SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ पत्त 406 - अभिधानराजेन्द्रः - भाग 5 पत्त च्छतः कूपाऽऽदौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं प्रतिग्रहनिश्रया ऋतुबद्धं वसतिकुर्यात, तदभावेऽन्यत्र वा छायागर्ताऽऽदौ प्रक्षिपेत्सति चान्यस्मिन भाजने जे भिक्खू अइरेगं पडिग्गाहं गणिं उद्दिसिय गणिं समुद्दिसिय तत्सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति। तथा- (से इत्यादि) स गणियं अणामंतिय अण्णमण्णमस्सेविय परिइवियरइ, परिइविभिक्षुरुदकाऽऽऽऽदेः पतद्ग्रहस्य मार्जनाऽऽदि न कुर्यादीषच्छुष्कस्य यरंतं वा साइज्जइ॥५॥ तु कुर्यादिति पिण्डार्थः / किञ्च-(से इत्यादि) स भिक्षुः क्वचिद् गृहपति . अतिरेकज्ञापनार्थमिदमुच्यतेकुलाऽऽदौ गच्छन् सपतद्ग्रह एव गच्छेदित्यादि सुगम, यावदेतत्तस्य दो पायाऽणुण्णाता, अतिरेगं तइयगं पमाणातो। भिक्षोः सामा यमिति आचा०२ श्रु०१चू०६ अ० 2 उ०। छिण्णेसु व परिभणिया, सयं च गेण्हंति जा जोग्गा५१ (23) प्रतिग्रहनिकाया ऋतुबद्धं वसति दो पायाणि तित्थकरहिं अणुण्णाताणि-पडिग्गहो, मत्तगो य / जति जे भिक्खु पडिग्गहणिस्साए उदुबद्धं वसइ, वसंतं वा साइज्जइ ततिय पायं गेण्हति तो अतिरेयं भवति / अहवा ज पमाणं भणिय ततो ||46 जे भिक्खू पडिग्गहगणीसाए वासावासं वसइ, वसंतं वा जति बहुतरं गेण्हति, एवं अतिरेगं भवति, अहवा इमेण प्रकारेण अतिरेग साइज्जइ॥५०॥ हवेज्जा-ते साहू पायाणि मग्गामो त्ति संपट्टित्ता आयरिएणं भणित्ता अण्णे मासकप्पवासाजोग्गा खेत्ता, ते मोत्तु एत्थ पाए लभिस्सामो त्ति / छिण्णाणि संदिट्ठाणि, जहा-वीसं आणेह, अह ते वचंता अंतरा जे वसंति, एस पायणिस्सा भवति। संभोइयसाहुणो पासंति, तेहिं पुच्छिता-कतो संपट्टित्ता ? तेहिं कहियएताए पायणिस्साए गाहा आयरिएण पयट्टियामो वीसं पाए आणेहि त्ति। ताहे ते भणति-जावतिया उडुबद्ध मासवासं, वासावासे तहेव चउमासं। तुज्झे संदिहा तावतिएहिं गहिएहिं जइ अण्णाणि लभेज्जह, तो गेण्हेह, पत्ताऽऽसाए भिक्खू,सो पावति आणमाईणि॥२०६।। अम्हे आयरियं अणुण्णातिस्सामो, एवं होउ त्ति ते गता, लद्धा य, जइ वि उदुबद्ध मासं वसति, वरिसाकाले यचउमासंतहा विपाताऽऽ- अतिरेगलद्धा गहिया य, एवं अतिरेग-परिग्गहो हुजा, अहवा छिण्णेसु साए कालातिक्कम अकरेंतस्स वि आणाऽऽदिया दोसा, चउलहु च से चेव पाउग्गाणि लब्भति त्ति काउं बहूणि गहियाणि अप्पछंदेणं अणिद्दिष्टे पच्छित्तं। वि अतिरेंगपरिग्गही होज्जा। निचू०१४ उ०। अहवा तं उदुबद्धं वासावासं वा पायणिस्साए (24) अतिरिक्तपात्रम्वसंतो गिहिणं पुरता इमं भणाति कप्पइ निग्गंथाण वा निग्गंथीण वा अतिरेगं पडिग्गहयं पायणिमित्तं वसिमो, इह व मो आगया तदट्ठाए। अण्णमण्णस्स अट्ठाए दूरमवि अद्धाणं परिवहित्तए वा, धारित्तए इति कहयंते सुत्तं, अध तीते ताणि तिय दोसा / / 207|| वा परिगहित्तए वा सो वा णं धारेस्सइ, अहं वा णं धरिस्सामि, जाणह हे सावग ! अम्हे पायणिमित्तं वसामो, इहं वा आगता वरं पाए अन्ने वा णं धारेस्सइ, णो से कप्पइ त अणापुच्छिय अणमंतिय लभिस्सामो, एवं कहेंतस्स चउलहुँ सुत्तणिवातो त्ति, अधमासकप्पातीतं अण्णमन्नेसि दाउंवा अणुप्पदाउंवा, कप्पति से तं आपुच्छिय वसति, वासातीतं वा वसति, तो मासलहू, चउलहू य, जे णिस्साए दोसा आमंतिय अण्णमण्णेसिं दाउंवा अणुप्पदाउंवा / / 11 / / वण्णिता ते सव्वे आवर्जति, तम्हा ण वसेजा। भयकारणत्तेण पायणिस्साए अस्य संबन्धप्रतिपादनार्थमाहवि वसेजा। उवही दूरद्धाणे, साहम्मियतेणरक्खणे चवे। गाहा अणवत्तंते उइम, अतिरेगपडिग्गहे सुत्तं / / 210 / / असिवे ओमोयरिए, रायडुळे भए व गेलण्णे। अनन्तरसूत्रे इदमुक्त विस्मरणतः पतित उपधिर्दूरादप्यध्वन आनेतव्य अद्धाण रोहए वा, जयणाए तत्थ निवसेज्जा / / 208|| इत्युपदेशः कृतोऽन्येषां च विस्मरणतः पतितं गृहीत्वा दूरेऽपि येषां सत्कः कंटा। णवरं वसियव्वे। तेषां दातव्योऽन्यथाऽदाने साधमिकाचोरिका स्यात् तत उपधौ दूराध्वनि इमा जयणा गाहा साधर्मिकस्तैन्यरक्षणे अनुवर्तमाने इदमप्यधिकृतं सूत्रमतिरेकपतद्ग्रहगेलण्ण सुत्त जोए, इति लक्खेणं गिही परिविणंति / विषयं दूरध्वाधिकारे विहितमित्येप सूत्रार्थः / / 210 / / अनेन जा उब्मिण्णा पाया, णेतं पडिबंधमक्खंति // 206 / / संवन्धेऽऽनायातस्यास्य (11 सूत्रस्य) व्याख्याकल्पते निर्गन्थानां उदुबद्धं वासाकालं वा अतिरित्तं वसंता गिलाणलक्खेण वसंति, वा निर्ग्रन्थीनां वा अतिरे-कमतिरिक्तं पतद्ग्रहम् अन्यस्य अर्थाय, सुत्तग्गाहीण वा, इह सुत्तपाढो सरति गाढाणागाढजोगीण वा, इह जोगो इदमविशेषितं वचनं साधर्मिमकस्यार्थायेति द्रष्टव्यम् / धारयितुं वा सुज्झति, इति उवदसणे, एवमादीहिं लक्खेहिं तिप्रशस्त-भावमाया- स्वयं वा परिग्रहीतं स वा धारयिप्पति इदं विशेषित वचनम्-अमुको करणमित्यर्थ। गिही परिविणंति, जेसिं पाया अस्थि गिहीणं तेसिं समाण गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः साधुः, तस्य भविष्यतीति परिचयं करेंति, जाव ते पाया उडिभज्जति, णिप्फण्णाणं अप्पणो भावः / अहं वा एनं धारयिष्यामि ममैव भविष्यतीति भावः / अन्यो वा वीयणिमित्तं उन्भेदं कुर्वतीत्यर्थः, ण य तेसिं गिहत्थाणं कहिति, जहा- णमिति सर्वत्र वाक्यालङ्कारे, धारयिष्यति यस्याऽप्यहं दास्यामि न इह अम्हे पायणिभित्तं ठिता नैतत्प्रतिबधं कथयन्ति। नि०चू०१४ उ०। | च (से) तस्य कल्पते, यस्य विशेषतो निर्दिष्टममुकस्य दातव्य, त
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy