________________ पउमवखेइया 17 - अभिधानराजेन्द्रः - भाग 5 पउमवास सूयीपुडंतरेसु पक्खेसु पक्खवाहासु पक्खायरंतरेसु बहुयउ- शाश्वती, स्यादशाश्वती, कथञ्चिन्नित्या कथञ्चिदनित्या इत्यर्थः / प्पलाइं पउमाइं०जाव सयसहस्सवत्ताइं सव्वरयणामयाई रयात्शब्दा निपातः कथञ्चिदित्येतदर्थवाची (अयमेव स्याद् वाद शब्दे अच्छाई सहाई लण्हाई घट्ठाई मट्ठाई निरयाई निम्मलाई निर्देक्ष्यत)। " से कणट्टेणं भंते!" इत्यादि प्रश्नसूत्र सुगमम्। भगवाहनिप्पकाई निकंकढच्छायाइं सप्पभाई ससिरियाई सउज्जोयाई गौतम! द्रव्यार्थतया द्रव्यास्तिकनयमतेन शाश्वती। द्रव्यास्तिकनयो हि पासादीयाई दरिसणिजाई अभिरूवाई पंडिरूवाई महया द्रव्यमेव तात्त्विकमभिमन्यते, न पर्यायान्, द्रव्यं चान्वयपरिणामित्वात् / वासिक्कछत्तसमाणाई पण्णत्ताईसमणाउसो! से तेणटेणं गोयमा! अन्यथा द्रव्यात्वायोगात्, अन्वयित्वाच्च सकलकालभावीति भवति / एवं वुचइ-पउसवरवे दिया 2 / अदुत्तरं च णं गोयमा ! द्रव्यार्थहया शाश्वती वर्णपययिस्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः,एवं पउमवरवेतियाइंसासते नामधेजे पण्णत्ते, जंण कयाविणासि० गन्धपर्यायः रसपर्यायः स्पर्शपर्यायः,उपलक्षणमेतत् तत्तदन्यपुद्गजाव णिच्चे। लविचनोचटनैश्च अशाश्वती। किमुक्तं भवति? - पर्यायास्तिकनयमतेन (सेकेणतण मंते ! इत्यादि) 'से' शब्दोऽथशब्दार्थः / अथ केनार्थेन पर्यायप्राधान्यविवक्षायामशाश्वती; पर्यायाणां प्रतिक्षणभावितया, कन कारणेन भदन्तः एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकति? किमुक्तं कियत्कालभावितया वा विनाशित्वात्।" से तेणद्वेणं इत्याद्युपसहारभवति? पदावरवेदिकेत्येवरूपस्य शब्दस्य तत्र प्रवृत्तो किनिमित्तमिति ? वाक्यं सुगमम्। इह द्रव्यास्तिकनयवादाः स्वतत्त्वप्रतिष्ठापनार्थमवमाहएउमुक्त भगवानाह - गौतम ! पद्मवरवेदिकायां तत्र तत्र प्रदेशे तस्येव देशस्य "नात्यन्तासत उत्पादो, नापि सतो विद्यते विनाशो वा।" "नासतो तत्र तत्र वेदिकासु उपवेशनयोग्यमत्तवारणरूपासु वेदिकापावेषु विद्यते भावो , नाभावो विद्यते सतः // " इति वचनात् / यौ तु दृश्यते (देइयापुडारेसुइति) देवेदिके येदिकापुट, तेषामन्तराणि अपान्तरालानि प्रतिवस्तु उत्पादविनाशौ, तदाविर्भाषतिरोभावमात्र, यथा सर्पस्य वादेवापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः, तथा स्तम्भवाहासु उत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति। कियचिरम्स्तम्भपाश्चेषु। (खंभसीसेसु इति ) स्तम्भशीर्षेषु (खंभपुडतरेसु इति) द्वी स्तम्झी स्तम्भपुटं, तेषामन्तराणि तेषु, सूचीषु फलकद्वयसंबन्धविघट पउमवरवेइया णं भंते ! कालतो केव चिरं होइ ? गोयमा ! ण कयाति णासि, न कयाति णत्थि, न कदाति न भविस्सति, भूविं भावहेतुपादुकास्थानीयासु. तासमुपरि इति तात्पर्यार्थः। (सूईमुहेसु इति) च, भवति य, भविस्सति य, धुवा णियया सासता अक्खया या प्रदेशे सूची फलक भित्वामध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुख, अव्वया अवट्ठिया णिचा पउमवरवेदिया। तेषु, तथा सूचीफलकेषु सूचीभिरभिसंबन्धिता ये फलकप्रदेशारतेऽ एवं तन्मतचिन्तायां संशयः किं घटाऽऽदिवत् द्रव्यार्थतया शाश्वती, प्युपचारात् सूचीफलकानि, तेषु, सूचीनामधउपरिवर्तमानेषु, तथा उत सकलकालमेवंरूपेति। ततः संशयापनोदार्थभगवन्तं भूयः पृच्छति(सूईमुंडतरेसु इति) 2 रूच्यो सूचीपुट, तेषामन्तरेषु, पक्षाः पक्षवाहा (पउमवरवेदिया णमित्यादि) पद्मवरवेदिका, णमिति पूर्ववत्। भदन्त ! वेदिकैकदेशास्तेषु बहूनि उत्पलकानि गर्दभकानि, बहूनि पद्मानि परमकल्याणयोगिन् ! कि-यचिरं कियन्तं कालं यावत् भवतिएवंरूपा सूर्यविकाशीनि, बहूनि पद्मानि चन्द्रविकाशीनि। एवं नलिनसुभगसौग कियन्तं कालम वतिष्ठते इति। भगवनाह-गौतम ! न कदाचिन्नासीत्, न्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि। एतेषां च सर्वदेवाऽऽसीदिति भावः। अनादित्वात्।तथा न कदाचिन्न भवति, सर्वदैव विशेषः प्रागेवोपदर्शितः। एतानि कथंभूतानीत्याह-सर्वरत्नमयानि वर्तमानकालचिन्तायां भवतीति भावः। सदैव भावात्। तथा न कदाचिन्न सर्वाऽऽत्मना रत्नमयानि। 'अच्छाई" इत्यादिविशेषणकदम्बक प्राग्वत् / भविष्यति , किंतु भविष्यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यम, (महया वासिकछत्तसमाणाई इति) महान्ति महाप्रमाणानि वार्षिकाणि अपर्यवसितत्वात् / तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय वर्षाकाले यानि पानी रक्षणार्थ कृतानि तानि वार्षिकाणि तानि च तानि संप्रत्यस्तित्वं प्रतिपादयति-(भूविं च इत्यादि) अभूच, भवति च, छत्राणि च तत्समानानि प्रज्ञप्तानि / हे श्रमण ! हेआयुष्मन् ! (से भविष्यतिचेति। एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत्, ध्रुवत्वादेय तेणवणमित्यादि) तदेतेनार्थेन गौतम! एवमुच्यते पद्मवरवेदिका सदैव स्वस्वरूपे नियता, नियतत्वादेव शाश्वती शश्चद्भवनस्वभावा, पायरवेदिकेति। शाश्वतत्वादेव च सततगङ्गा सिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद - पउमवरवेदिया णं भंते ! किं सासता, असासता ? गोयमा ! इवानेकपुद्गलविचटनेऽपितावन्मात्रान्यपुद्र-लोच्चाटनसंभवात्, अक्षया सिय सासता, सिय असासता।से केणटेणं भंते ! एवं वुचइसिय न विद्यते क्षयो यथोक्तरूपाऽऽकारभंशो यस्याः सा अक्षया, अक्षयत्वासासता, सिय असासता? गोयमा ! दव्वट्ठयाए सासया, देवाव्यया अव्ययशब्दवाच्या, मनागपि स्वरूपाचलनस्य जातुचिदप्पवण्णपञ्जदेहिं गंधपञ्जवेहिं रसपज्जवेहिं फासपज्जवेहिं / असासता, संभवात् / अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताबहिः से तेणतुणं गोयमा ! एवं वुचतिसिय सासता, सिय असासता।। समुद्रवत / एवं च स्वप्रमाणे सदाऽवस्थानेन चिन्त्यमाना नित्या, (पउमवरयेइया णं भंते ! किं सासया इत्यादि)पद्मवरवेदिका, णमिति धर्मास्ति-कायाऽऽदिवत् / जी०३ प्रति०४ अधि०। पूर्ववत् / किं शाश्वती, उताशाश्वती, आवन्ततया सूत्रे निर्देशः प्राकृ पउमवासपु०(पद्मवर्ष) पद्मानामाकाशोत्पाते, "पउमवासे य रयणवासे तत्वात् / किं नित्य, उतानित्येति भावः / भगवानाहगौतम स्यात् / यवासे वासिहिति।" पद्मवर्षः पद्मवर्षरूपः। भ०१४ श०६उ० स्था०।