेषे, रा०। "नाह रमे पक्खिणि पंजरेवा, संताणछिन्ना चरिरसामि सुंसुमारा अपि तद्विशेषा एव / “लोएगदेसे'' इत्यादि सूत्राणि पट मोण।" उत्त०१४ अ०। आ०म०। क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्या नवान्त स्थलचर पंजरग्ग न०(पञ्चराग्र) पञ्चरमुखे, आ० म०१ अ०२ खण्ड। भेदानाहपरि समन्तात्सर्पन्ति गच्छन्तीति परिसाः। एकखुराऽऽदयश्व पंजरणिरोहण न० (पञ्जरनिरोधन) पञ्चरे रोधयित्वा ग्राणिनां दण्डने, हयाऽऽदिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरश्चरणाधोवर्त्यस्थि प्रश्न०१ आश्र०। द्वार। विशेषो येषां ते एकखुरा हयाऽऽदयः, एवं द्विखुरा गवादयो, गण्डीपदा पंजरदीव पुं०(पञ्जरदीप) अभपटलाऽऽदिपञ्जरयुक्त दीपे , ज्ञा०१ कर्णिका, तद्वद् वृत्ततया पदानि येषां ते गण्डीपदा गजाऽऽदयः / (सणपय श्रु०१ अ० भ०। त्ति) सूत्रत्वात् राह नखै खरात्मकैर्वर्त्तन्त इति सनखारतथाविधानि पंजरभगा पुं० (पञ्चरभन) यथा पञ्जरे शकुनेः शलाकाऽऽदिभिः पदानि येषां ते सनखपदाः सिंहाऽऽदयः / (भूतोरगपरिसप्पा रा ति) स्वच्छन्दगमनं निवार्य्यत तथाऽऽचार्याऽऽदिपुरुषगच्छपञ्जरे सारणापरिसर्पशब्दः प्रत्येकमभिसम्बन्ध्ते। ततो भुजा इव भुजाः शरीरावय शलाकया सामान्यरूपोन्मार्गगमनं निवार्यत तद्रग्रं येन सः / यतमानवविशेषाः, तै, परिसर्पन्त इति भुजपरिसर्पाः, उरोवक्षस्तेन परिसर्पन्तीति | साधूनां मूलादागते, परिभवता वा मूलादागते, व्य० 1 उ०। उरःपरिसः तस्यैव तत्र प्राधान्यात गोधाऽऽदयः अहिः सर्पस्तदादय पंजरुम्मीलिय वि० (पञ्जरोन्मीलित) वंशाऽऽदिमयप्रच्छादनविशेषात् इति यथाक्रम योगः / एते चैकै क इति प्रत्येकमनेकधा अनेकदा पञ्जरा बहिष्कृते. जी०३ प्रति० 4 अधि० / सू०प्र०।"पंजरुम्मीलियं गोधेरकनकुलाऽऽदिभेदतो गोणसहावप्रलापाऽऽदिभेदतश्व, पल्योपमानि वा" पञ्जरादुन्मीलितमिव बहिःकृतमिव पञ्जरोन्मीलितमिया, यथाहि तु त्रीण्युत्कृष्टन तु साधिकानि पूर्वकोटीपृथक्त्वेनोक्तरूपेण पल्योपमा किल किमपि वस्तु पजराद वंशाऽऽदिमप्रच्छादनाविशेषाद् बहिः ऽऽयुपो हि न पुनस्तत्रैवोत्पद्यन्ते, ये तुपूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते कृतमत्यन्तमविनष्ट छायत्वात् शोभते, एवं तदपि विमानमिति भावः / तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्पश्शेन्द्रियनरतिरश्वामधिकनिर च० प्र०१८ पाहु। न्तरभवान्तरासम्भवात्। उक्तं हि-"सत्तट्ट भवा उ तिरियमणुय नि।" | पंजल त्रि० (प्राञ्जल) समे, विशे०। अनु०। अत एतावत एवाधिकस्य सम्भव इति भावना / खेचरानाह-(चम्मे उ | पंजलि पुं० (प्राञ्जलि) प्रकृष्ट प्रधाने ललाटतटघटितत्वे - त्ति) प्रक्रमाचर्मपक्षिणः चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषां पक्षा | नाजली. ज, 1 वक्षः। विनयरचितकरसंपुटे, ध०२ अधि०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy