________________ परितंत 623- अभिधानराजेन्द्रः - भाग 5 परित्तकायसंजुत्त परितंत त्रि० (परितान्त) सर्वतः खिन्ने, ज्ञा०१ श्रु०८ अ०। विपा०।। 'अणंतजीव' शब्दे प्रथमभागे 265 पृष्ठे उत्कम्)। निर्विण्णे, ज्ञा०१ श्रु०८ अ०। विशे०ज्ञा०नि०। विश्रान्ते, अणु०३ परितकायसंजुत्त त्रि० (परीतकायसंयुक्त) परीतकायेन वनस्पतिनायुक्ते, वर्ग 1 अ० नि० चू०। परितप्पमाण त्रि० (परितप्यमान) परि समन्तात् तप्यमानः / आचा०१ सुत्तंश्रु०२ अ०१3०। अतिदुःखेन पीड्यमाने, सूत्र०१श्रु०५ अ०२ उ०। जे भिक्खू परित्तकायसंजुत्तं आहारेइ, आहारंतं वा "मम्मण" वणिग्वदार्तध्यायिनि, सूत्र०१ श्रु०१० अ०। ('मम्मण' साइजहा। शब्दे कथां वक्ष्यामि) परित्तवणस्सइकाइएणं संजुत्तं जो असणाइ भुंजइ, तस्स चउलहुं, परितलियन०(परितलित) सुकुमालिकाऽऽदिकेतैलाऽऽदितलिते, औ०। आणाइणो य दोसा भवंति। परिताव पुं० (परिताप) परि समन्तात्तापः परितापः / उत्त० पाई०२ गाहाअ० / गाढोष्मणि, उत्त०२ अ०। परितस्तापोत्पादने, ध०३ अधि०। जे मिक्खू असणाऽऽदी, मुंजेज परित्तकायसंजुत्तं / सूत्र०। आचा० / अन्तदहि, सूत्र०२ श्रु०२ अ०। शोचे, पश्चात्तापे, सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 16 // सूत्र०१ श्रु०३ अ०४ उ०। आचा०। कंठा। ति हिं ठाणेहिं देवे परितप्पेजा। तं जहा-अहो णं भए संते इमा संजमविराहणाबले संते वीरिए संते पुरिसकारपरकामे खेमंसि सुभिक्खंसि तं काय परिचयती, तेण य चत्तेण संजमंचयते। आयरियउवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुए सुए अतिखाइ अणुचितेण य, विसूइगादीणि आताए // 17 // अहीए।।१।। अहो णं मए इहलोगपडिबद्धेणं परलोगपरंमुहेणं तंति परित्तं कायं परिचयइ,नरक्षति, व्ययतीत्यर्थः। तेणय परिचत्तेण विसयतिसिएणं णो दीहे सामनपरियाएअणुपालिए॥२॥ अहो संजमो चइओ, विराहिओ त्ति वुत्तं भवति। एसा संजमविराहणा, तेण य णं मए इडिरसायासगुरुएणं भोगासंसगिद्धेणं णो विसुद्धे चरित्ता तिगदुयसंजुतेण अइप्पमाणेण भुत्तेण, अणुचिएणय अजिन्नं, विसूइयाए आयविराहणा। फासिए॥३॥ स्था०३ ठा०३ उ०। टीकासुगमा। तत्थ इमे उदाहरणापरितावकर त्रि० (परितापकर) परमार्थेन दुःखानुभवकरे, षो०१६ भूतणगादीणि असणे पाणे सहकारपाडलादीणि। विव०। प्राणिनामुपताहेतौ, ग०१ अधि०। औ०। खाइम फलसुत्तादी, साइमें तंबोलें पंचजुयं // 18 // परितावण त्रि० (परितापन) परिताप्यतेऽत्र / प्रश्न०१ आ० अ० द्वार। भूतृणं अज्जगो भन्नइ. तेण संजुत्तं असणं भुंजइ, आइसहाओ सर्वतः पीडने, ग० 2 अधि०। करमद्दियाऽऽदिफला, मूलगपत्तं, आसुरिपत्तंच, अन्नेय बहुपत्तपुप्फफला परितावणकरपुं० (परितापनकर) प्राणिनामुपतापहेतौ, अप्रशस्तमनो देसंतरपसिद्धा, पाणगं सहगारपाडला, नीलुप्पलाईहिं संजुत्तं पिवइ, विनये, औ०। खइमे सुत्ते अंबफला पसिद्धाई तेहिं स खायइ, कविट्ठचिंचाइ वा परितावणकरी स्त्री० (परितापनकरी) प्राणिनां दुःखकृद्भापायाम, लोणसहियं साइमे जाइफलं कक्कोलयं कप्पूरं लवंगं पूगफलं / एते पंच आचा०१ श्रु०२ अ०५ उ०। दव्वा तंबोलपत्तसहिया खायइ एत्थ तिन्नि अच्छिन्ना। अहवा-पूगफलं परिताणस्सव पुं० (परितापनाऽऽश्रव) परितापनपूर्वक आश्रवे हिंसायाम, खदिरवत् तं न गणिज्जइ, वीयपूरगतया पंचमा छुब्भइ / सा दुविहाप्रश्न०१ आश्र० द्वार। चित्ताचित्ता संभवइ / अहवासंखचुण्णो, पूगफलं खइरो, कप्पूरं जाइपरिताविय त्रि० (परितापित) सर्वतः पीडिते, ध०२ अधि०। भ०। पत्तिया। एते पंच अचित्ता / एतेहिं सहियं तंबोलपत्तं साइमे। परितावेंत त्रि० (परितापयत्) समन्ताजातसन्तापे भ०८ श०७ उ०। कारणे परत्त सहियं भुजेजा-- परितावेयव्व त्रि० (परितापयितव्य) शारीरमानसपीडोत्पादनतोऽपद्राव वितियपदं गेलण्णे, अद्धाणे चेव तह य ओमम्मि। यितव्ये, आचा०१श्रु०४ अ०१3०। सूत्र०। एएहि कारणेहिं,जयण इमा तत्थ कायव्वा ||19|| परितोस पुं० (परितोष) आनन्दे,पञ्चा०७विव० प्रीतिविशेषे,षो०६ / गेलन्ने वेजोवएसा अद्धाणे अन्नम्मि अलब्भंते, ओमे असंथरंता, विव०॥ एवमाइकारणेहिं इमा जयणा कायव्वा / परित्त पुं० (परीत) परि समन्तादितो गतः। प्रभ्रष्ट सूत्र०२ श्रु०६ अ०। एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिते, भ० 12 श०२ उ०।०। ओमे तिभागमद्धे, तिभागमायंबिले चउत्थाई। नियतप्रमाणे, भ०५ श०९ उ01"पासेणं अरहया पुरिसादाणिएणं णिम्मिस्से मिस्से वा, परित्तकायम्मि जाजयणा // 20 // सासएपरित्ते।" भ०५ श०९ उ०। प्रत्येकशरीरिणि परीतीकृतसंसारे णिम्मिस्सं सुद्धं, मिस्सं परित्तकायसंजुत्तं, सेसं जहा पेटे तहा वत्तव्वं च जीवे, विशे० / स्था० / बृ० / नि० चू०। (द्रव्यतः परीतलक्षणम् | नि० चू०१२ उ०।