SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ पलंब 711 - अभिधानराजेन्द्रः - भाग 5 पलंब आह-यदि सूत्रे अनुज्ञातमपि न कल्पते, तर्हि सूत्र निरर्थकम् ? सूरिराहसुत्तं तू कारणियं, गेलन्नद्धाणओमभाईसु / जह नाम चउत्थपदे, इयरे गहणं कहं होजा?||१९७|| सूत्रं कारणिक, तानि च कारणान्यभूनिग्लानत्वमध्या, अवमौदर्यम्, एवमादिषु कारणेषु कल्पते, तत्र प्रथमतश्चतुर्थभने, तदलाभे तृतीयद्वितीयप्रथमभङ्गे प्यपि / आह-यथा नाम चतुर्थपदे चतुर्थभड़े ग्रहण तथेतस्मिन् भनत्रये कथं ग्रहणं भवेत् ? उच्यते-तथापिकारणतो ग्रहणं भवत्येव यथा च भवति तथोत्तरत्राभिधास्यते। बृ०१ उ०२ प्रक०। (दृष्टान्तफलम् दिट्टत' शब्दे चतुर्थभागे 2506 पृष्ठे गतम्) कथमिति चेत् ? उच्यतेएसेव य दिटुंतो, विहि अविहीए जहा विसम दोसं। होइ सदोसं च तहा, कन्जितर जयाजयफलाइ।।२०३।। एष एव त्यदुक्तो दृष्टान्तोऽरमाभिः प्रस्तुतसूत्रार्थेऽवतार्यत, तथा विधिना विषमुषभुज्यमानमदोषमविधिना भुज्यमानं तदेव सदोष, तथा कार्ये यतन्या फलाऽऽदीनि आसेव्यमानानि न दोषायोपतिष्ठन्ते (इअरे त्ति) इतरस्मिन् कायें यतनया वा अयतनया वा सेव्यमानानि निर्दोषायोपकल्पन्ते। अपि चआयुहे दुन्निसिट्ठम्मि, परेण बलसा हिए। वेताल इव हुअत्तो, होइ पञ्चंगिराकरो।।२०४।। यथा केनापि शरीरबलदर्पोद्धतेन परवधायाऽऽयुधं निसृष्ट मुक्तं, तच दुर्निसृष्ट कृत, येन तदेव परेण हृतं गृहीतम्। यद्वा- अनिसृष्टमेवाऽऽयुधं परेण (वलस त्ति) छान्दसत्वाद् बलात्कारेण हृतं, ततस्तस्मिन् आयुधे दुर्निसृष्ट परेण बलात्कारेण अहिते सति तस्यैव तेन प्रतिघातः क्रियते। एवं त्वयाऽप्यस्मदभिप्रेतदृष्टान्तप्रतिघाताय विषदृष्टान्त उपन्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन न सर्वत्र दृष्टान्तः क्रमत इति भवत्पतिज्ञायाः प्रतिघातः कृतः स्वाभिप्रेतश्वार्थः प्रसाधित इति / यथा केनचिन्मन्त्रवादिना होमजापाऽऽदिभिर्वेताल आहूत आगतश्च, सच वेतालः किश्चित्त - दीयस्खलितं दृष्ट्वा दुर्युक्तो दुःसाधितो न केवलं तस्य साधकस्याभीष्टमर्थ न साधयति, किंतु कुपितः सन् प्रत्यङ्गिराकरः, प्रत्युत तस्यैव साधकस्योन्मत्तत्वाऽऽदिलक्षणाऽपकारकारी भवति, एवं भवताऽपि स्वपक्षसाधनार्थ विषदृष्टान्त उपात्तः स च दुष्प्रयुक्तत्वात्प्रत्युत भवत एव प्रतिज्ञोपघातलक्षणमपकारमादधाति स्मेति। किंचनिरुजस्स विकडुभोगो, अपत्थों अकारणे य अविहीए। इय दप्पेण पलंबा, अहिया कज्जे य अविहीए।।२०५।। यथा नीरुजस्य विशेषेण कटुकं विकटुकमौषधमित्यर्थः। तस्य यो भोग उपयोगस्तथा कारणे च रोगाऽऽदौ यस्तस्यैव वाविधिना भोगः स उभयोऽप्यपथ्योऽहितो विनाशकरणं जायते इत्येवं दर्पण कारणाभावेना55सेव्यमानानि प्रलम्बान्यहितानि संसारवर्द्धितानि भवन्ति,कारणे चावमौदर्याऽऽदावविधिना अयतनया गृहीतानीह परत्र चाहिलानि जायन्ते। अथ दृष्टान्तमेव समर्थयन्नाहजइ कुसलकप्पिआओ, उवमाउन होज जीवलोगम्मि। छिन्नभं पि व भयणे,मयिज लोगो निरुवमाओ / / 206 / / कुशलैः पण्डितैः कल्पितास्तेषु तेषु ग्रन्थेषु विरचिता उपमा दृष्टान्ता अस्मिन् जीवलोके यदि न भवेसुरतर्हि छिन्नाभ्रमिव छिन्नं व्यवच्छिन्नमेकीभूतं यदभ्रं तद्यथा प्रचण्डपवनेन गगने इतस्ततो भ्राम्यते, एवमयमपि लोको निरुमिकस्तदर्थप्रसाधकदृष्टान्तविकलो दोलायमानमानसः संघाऽऽदिभिरितस्ततो भ्राम्येत, न कस्याप्यर्थस्य निर्णय कुर्यादिति भावः। उक्तंच- "तावदेव चलत्यर्थो, मन्तुर्विषयमागतः। यावन्नोत्तम्भवेनेव, (?) दृष्टान्तो नावलम्च्यते॥१॥" एवं च बहुभिः प्रकारैर्व्यवस्थापितं दृष्टान्तं प्रमापयन् शिष्यः प्राऽऽह-भगवन् / यद्येवं ततः क्रियता दृष्टान्तः। उच्यते ?-कुर्म आकर्ण्यता दत्तकर्णेन भवतामरुएहिँ य दिढतो, कायव्यो चउहिँ आणुपुव्वीए। एवमिहं अद्धाणे, गेलन्ने तहेव ओमम्मि // 207|| मरुकैः ब्राहाणः चतुर्भिर्दृष्टान्तः कर्त्तव्य आनुपा, एवं मरुकदृष्टान्तानुसारेणेहाध्वनि ग्लानत्वे तथैवावमे द्वितीयपदं द्रष्टव्यमिति नियुक्तिगाथासमासार्थः। अथ पूर्वार्द्ध ताव व्याख्यातिचउमरुग विदेसं साहपारए सुणग सत्थवाहे य। ततियदिणपूतिमुदगं, पारगों सुणयं हणिय खामो / / 20 / / परिणामत्थउ एगो, दो अपरिणया तु अंतिमोऽतीव / परिणामो सद्दहती, कण्णपरिणओ मतो वितिओ।।२०६।। ततिओ एतमकिच्चं, दुक्खं मीरंउ ति तं समारद्धो। किं एचिरस्स सिटुं, अइपरिणामो हियं कुणति // 210 // पच्छित्तं खु वहिज्जह, पढमो अहालहुस धाडितो ततिओ। चउत्थो अतिपसंगा, जाओ सोवागचंडालो।।२११।। जहा चत्तारि मरुआ अज्झाइस्सामो त्ति काउं विदेसं पत्थिता,तेहि य एगो साहापारगो दिट्टो, पुच्छिओकत्थवचसि ? सोभणइ-जत्थेव तुज्झे, ताहेतेएगम्मिपचंते अदाणसीसए सत्थं पडि-च्छति, सोयसत्थो मिलइ, साहापारगो सुणयं सारवेइ। तेहिं भणियंकिं तुभं एएणं? सो भणइअहमेय जाणामि कारणं, तओ ते सत्थेणं समं अडविंपविट्ठा, तेसिं अरण्णे पवन्नाण सो सत्थो मओ अन्नो दिसो दिसि पलाइतो, इतरे वि मरुया पंचजणा सुणगछट्ठा एक्कतो पडिता अईव तिसियभुखिया तइयदिणे पिच्छंति पूइमुदगं मयगकलेवराउलं, तत्थ ते साहापारगेण भणिता एवंसुणग मारेउ खामो, एयं च सरुहिरं पाणिय व पिवामो, अण्णहा मरिज्जामो, एयं च वेदरहस्सं आवत्तीए भणियं चेव न दोसो. एवं तेण ते भणिता / तेसिं मकया एक्को परिणामगो, दो अपरिणामगा चउत्थो तु अतिपरिणामओ। तत्थ जो सो परिणामगोतेणतंसाहापारगवयणं सदहियं, अब्भुवगयं च, जे ते दो अपरिणामगा तेसि एक्कण साहापारगवयणं सोउ कण्णा किया तइयो अहो अकज्ज कण्णा विमेणसुणंति,सो अपरिणामगो तिसियमुक्खितो मतो / जो सो बितिओ अपरिणामगो सो भणति-एयं एयमवत्थाए वि अकिरचं किं पुण दुक्खं मरिज्जति त्ति काउं खइयं गेण। जो सो अतिपरिणामगो सो भणति-किह चिरस्स सिट्ठ ठवियामो अतीते
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy