SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पएसि(ण) 32 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) यस्स वि सवणयाए हहतुट्ठ जाव हियए भवइ, से णं केसी कुमारसमणे पुव्वाणुपुच्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए, इह संपत्ते, इह समोसढे इहेव सेयंबियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं जाव विहरइ / तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमटुं पियं णिवेदेमो, पियं ते भवउ, अण्णमण्णस्स अंतिए एयमढे पडिसुणंति, पडिसुणंतित्ता जेणेवे सेयंबिया णयरी जेणेव चित्तस्स सारहिस्स घरे जेणेव चित्ते सारही तेणेव उवागच्छइ, चित्तं सारहिं करयल जाव बद्धाति, बद्धावेइत्ता बयासीजस्स णं देवाणुप्पिया ! दंसणं कंखति जाव अभिलसति, जस्स णं णायगोयस्स वि सवणयाए हद्वतुट्ठ ०जाव भव ह, से णं अयं पासावचिजे के सी णामं कुमारसमणे पुव्वाणुपुट्विं चरमाणे जाव समोसढे जाव विहरति, तए णं से चित्ते सारही तेसिं उजाणपालगाणं अंतिए एयमढे सोचा णिसम्म हद्वतुट्ठ जाव आसणाओ अब्भुट्टेइ, पायपीढाओ पचोरुहति, पाउयाओ मुयति, मुयइत्ता एगसाडियं उत्तरासंगं करेइ, करेइत्ता अंजलिमउलियहत्थे केसीकुमारसमणाभिमुहे सत्तट्ठपयाई अणुगच्छइ, अणुगच्छइत्ता करयलपरिग्गहियं एवं बयासी- णमोऽत्थु णं अरहताणं जाव संपत्ताणं, णमोऽत्थु णं के सिस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवएसिस्स, वंदामिणं भगवंतत्थ य इहगए ति कट्ट वंदति, णमंसति, उज्जाणपालए विउलेणं वत्थगधमल्लालंकारेणं सक्कारेति, सम्माणे ति, विउलेणं जीवितारिहं पीइदाणंदलयति, पडिविसजेति, कोडुबियपुरिसे सदावेइ, सद्दावेइत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवठ्ठवेह जाव पञ्चप्पिणह / तते णं ते कोडु बियपुरिसे खिप्पामेव सच्छत्तं सज्झयं ०जाव उट्ठवेत्ता तुरए तमाणप्तियं पचप्पिणंति। से चित्ते सारही कोडुंबिय पुरिसाणं अंतिए एयमढे सोचा णिसम्म हट्टतुट्ठ जाव हियए पहाए कयवलिकम्मे० जाव सरीरे जेणेव चाउग्घंटे जाव दुरूहित्ता सकोरिट० महया भडचडकरेणं तं चेव पञ्जुवासइ, धम्मकहा जाव। तएणं से चित्ते सारही के सिस्स कुमारसमणस्स अंतिए धम्म सोचा णिसम्म हट्ठतुढे तहेव एवं बयासीएवं खलु भंते ! अम्हं पदेसी राया अधम्मिए जाव सइस्स वि जणवयस्स णो सम्मं करभरं पव्वत्तेति, तं जइ णं देवाणुप्पिया ! पदेसिस्स रण्णो धम्ममाइक्खेज्जा बहुगुणुत्तरं खलु होज्जा पदेसिस्स रण्णो, तेसिणं बहूण य दुपयचउप्पयमिगपसुपक्खिसरीसिवाणं, तंजइ णं देवाणुप्पिया! पदेसिस्स रण्णो धम्ममाइक्खेज्जा बहुगुणुत्तरं फलं होजा तेसि णं बहूणं समणमाहणभिक्खुयाणं, तं जइ णं देवाणुप्पिया ! पदेसिस्स बहुगुणतरं होत्था जणवयस्स।तएणं के सी कुमारसमणे चित्तं सारहिं एवं बयासी एवं खलु चउहिं ठाणेहिं चित्ता! जीवा केवलिपण्णत्तं धम्मणोलभेजा सवणयाए, तं जहा आरामगयं वा उजाणगयं वा समणं वा माहणं वा णो अभिगच्छति, णो वंदति, णो णमंसति, णो सक्कारेति, णो संमाणेइ, णो कल्लाणं मंगलं देवयं चेइयं पि व पञ्जुवासति,णो अट्ठातिहेऊहिं पसिणाइवागरणाइं पुच्छइ, एएणं ठाणेणं चित्ता ! जीवे के वलिपण्णत्तं धम्म णो लभति सवणयाए / उवस्सयगयं समणं वा तं चेव जाव एएणं वीयहाणेणं चित्ता ! जाव केवलिपण्णत्तं धम्मं णो लभति सवणयाए। गोयरग्गगयं समणं वा० जाव णो पज्जुवासइ, णो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ, णो अट्ठाइं० जावपुच्छति, एएणं विठाणेणं चित्ता। जीवे केवलिपण्णत्तं धम्म णो लभइ सवणयाए। जत्थ विणं समणेणं वा माहणेणं वा सद्धिं अभिसमण्णा गच्छइ, तत्थ विय णं हत्थेण वा वत्थेण वा अप्पाणं आवरित्ता चिट्ठइ, एएणं ठाणेणं केवलिपण्णत्तं धम्म णो लभइ सवणयाए / एएहिं चउहिं ठाणेहिं जीवे केवलिपण्णत्तं धम्मं णो लभइ / चित्ता ! चउहिं ठाणेहिं जीवे केवलिपण्णत्तं धम्म लभइ सवणयाए / तं जहाआरामगयं वा समणं वा माहणं वा वंदइ, णमंसइ, जाव पञ्जुवासति, अट्ठाइं०जाव पुच्छइ। एएणं ठाणेणं चित्ता। जाव लमति सवणयाए। एवं उवस्सयगयं गोयरग्गं यं समणं वा० जाव पछुवासंति विउलेणं० जाव पडिलाभेति अट्ठाइ० जाव पुच्छइ, एएण वि ठाणेणं जाव सवणयाए जत्थ विणं समणेणंवा माहणेणं वा अभिसमागच्छइ, तत्थ वि य णं णो हत्थेणं वा० जाव आवरेत्ता णं चिट्ठइ, एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्म लभइ सवणयाए। तुम्हंणं चित्ता ! पएसी राया आरामगयं वा तं चेव सव्वं भाणियव्यं आइल्लएणं गमएणं०जाव अप्पाणं आवरेत्ता गं चिट्ठति, तं कहं णु चित्ता ! पएसिस्स रण्णो धम्ममाइक्खिस्सामो? तते णं से चित्ते सारही केसीकुमारसमणं एवं बयासी- एवं खलु भंते ! अण्णया कयाइ कंबोएहिं चत्तारि आसा उवणयं उवणीया, ते मए पएसिस्स रण्णो अण्णया चेव विण्णइया तएणं खलु भंते ! कारणेणं अहं पएसिसण्णं रायं देवाणुप्पियाणं अंतियं हव्वमाणइस्सामो, तम्हा णं देवाणुप्पिया ! तुब्भे पएसिस्स रण्णो धम्ममाइक्खेजाह, वंदे णं भंते ! तुम्भे पएसिस्स रण्णो धम्माइक्खेज्जा / तते णं केसी कुमारसमणे चित्तं सारहिं एवं बयासी- अवियाई चित्ता ! जाणिस्सामो। तते णं से चित्ते सारही केसीकुमारसमणं वंदइ, णमंसति,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy