SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 33 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) वंदित्ता णमंसइत्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छा, खलु भो निविणणाणं पजुवासंति, केसंति इमे, केस णं एस उवागच्छइत्ता चाउग्घंटं आसरहंदुरूहइ, दुरूहइत्ता जामेव दिसिं पुरिसे जडे मूढे मुंडे अपंडिते निविण्णाणे सिरीए हिरीए उवगए पाउन्भूए तामेव दिसिं पडिगए तते णं से चित्ते सारही कल्लं उत्तप्पसरीरे ? एस णं पुरिसे किमाहारेति, किं खाइ, किंपिवति, पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मिल्लियम्मि अहे किं दलयति, किं पयच्छति, जेण एस पुरिसे महतिमहालियाए पंडुरे पभाए क यणियमाऽऽवस्सए सहस्सरस्सिम्मि दिणयरे मणुस्सपरिसाए मज्झगते महया सद्देणं बूयाइ?, एवं संपेहेइ, तेयसा जलंते साओ गेहाओ णिग्गच्छइ, णिग्गच्छइत्ता जेणेव संपेहेइत्ता चित्तं सारहिं एवं बयासी-चित्ता! जडाखलु भो जडं पएसी राया तेणेव उवागच्छति उवागच्छइत्ता पदेसिरायं करयल पजूवासंति जाव बूयाइ साए वियणं उजाणभूमीए णो संचाएमि जाव कट्ट जएणं विजएणं बद्धावेइ, बद्धावेइत्ता एवं बयासी एवं सम्म पकामं पवियरित्तए / तए णं चित्ते सारही पएसिरायं एवं खलु देवाणुप्पिया ! णं कंबोएहिं चत्तारि आसाओ उवयणं | बयासी एस णं सामी! सव्वविजे केसी नाम कुमारसमणे जातिउवणीया, ते य मए देवाणुप्पियाणं णिवेइए एहि णं सामी ! | संपण्णे जाव चाउण्णाणोवगते अहोहिए अण्णजीवी। तए णं आसेआइड्डिया पासह / तएणं से पएसी राया चित्तं सारहिं एवं से पदेसी राया चित्तं सारहिं एवं बयासी-अहोहित्तं बयासी चित्ता!, बयासी गच्छाहि णं तुब्भे चित्ता ! तेहिं चउहिं चेव आसेहिं अण्णजीवियत्तं बयासी चित्ता? हंता! सामी! अहोहियत्तं वयामि, आसरहं जुत्तामेव उवट्ठवेहि, उवट्ठवेत्ता ०जाव पचप्पिणाहि।। अन्नजीवियत्तं वयामि। अभिगमणिज्जे णं चित्ता ! अ मे एस पुरिसे तते णं चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणा हट्टतुहियए हता? सामी ! अभिगमणिज्जे अभिगच्छामो णं चित्ता ! अम्हे जाव उवट्ठवेति, उवट्ठवेइत्ता एवमाणत्तियं पञ्चप्पिणति। तते णं एयं पुरिसं? हन्ता सामी ! अभिगच्छामो / तते णं से पएसी से पएसी राया चित्तस्य सारहिस्स अंतिए एयम8 सोच्चा निसम्म राया चित्तेणं सारहिणा सिद्धिं जेणेव केसी कुमारसमणे तेणेव हट्ठतुट्ठ जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ उवागच्छइ, उवागच्छइत्ता के सिस्स कुमारसमणस्स अदूरनिगच्छति, निग्गच्छइत्ता जेणामेव चाउग्घंटे आसरहे तेणामेव सामंते ठिच्चा एवं बयासीतुब्भे णं भंते! अहोहिया अन्नजीविया ? उवागच्छइ, उवागच्छइत्ता चाउग्घंटे आसरहे दुरूहति, तए णं केसी कुमारसमणे पएसिं रायं एवं बयासी-से जहानामए सेयंबियाए णगरीए मज्झं मज्झेणं णिग्गच्छद, तते णं से चित्ते अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सारही तं रहं अणेगाइं जोयणाई उन्भामेइ ! तते णं से पदेसी मणिवाणियाई वा सुक्कं भजेउं कामा नो सम्म पंथं पुच्छंति, राया उण्हेण य तण्हाए रहवाएणं परिकिलस्सति समाणे चित्तं / एवामेव पदेसी ! तुमं पुच्छेवि वणयं भजेउं कामे नो सम्म सारहिं एवं बयासी चित्ता! परिकिलंते मे सरीरे, तं परावत्तेहि पुच्छसि, से नूणं तव पदेसी ! मम पासित्ता अयमेयारूवे रह। तएणं से चित्ते सारही रहं परावत्तेति,जेणेव मियवणे उज्जाणे अब्भत्थिए ०जाव समुप्पजित्था-जडा भो जडं पजुवासंति तेणेव उवागच्छइ, परसिं रायं एवं बयासी एस णं सामी! मियवणे जाव पवियरित्तूणं / पदेसी ! एस अट्टे समढे? हंता अस्थि / उजाणे, एत्थ णं आसाणं समं किलामं सम्ममवणेमो। तए णं से तए णं से पदेसी राया के सी कुमारसमणं एवं बयासीपएसी राया चित्तं सारहिं एवं बयासी एवं होउ चित्ता ! तए णं से से केणं भंते ! तुम्भं णाणं वा दंसणं वा, जेणं तुन्भे मम एयारूवं चित्ते सारही जेणेव मियवणे उज्जाणे जेणेव के सिकुमारसमणस्स अब्भत्थियं 0 जाव संकप्पं समुप्पण्णं जाणह, पासह ? तते णं अदूरसामंते तेणेव उवागच्छइ, तुरए निगिण्हइ, रहं ठवेइ, से केसी कुमारसमणे परसिरायं एवं बयासी-एवं खलु पदेसी! रहातो पचोरुभइ, तुरए मोएति, मोएइत्ता पएसिं रायं एवं बयासी- अम्हं समणाणं निग्गंथाणं पंचविहे णाणे पण्णते।तं जहाआभिएहि णं सामी ! आसाणं समं किलामं सम्ममवणेमो। तते णं से णिबोहियणाणे, सुयणाणे, ओहिणाणे, मणपजवणाणे / से किं पदेसी राया रहातो पचोरुभति, चित्तेणं सारहिणा सद्धिं आसाणं तं आमिणिबोहियणाणे ? आभिणिबोहियणाणे चउविहे पण्णत्ते। समं किलाम सम्ममवणीमाणे पासइ जत्थ केसी कुमारसमणे तं जहा- उग्गहे, इहा, अवाए, धारणा / से किं तं उग्गहे? महतिमहालियाए मणुसपरिसाए मज्झगए य महया महया सद्देणं उग्गहे दुविहे पण्णत्ते / तं जहा नंदीए (नन्दीसूत्रे यथा कृता धम्ममाइक्खमाणं पासति, पासित्ता इमेयारूवे अब्मथिए तथाऽत्राणि कर्तव्या।) जाव सेत्तं धारणा। सेत्तं आभिणियोहिसंकप्पे समुप्पञ्जित्थाजडा खलु भो जडं पजुवासंति, मुंडाखलु / णाणं / से किं तं सुयनाणं? सुयनाणं दुविहं पण्णत्तं अंगपविटुं भो मुंडं पजुवासंति, मूढा खलु भो मूढं पञ्जुवासंति, अपंडिया च, अंगवाहिरं चसव्वं भाणियध्वं जाव दिहिवाओ। ओहिनाणं खलु भो अपंडियं पञ्जुवासंति, निविण्णो खलु भो निविण्णाण | से किं तं सुयं खयोवसमियं च जहा नंदीए / मणपज्जवनाणे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy